Book Title: Aagam 43 Uttaradhyanani Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 289
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३६], मूलं [८८...] / गाथा ||१३७४-१६४०/१४६५-१७३१||, नियुक्ति: [५५१...५५९/५४९-५५९], भाष्यं [१-१५] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक श्रीउत्तरा चूर्णी सिद्धभेदाः [८८...] गाथा ॥२८॥ ||१३७४१६४०|| जातते परिनिचुते। छत्तीस उत्तरायणे,भवसिद्धिय सष्णिये॥१॥त्ति इति परिसमाप्तौ उपप्रदर्शने च,प्रादुः प्रकाशे,प्रकाशीकृत्य प्रज्ञाप- यित्वा बुद्धः-अवगतार्थः ज्ञातका ज्ञातकुलसमुद्भवः बर्द्धमानस्वामी, ततः परिनिर्वाणं गतः, कि प्रापयित्वा', पत्रिंशदुत्तराध्यय| नानि भवसिद्धिकसमतानि भवसिद्धिकानामेव संमतानि, नाभवसिद्धिकानामिति, बीम्याचार्योपदेशात, न स्वमनीपिकया, नयाः पूर्ववत् ॥ वाणिजकुलसंभूओ, कोडियगणिओ उ वयरसाहीतो। गोवालियमहत्तरओ, विक्खाओ आसि लोगंमि ॥१॥ ससमयपरसमयविऊ ओयस्सी दित्तिमं सुगंभीरो । सीसगणसंपरिबुडो बचाणरतिप्पिओ आसी ॥२॥ तेसिं सासेण इम, उत्तरायणाण चुण्णिखंडं तु । रइयं अणुग्गहत्धं, सीसाणं मंदबुद्धीणं ॥३॥ जं एत्थं उस्सुत्तं, अयाणमाणेण विरतितं होज्जा । तं अणुओगधरा मे, अणुचिंतेउं समारंतु ॥ ४॥ पद्मिशोराध्ययनचूर्णी समाप्ता, ग्रन्था ।। ५८५० ॥ उत्तराध्ययनचूर्णिः संमत्ता ॥ 4 % - - - -- दीप अनुक्रम [१४६५१७३१] ॥२८३|| - - - अध्ययनं -३६- परिसमाप्तं उत्तराध्ययनचूर्णि: परिसमाप्ता [288]

Loading...

Page Navigation
1 ... 287 288 289 290 291