Book Title: Aavashyak Sutram Purv Bhag Author(s): Bhadrabahuswami, Jindasgani Mahattar, Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha View full book textPage 6
________________ आवश्यक चूर्णी ॥४॥ AGRA SHORSEEM तत्थ सव्वसत्तेसु समता कायव्यत्ति एतं पइण्णमारूहति साधू, अतो तमवि सामाइयसुत्तं व मंगलं चेव, जो य समभावो सो कहं 3 आदिसव्वमंगलनिधाणं ण भविस्सति ?, तम्हा करेमि भंते ! सामाइयंति एयमादिसुत्तं मंगलं चेव। मझेवि मंगलं वंदणज्झयणं, मध्यान्त कह , जम्हा वंदमाणस्स णीयागोयकम्मक्खओ भवति, विनयमूलो जिणसासणे धम्मो परूविओ, अओ वंदणज्झयणं मज्झे मंगलं मंगलानि भवति, सुत्ततीवि 'इच्छामि खमासमणो ! बंदिउ' ति एसो सद्दो मंगलिओ दट्ठव्वो, अहवा मज्झे मंगलं चउवीसत्थयादि, कहं ?, जम्हा तित्थगरत्थयादि परूविज्जति, तेण य सम्मइत्ताइसुद्धी जायतित्ति, दरिसणादिविसुद्धा य जीवो सव्वप्पवरमंगलणिधाणो भवइ । अवसाणेऽवि पच्चक्खाणज्झयणं मंगलं, कम्हा, जम्हा संवरियासवदुवारस्स णवस्स पावस्स आगमो ण भवति, तता पुव्वसंचितं लहुं चेव बारसविधेण तवसा झोसिज्जति, अतो पच्चक्खाणज्झयणं मंगलं, सुत्ततोऽवि 'नमोक्कारसहियं पच्चक्खामि'त्ति, एवमाई अवसाणियं मंगलं भवति । | आह-जति आदी मज्झं अवसाणं च इमस्स सत्थस्स मंगलं तो जाणि पुण इमस्स अंतरालाणि ताणि किं अमंगलियाणि भवंतु ?, आयरितो आह-ताणिवि मंगालियाणि, कहं ?, जम्हा ताणिवि परूवणालक्खणाणि सव्वण्णुभासियाणि य, अतो ताणिवि | मंगलियाणि भवंति, एत्थ दिद्रुतो मोयगो- जहा अविरोधिदव्वाणं समवाएण मादगो णिप्फण्णो सव्वो चेव मधुरो भवति, | एवं ताणिवि अंतरालाणि सुयणाणाइसामत्थजुत्ताणि चेव काऊणं मंगलियाणि दट्ठव्वाणि । |तं च मंगलं ४, तंजहा-णाममंगलं ठवणामंगलं दव्वमंगलं भावमंगलमिति, तत्थ णाममंगलं जस्सणं जीवस्स वा अजीवस्स वा जीवाण, वा अजीवाण वा तदुभयस्स वा तदुभयाण वा मंगलंति णाम कीरइ से तं णाममंगलं, तत्थ जीवस्स जधा कस्सति मणूसस्स मंगPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 620