Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 8
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [-1, उद्देशक [-], मूलं [-1, नियुक्ति: [१], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: त्रयम् ॥२॥ दशकान्तवादे चात्मन उत्पत्तिव्यतिरेकेण व्यापाराभावाद्भिन्नकालक्रियाद्वयकर्तृत्वानुपपत्तिरेवेत्यलं विस्तरेण, गमहारि-वृत्तिः निकामात्रमेवैतदिति । भवति च चतुर्थ्यप्येवं नमनक्रियायोगे, अधिकृतगाथासूत्रान्यथानुपपत्ते, आप्तश्च । नियुक्तिकारः, 'पित्रे सवित्रे च सदा नमामी'त्येवमादिविचित्रप्रयोगदर्शनाच, कर्मणि वा षष्ठी । सर्वसिद्धेभ्यो। मत्त्वा किमित्याह-'दशकालिकनियुक्ति कीर्तयिष्यामि तत्र कालेन निर्वृत्तं कालिक, प्रमाणकालेनेति भावः, हैदशाध्ययनभेदात्मकत्वाद्दशप्रकारं कालिकं प्रकारशब्दलोपाद्दशकालिकं, विशब्दार्थ तूत्तरत्र व्याख्यास्यामः, तत्र नियुक्तिरिति-निर्युक्तानामेव सूत्रार्थानां युक्ति:-परिपाट्या योजनं नियुक्तयुक्तिरिति वाच्ये युक्तशब्दलोपानियुक्तिस्तां-विप्रकीर्णायोजनां व्याख्यास्यामि कीर्तयिष्यामीति गाथार्थः ॥ शास्त्राणि चादिमध्यावसानमङ्गलभाति भवन्तीत्यत आह आइमज्यवसाणे काउं मंगलपरिग्रहं विहिणा । व्याख्या-शास्त्रस्यादौ-प्रारम्भे मध्ये-मध्यविभागे अवसाने-पर्यन्ते, किं-कृत्वा मङ्गलपरिग्रहम् , कथम् । -'विधिना' प्रवचनोक्तेन प्रकारेण, आह-किमर्थ मङ्गलत्रयपरिकल्पनम् ? इति, उच्यते, इहादिमङ्गलपरिग्रहः सकलविमापोहेनाभिलषितशास्त्रार्थपारगमना), तत्स्थिरीकरणार्थं च मध्यमङ्गलपरिग्रहः, तस्यैव शिष्यमशिष्यसन्तानाव्यवच्छेदायावसानमगलपरिग्रह इति । अत्र चाक्षेपपरिहारावावश्यकविशेषविचरणादवसेयौ इति । सामान्यतस्तु सकलमपीद शास्त्रं मङ्गलं, निर्जरार्थत्वात्तपोवत्, न चासिद्धो हेतुः, यतो वचनविज्ञान ॥२॥ JaEconom आदि-मध्य-अवसान मंगलवयं

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 577