Book Title: Aagam 43 Uttaradhyanani Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 251
________________ आगम (४३) प्रत सूत्रांक [१२...] गाथा ||५२७ ५४७|| दीप अनुक्रम [५३९ ५५९] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) अध्ययनं [१७], मूलं [१२..] / गाथा ||५२७-५४७/५३९-५५९||, निर्युक्ति: [३८६...३९९/३८६-३९१], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीउत्तरा० चूर्णां १७ पापश्रमः ॥२४५॥ ध्यायादि करोति, असौ निद्राप्रमादे वर्त्तमानः पापश्रमणो भवति । 'आयरिय० ॥ ५३० ४३६ ॥ इत्यादि, श्रुतं विनयं च यैः शिक्षापितः तानेव खिसति - परिभवति बाल: अज्ञः असावपि पापो भवतीति ।' आयरिय० ॥ ५३१-४३६ ॥ इत्यादि, तथा आचार्योपाध्यायानां सम्यक् प्रतिपत्ति न करोति, यश्च न सम्यक् प्रतिपूजयति, स्तब्धच भवति, असौ पापो भवति । संमद्दमाणे० || ५६२-४३६॥ इत्यादि, तथा जीवेषु च यः निरपेक्षः सन् संमर्दयन् अणायुतो गच्छति, पाणिग्रहणाद् द्वीन्द्रियादयः साः परिगृहीताः, चीजहरितग्रहणात् स्थावराः, यश्च असंयतः संयत इति आत्मानं मन्यते असावपि पापो भवति । 'संथारं० ॥ ५३३-४३६॥ इत्यादि, संधारे यत्र सुप्पते, फलगं शयनं उपविशनं वा पीढं उपविशनमेव, निषद्या पायकंवलादि वा एतत् सर्वं अपमज्जिता आरुभती, तथा ग्रहणं स्थापनं अपमज्जित्ता यः करोति स पापो भवति।' दवदवस्स० ॥ ५३४-४३६ । इत्यादि, निक्कारणमेव त्वरितगामी, युगान्तरप्रलोकी उपयुक्तश्च न भवतीत्यर्थः तथा प्रमत्तश्च अन्यतरेण प्रमादेन पुनः पुनर्भवति, उल्लंघनं पाटनमन्यतरस्य सच्चविशेषस्य रोपाविष्टः करोति, चंडो-- रोषणः, नित्यं रोपणशीलश्च यः स पापो भवति । 'पडिले हेइ ० ॥५३५-४३६ ।। इत्यादि, तथा प्रतिलेखनां च यः करोति प्रमत्तः, अन्यतरेण प्रमादेन, पादकंबलादि च न प्रतिलेखयति, तदपि दोषदुष्टं अणायुक्तं प्रतिलेखयति यः स पापो भवति । 'पडिले ३०' ||५३६ ॥ इत्यादि, तथा प्रतिलेखयति प्रमत्तः, किंचिन्मनोहरकलरिभितादि शब्दं श्रुत्वा गुरुणा णोदितः अज्जो ! न चट्टति, ततस्तमेव गुरुं परिभवति यः स पापो भवति । 'बहुमाई०' ।। ५३७ ४३६ । इत्यादि, बहुमाथी सर्वत्र प्रयोजनेषु मायया व्यवहरति, न सुद्धहृदयः, प्रकर्षेण मुखेन अरिमावहतीति मुखरी, तादृशं भाषते येन सर्व एव अरिभवति, तथा स्तब्धः ४ ॥२४५॥ लुब्ध, यथा मायया क्रोधेन मानेन लोमेन च न क्वचित् किंचित्करोति निग्रह, एतदुक्तं भवति सर्वमेव प्राणातिपातादि करोती [250] पापश्रमणं लक्षणानि

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291