Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [१], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्राक
ॐॐॐॐॐॐॐॐॐ
दीप अनुक्रम
बीओ णिज्जुत्तिमीसिओ भणिओ । तइओ य निरवसेसो एस विही होइ अणुओगे ॥१॥" श्रोतुश्चायम्"भूयं हुंकारं वा बाढक्कार पडिपुच्छ बीमंसा । तत्तो पसंगपारायणं च परिनिह सत्तमए॥१॥" 'पवित्ती यत्ति अनुयोगस्य प्रवृत्तिश्च वक्तव्या, सा चतुर्भङ्गानुसारेण विज्ञेया, उक्तं च-"णिचं गुरू पमाई सीसा य गुरूण
सीसगा तह य । अपमाइ गुरू सीसा पमाइणो दोवि अपमाई ॥१॥ पंढमे नस्थि पवित्ती बीए तइए य आणस्थि थोवं वा । अस्थि चउत्थि पवित्ती एत्थं गोणी दिटुंतो॥२॥ अप्पण्डया उ गोणी व य दोद्धा स
मुजओ दोढुं । खीरस्स कओ पसवो? जइवि य बहुखीरदा साउ ॥३॥बितिएंवि पत्थि खीरं थोवं तह विजए व तइएवि । अत्थि चउत्थे खीरं एसुवमा आयरियसीसे ॥४॥ गोणिसरिच्छो उ गुरू दोहा इव
साहुणो समक्खाया। खीरं अस्थपवित्ती नत्थि तहिं पढमबितिएम ॥५॥ अहवा अणिच्छमार्ण अवि किंलाचि उ जोगिणो पवतंति । तइए सारतमी होज पवित्ती गुणिसे वा॥६॥ अपमाई जत्थ गुरू सीसाविय
१मूकं हुशार या बादकार प्रतिपूछा विमर्शः । ततः प्रसपारायणं परिनिष्ठा च सप्तमके ॥१॥ २ बकल्या प्र. ३ निबं गुयः प्रमादी शिष्या गुरुः न शिष्याखथा । अप्रामादी गुरुः शिष्याः प्रमादिनो दुयेऽप्यप्रमादिनः ॥1॥ ४ प्रथमे मास्ति प्रवृत्तिक्तिीवे तृतीये च नास्ति सोका या । मस्ति चतुर्थे प्रवृत्तिरत्र *मादृष्टान्तः॥१॥५अप्रस्तुता गौवच योग्या समुद्यतो दोग्धुम् । क्षीरस्य कुतः प्रसवो यद्यपि बहु क्षीरदा सातु ॥1॥ द्वितीयाप मावि पर खाक
तथा विद्यते भवेद वा तृतीयेऽपि । अस्ति चतुक्षीरनेषोपमानार्थशिष्ययोः।।॥ गोसशस्तु गुरुग्वेव साधवः समाख्याताः । क्षीरमर्थप्रवृत्तिनांसि तत्र प्रथमद्वितीययो॥1॥ अथवा अनिच्छन्तमपि किमित्त योगिनः प्रवर्तयन्ति । तृतीये सारयति भवेत् प्रवृत्तिर्गणिखे वा॥॥अप्रमादी यत्र गुरुः शिष्या अपि च विनयमहणसंयुक्ताः । बाउं तत्र प्रवृत्तिः क्षीरस्येव चरमभते ॥१॥
555555
~ 12 ~
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 577