Book Title: Aagam 43 Uttaradhyanani Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
________________
आगम
(४३)
"उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१५], मूलं [१...] / गाथा ||४९४-५०९/४९५-५१०||, नियुक्ति : [३७४...३७८/३७४-३७८], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि:
प्रत
सूत्राक
*
[१]
श्रीउचरा
चूणौँ
।
गाथा ॥४९४
**
सभिक्षु. ॥२३४॥
५०९||
*
आगमतः पूर्वोक्तः, नोआगमतसिविधा-ज्ञशरीर० भव्यशरीर० व्यतिरिक्तो, व्यतिरिक्तव निहनवादि, मोक्षाधिकारशून्यत्वाद्, द्रव्य कुकर्मग्रहस्तं भिनत्ति असौ भावभिक्षुः, अथवा भेत्ता भेदनं भेत्तव्यं वेति द्रव्ये भावे च, द्रव्ये भेत्ता रहकारादि भेदनं परश्वादि
निक्षेपाः भेत्तव्यं काष्ठादि, भावतः भेत्ता साधुः भेदनं तपादि भेत्तव्यानि अमनि रागद्वेषी दण्डाखयः गौरवास्खयः विकथाश्चत्वारः (तस्रः) संज्ञाश्चत्वारः (तस्रः) कपायाश्चत्वारः प्रमादाःपंच एवमादीनि भेत्तच्यानि. भिन्दं तु भावभिक्षुर्भवनि, उक्तो नामनिष्पन्नो निक्षेपः। इदानी सूत्राकापकनिष्पन्नो निक्षेपः (स च) अवसरप्राप्तोऽपि न निक्षिप्यते, कुतः, सूत्राभावात, असति सूत्रे कस्यालापका, सूत्र |
सूत्रानुगमे, सूत्रमुच्चारणीयं, सोऽनुगमो द्विविधा-सूत्रानुगमो निर्युक्यनुगमश्च, सूत्रानुगमे सूत्रमुच्चारणीय अस्खलितादि, नियु-1 हास्यनुगमस्त्रिविधा-निक्षेपनियुज्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, निक्षेपनियुक्त्यनुगतैव नामस्था-15 अपरादिप्रपञ्चेन, उपोद्घातनियुक्त्यनुगमः इमाहिं दोहिं मूलदारगाहाहिं अणुगंतवो 'उद्देसागाथा, 'किं कतिविध०॥ गाथा,
एवमवस्थिते सूत्रस्पर्शिकादि चतुष्टयं युगपद्गच्छन्ति, तथा चोक्तं-'एत्थ य सुचाणुगमो सुत्तालावगकतोय निक्खेवो । सुत्तफासिया णिज्जुत्ती णया य पतिसुत्तमायोज्या ॥१॥ सत्रामुगमे पूत्र, तच्चेद-'मोण चरिस्सामि ॥ ४९४ ॥ वृत्तं, मन्यते तिकालअवस्थितं जगदिति मुनिः, मुनिभावो मौन, चरिस्सामो 'चर गतिमक्षणयोः' मुनित्वमाचरिष्यामः, 'समिकच धम्म' से एत्य २३४॥
समेत्य 'इण् गतौ' धर्म प्राप्य इत्यर्थः श्रुतधर्म, चारित्रधर्म चरिस्सामो, ज्ञानदर्शनचारित्रतपोभिः 'उज्जुकडे' ऋजुभावं कृत्वा | | 'सोधी उज्जुयभावस्से'ति, 'णियाणछिपणे'ति 'दा लबने' प्राणातिपातादिधन्धकरणरहितः छिन्नबन्धनोऽभिधीयते, अप्रमत| संयत इत्यर्थः, 'संथवं जहिज्ज' संस्तवो द्विविधा-संवाससंस्तवः वचनसंस्तवच, अशोमनैः सह संबासः, वचनसंस्तवश्च तेषा
दीप अनुक्रम [४९५५१०]
ॐॐॐ
[23]
Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291