________________
आगम (४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [१], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्राक
ॐॐॐॐॐॐॐॐॐ
दीप अनुक्रम
बीओ णिज्जुत्तिमीसिओ भणिओ । तइओ य निरवसेसो एस विही होइ अणुओगे ॥१॥" श्रोतुश्चायम्"भूयं हुंकारं वा बाढक्कार पडिपुच्छ बीमंसा । तत्तो पसंगपारायणं च परिनिह सत्तमए॥१॥" 'पवित्ती यत्ति अनुयोगस्य प्रवृत्तिश्च वक्तव्या, सा चतुर्भङ्गानुसारेण विज्ञेया, उक्तं च-"णिचं गुरू पमाई सीसा य गुरूण
सीसगा तह य । अपमाइ गुरू सीसा पमाइणो दोवि अपमाई ॥१॥ पंढमे नस्थि पवित्ती बीए तइए य आणस्थि थोवं वा । अस्थि चउत्थि पवित्ती एत्थं गोणी दिटुंतो॥२॥ अप्पण्डया उ गोणी व य दोद्धा स
मुजओ दोढुं । खीरस्स कओ पसवो? जइवि य बहुखीरदा साउ ॥३॥बितिएंवि पत्थि खीरं थोवं तह विजए व तइएवि । अत्थि चउत्थे खीरं एसुवमा आयरियसीसे ॥४॥ गोणिसरिच्छो उ गुरू दोहा इव
साहुणो समक्खाया। खीरं अस्थपवित्ती नत्थि तहिं पढमबितिएम ॥५॥ अहवा अणिच्छमार्ण अवि किंलाचि उ जोगिणो पवतंति । तइए सारतमी होज पवित्ती गुणिसे वा॥६॥ अपमाई जत्थ गुरू सीसाविय
१मूकं हुशार या बादकार प्रतिपूछा विमर्शः । ततः प्रसपारायणं परिनिष्ठा च सप्तमके ॥१॥ २ बकल्या प्र. ३ निबं गुयः प्रमादी शिष्या गुरुः न शिष्याखथा । अप्रामादी गुरुः शिष्याः प्रमादिनो दुयेऽप्यप्रमादिनः ॥1॥ ४ प्रथमे मास्ति प्रवृत्तिक्तिीवे तृतीये च नास्ति सोका या । मस्ति चतुर्थे प्रवृत्तिरत्र *मादृष्टान्तः॥१॥५अप्रस्तुता गौवच योग्या समुद्यतो दोग्धुम् । क्षीरस्य कुतः प्रसवो यद्यपि बहु क्षीरदा सातु ॥1॥ द्वितीयाप मावि पर खाक
तथा विद्यते भवेद वा तृतीयेऽपि । अस्ति चतुक्षीरनेषोपमानार्थशिष्ययोः।।॥ गोसशस्तु गुरुग्वेव साधवः समाख्याताः । क्षीरमर्थप्रवृत्तिनांसि तत्र प्रथमद्वितीययो॥1॥ अथवा अनिच्छन्तमपि किमित्त योगिनः प्रवर्तयन्ति । तृतीये सारयति भवेत् प्रवृत्तिर्गणिखे वा॥॥अप्रमादी यत्र गुरुः शिष्या अपि च विनयमहणसंयुक्ताः । बाउं तत्र प्रवृत्तिः क्षीरस्येव चरमभते ॥१॥
555555
~ 12 ~