Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 7
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] श्रीभाव० मलयगि० મ in Educat “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४ निर्युक्ति: [-], भाष्यं [-1, मूल [- / गाथा-] अध्ययन [ - ], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः विषयः केवलज्ञानस्वरूपम्, (गा. ७७)। ... प्रज्ञापनीयभाषणं द्रव्यमुददा च (गा. ७८ ) । (सि. द्वानां १५ भेदाः) । ... ... १०१ श्रुतेनाधिकारः, प्रदीपददृष्टान्तो ऽनुयोगे, ( पीठिका ), (गा. ७९ ) । आवश्यक निक्षेपाः ( अगीतार्यासंविअस्य रत्नवणिजो ज्ञातो, एकार्थिकानि श्रुतनिक्षेपाः, पघा सूत्राणि, स्कन्धनिक्षेपाः, अर्थाधिकाराः, उपकमादीनां भेदप्रभेदाः, ब्राह्मण्यादीनां दृष्टान्ताः गङ्गाप्रवाइदर्शिकथा पूर्वानुपूर्व्याचाः, प्रमाणागमढोकोत्तरादिभेदाः, अध्ययनादीनां निक्षेपाः, मध्यमङ्गलचर्चा उपोद्घातमङ्गलम् (गा. ८० ) । द्रव्यमावतीर्थे, सुखाबतारादिभेदाः । ... श्रीवीरनमस्कारः, (गा. ८१ ) । । विषयः गणधर द्वंशवाचकवंशप्रवचनानां नमस्कारः, (गा. ८२) । निर्युक्तिकथनप्रतिज्ञा, (गा. ८३ ) । निर्युक्तिविषयाणि शाखाणि । ( ८४-८६ ) । ... १०० गुरुपरम्परागता सामायिकनियुक्ति:, (गा. ८७ ) ( द्रव्यपरम्परायां दृष्टान्तः ) । निर्युक्तत्वेऽप्यर्थानां विभाषणम् (गा. ८८ ) । तपोनियमज्ञानवृक्षः कुसुमवृष्टिर्मन्यनं च (गा. ८९-९० ) । १०४ सूत्रकृतौ देवचः, (गा. ९१)। अर्थभाषका अन्तः सूत्रकृतो गणधराः, (गा. ९२ ) । श्रुतचरणसारः (गा. ९३ ) । ... ... १०६ अचरणस्य न मोक्षः, पोतदृष्टान्तः, सापेक्षे ज्ञानक्रिये । (गा. ९४ - १०३) । ... १०७ ... अत्र मूल संपादकेन रचित निर्युक्ति-आदि-अनुक्रमः दर्शितः, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्यः ... ... ... पत्राच ८२ ८३ ८६ ९७ ९९ ~7~ www ... ... ... *** पत्रा अनुक्र० ibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 327