Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 2
________________ विषयः मतिज्ञानं श्रुतज्ञानं अवधिज्ञानं मनः पर्यायः केवलज्ञानं आवश्यक निक्षेपाः उपक्रमादयः निर्युक्तौ मंगलं मृगावतीकथा ज्ञानचरणसिद्धिः सम्यक्त्वलाभः चारित्रभेदाः उपशमश्रेणिः क्षपकश्रेणिः पृष्ठ. विषय. पृष्ठ. विषय. १२४ नयाः २४ | अनुयोगनिक्षेपाः ३६ उपोद्घाते - उद्देशानिर्देशौ १२७ वज्रस्वाम्यार्यरक्षितौ गोष्टामाहिलच निह्नवाः ७१ निर्गमे श्रीवीरचरित्रं कुल७२ कराः ऋषभजन्मोत्सवः ७७ श्रेयांसः भरतः मरीचिः ८० | नयतः सामायिकं ८४ निर्वाणं भवाः दीक्षामह उपसर्गाः ८७ ९१ समवसरणं चक्रिवासुदेवादयः ऋषभ ९८ गणधराः १०१ क्षेत्रकालौ १०४ |सामाचार्यः १०४ आयुर्वेदादि १०७ कारणादयः विषय. ३८१ | रागद्वेष कषायपरीषहोपस पृष्ठ. गोः सदृष्टान्ताः ४१५ सिद्धभेदाः बुद्धिभेदाः ४३० समुद्घातादि ४३६ आचार्यादयः फले दृष्टान्ताः ४४६ सूत्रानुगमः सामायिकस्य भेदाः स्वामिक्षेत्रादयः ३२३ |चोल्लकादयः आलस्यादयश्च ४५२ करणपदं ३३४ | सामायिकस्य हेतवः पृष्ठ. ३३९ तद्दृष्टान्ताश्च स्थित्यादयः ३४१ पर्यायेषु दृष्टान्ताश्च ५०१ ३५४ नमस्कारे–उत्पच्यादयः ५०९ ३७० सार्थवाहनिर्यामकमहागो ३७७ पत्वं ५३६ ५६८ ५८४ ५८८ ५९१. ५९५ ६०१ ६०४ ४६६ कृताकृतादयः भयं सामायिकं सर्वमवद्यं प्रत्याख्यानं योगाः (१४७ भेदाः ) ६१३ चालनाप्रसिद्धी निन्दादयश्च६१६ ५१३ | इत्यावश्यकचूर्णिपूर्वार्धक्रमः

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 620