Book Title: Aagam 44 Nandisootra Haaribhadriyaa Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 38
________________ आगम (४४) "नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) .... मूलं [१०-१२] / गाथा ||४७...|| प्रत सूत्रांक [१०-१२] गाथा ||४७..|| नन्दी तन्मध्यगतमित्येतावताशेन दृष्टान्त इति, इह व्याख्यातार्थ सम्यगनवगच्छबाह चोदक:- अंतगतस्स य इत्यादि सूत्रासिद्धं यावत् हारिभद्रीय अनानुगा IP'मज्झगतेण'मित्यादि, मध्यगतेनावधिज्ञानेन सर्वतः सर्वासु दिग्विदिक्षु समन्तात् सर्वैरात्मप्रदेशविशुद्धफहकैर्वा संख्येयानि वा|PI वृत्ती मानकंच 181 असंख्येयानि वा योजनानि जानाति पश्यति, अथवा स मन्ता अवधिज्ञान्येव च गृह्यते, संख्येयानि चेत्यत्र संख्यायन्त इति संख्य-18 ॥ ३३ ॥ दयानि- एकादीनि शीर्षप्रहेलिकापर्यन्तानि गृह्यन्ते, तत ऊर्ध्वमसंख्येयानि, तदेतदानुगामुकमवधिज्ञान इति । । | 'से कित' मित्यादि ॥११-८९॥ प्रकटार्थमेव, नवरं ज्योतिःस्थान-अग्निस्थानं कृत्वा तस्यैव ज्योतिःस्थानस्य पर्यन्तेषु, किमेकदिग्गतेषु १, नेत्याह- परिः सर्वतो भावे, ततश्च परिपर्यन्तेषु २ परिघूर्णन् , परिश्रमन् इत्यर्थः, तदेव ज्योतिःस्थान, ज्योतिःप्रकाशित क्षेत्रमित्यर्थः, पश्यति, अन्यत्र गतो न पश्यति, तदुपलम्भाभावात् , तदावरणक्षयोपशमस्य तत्क्षेत्रसम्बन्धसापेक्षत्वात् , एवमेव अनानुगामुकमवधिज्ञानं यत्रैव क्षेत्र व्यवस्थितस्य सतः समुत्पद्यते तत्रैव व्यवस्थितः सन् संख्येयानि वा असंख्येयानि वा योजनानि सम्बद्धानि वा असम्बद्धानि वा जानाति पश्यति, नान्यत्र, क्षेत्रसम्बन्धसापेक्षत्वादवधिज्ञानाबरणक्षयोपशमस्य, तदेतद-15 नानुगामुकम् ।। 'से कित' मित्यादि।(१२-९०)।। अथ किं तद्बर्द्धमानकी, २ बर्द्धमानमेव वर्द्धमानक प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य । वर्तमानचारित्रस्य, इहौधतो द्रव्यलेश्योपरंजितं चित्तमध्यवसायस्थानमुच्यते, अस्य चानवस्थितत्वाचद्व्यसाचिव्ये सति विशेपभावानात्वमिति, तत्र प्रशस्तष्यित्यनेनाप्रशस्तकृष्णलेश्यादिद्रव्योपरंजितव्यवच्छेदमाह, अध्यवसायस्थानेषु वसमानस्य, प्रश-15 CAMERASACREA HBHARASHRECESSORSS दीप अनुक्रम [६२-६४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः ~38~

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124