Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 5
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-]/गाथा ||-II, नियुक्ति: [-], भाष्यं -] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: श्रेष्ठिदेवचन्द्रलालभाइ-जैनपुस्तकोद्धारे प्रन्थाङ्कः ॥अहम् ॥ श्रीमद्भद्रबाहुविरचितनियुक्तियुतं । श्रीमच्छय्यम्भवसूरिवर्यविहितं । श्रीहरिभद्रसूरिकृतबृहवृत्तियुतं । श्रीदशवैकालिकम् । SEKS-505483%% जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलनासविरहितस्बिलोकचिन्तामणिर्वीरः ॥ १॥ इहार्थतोऽर्हत्मणीतस्य सूत्रतो गणधरोपनिबद्धपूर्वगतोद्धृतस्य शारीरमानसादिकटुकदुःखसंतानविनाशहेतोदेशकालिकाभिधानस्य शास्त्रस्यातिसूक्ष्ममहार्थगोचरस्य व्याख्या प्रस्तूयते-तत्र प्रस्तुतार्थप्रचिकटयिषयैवेष्टदेवतानमस्कारद्वारेणाशेषविविनायकापोहसमर्थी परममङ्गलालयामिमा प्रतिज्ञागाधामाह नियुक्तिकार: वृत्तिकार-कृत् मंगलम् एवं सूत्र-प्रस्तावना ~ 4~Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 577