Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 9
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [१], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: 55555 रूपं शास्त्र, ज्ञानस्य च निर्जरार्थता प्रतिपादितैव, यत उक्तम्-"जं रहओ कम्म खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहि गुत्तो खवेइ ऊसासमेत्तेणं ॥१॥" इत्यादि । इह चादिमङ्गलं द्रुमपुष्पिकाध्ययनादि, धर्मप्रशंसाप्रतिपादकत्वातंत्खरूपत्वादिति, मध्यमङ्गलं तु धर्मार्थकामाध्ययनादि, प्रपञ्चाचारकथाद्यभिधायकत्वात्, चरममङ्गलं तु भिक्ष्वध्ययनादि, भिक्षुगुणायवलम्बनत्वादित्येवमध्यपनविभागतो महालत्रयविभागो निदर्शिता, अधुना सूत्रविभागेन निदश्यते-तत्र चादिमङ्गलम् 'धम्मो मंगल' इत्यादिसूत्रं, धर्मोपलक्षितखात्, तस्य च मङ्गलत्वादिति, मध्यममङ्गलं पुनः 'णाणदसणे'त्यादि सूत्र, ज्ञानोपलक्षितत्वात् , तस्य च मङ्गलस्वादिति, अवसानमङ्गलं तु 'णिक्खम्ममाणा इय' इत्यादि, भिक्षुगुणस्थिरीकरणार्थ विविक्तचर्याभिधायकत्वात्, भिक्षुगुणानां च मङ्गलस्वादिति । आह-मङ्गलमिति कः शब्दार्थः, उच्यते, 'अगिरगिलगिवगिम-1 गीति' दण्डकधातुः, अस्य "इदितो नुम् धातो" (पा०७-१-५८) रिति नुमि विहिते औणादिकालचूप्रत्य-18 यान्तस्य अनुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति । मङ्गयते हितमनेनेति मङ्गलं, मङ्गयतेधिगम्यते साध्यत इतियावत्, अथवा मङ्ग इति धर्माभिधानं, 'ला आदाने अस्य धातोर्मले उपपदे "आतोऽ नुपसर्गे का" (पा०३-२-३) इति कमत्ययान्तस्यानुबन्धलोपे कृते "आतोलोपइटिच" (पा०६-४-६४) कृिति इत्यनेन सूत्रेणाकारलोपे च कृते प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, मलातीति मङ्गलं, धर्मोपादान १ यमरविकः कर्म क्षपयति बहुकाभिवर्षकोटीभिः । तरज्ञानी विभिप्तः क्षपयत्युच्यासमात्रेण ॥॥मालखरूपत्वात् वि. प० ३ करणभिक्षु प्र. ~8~Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 577