Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 17
________________ आगम (४०) "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं -, नियुक्ति: -, भाष्यं [-], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक श्रीमलयगिरिसूरिसूत्रिताया आवश्यकवृत्तेरुपक्रमः । eceeccee- - विपश्चितो विधाय कृपां समाददत्येतद् मुद्रयित्वाऽप्यमाणमावश्यकीयं श्रीमलबागिर्याचार्यविहितं विवरणं । अन्यविवरणानि-यद्यपि विहितमत्र विवरणं व्याससमासाभ्यां सूरिपुरन्दरैः श्रीहरिभद्रैः, तत्र व्यासविवरणस्य श्रीमलय गिर्याचार्यसत्ताकालतः प्रागेव व्युच्छेदः, तथापि | सार्धद्वाविंशतिसहस्रमान लघु विवेचनं तु श्रीमलयगिरिसत्ताकालेऽपि वरिवर्तमानमभूदेव, यद्यपि मया तथाऽन्यैः कृताऽस्य विवृतिः' इति श्रीहरिभ-| द्रसूरिभिरावश्यकवृत्तरारम्भे उक्तत्वात् अन्याचार्यवर्यविहितानि अभविष्यन् अस्य अन्यानि विवरणानि, तथापि श्रीमलयगिर्याचार्यसमये केवला १ श्रीहरिभद्रसूरिकृतैव वृत्तिः प्रनेति श्रीमलयगिरयोऽस्मिन्नेव २० पत्रे अस्वैवावश्यकस्य मूलटीकायां०४३ पत्रे अस्य मूलटीकाकृत् इत्यायुदाहापुः । आवश्यकस्य स्थान-आद्यन्त्य जिनयतीनां प्रत्यहं नियमेन द्विविधानेन शेषाणामपि कारणे सति अवश्यकरणाद् श्रीमति | शासने जैनेन्द्रे नावश्यकस्थानावश्यकं स्थानं, किंच-अभ्यासक्रमे आदावस्यैव स्थानमिति सामाइयमाझ्याई इकारसंगाई अहि जइत्ति, सामाझ्याइ बिन्दुसारपजत मित्यादिकाः सष्टा उक्तयः, अत एव श्रुतकेवलिश्रीभद्रबाहुस्यामिभिरस्मैवादी आरब्धा नियुक्तिः । हा आवश्यकस्य कर्ता-यद्यपि चेदमावश्यक भगवद्भिर्गणधरैरेव विहितमिति उपोद्घातनियुक्तिगतकारणप्रत्ययद्वारयोः श्रीअनुयोगद्वारगततस्यात्मागमादिप्रकरणस्य च दर्शनादवसीयते स्पष्टं,तथाऽप्यङ्गाबाह्यतयेदं व्यवाहियते, यतो नेदं उप्पन्नेइत्यादिनिषद्यात्रयकाले गणधरपदानुशायाच दीप अनुक्रम ... आगमोद्धारक आचार्यश्री आनंदसागरसूरीश्वरजी लिखित अस्या वृत्ते: प्रास्ताविक-उपक्रम ~17~

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 327