Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 11
________________ आगम (४०) "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं - नियुक्ति: -, भाष्यं [-1, मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: पग्रह प्रत सूत्रांक दीप अनुक्रम धीपाव विषयः अनुक्र० मटयागपुरुपनिझेपाः १०, कारणनिक्षेपाः ४, तद्रव्यान्बद्रव्ये नि. आर्यरक्षितवृत्ते स्वर्णनन्दी पञ्चशैलः इङ्गिनी जीवरस्वामी मितनिमित्तिनौ, समवाय्यसमवायिनी कादि, भावे- प्रभावती गान्धारः गुटिकाशतं युद्धं पर्युषणोपवासःक्षाऽसंयमादि, प्रवृत्तितोऽशरीरत्वान्तं,प्रत्ययेऽवध्यादि लक्षणं मणं, रक्षितस्य विद्यार्थ पाटलीपुत्रे गमनं, दीक्षा, भद्रगुप्त१२ सदशसामान्यादि श्रद्धानादि बा, (गा. ७५३)1३६३ / निर्यापणा वनखामिपाश्र्वेऽध्ययनं फल्गुरक्षितदीक्षा मूलनयाः, स्मात्पदं,अवधारणविधिः, दिगम्बरीयमतसमीक्षा। ३६९ रथावतः कुटुम्बदीक्षा वृद्धानुवत्तनं पुष्पमित्रत्रयं नयानुनिगमलक्षणं, ( भिन्नसामान्यनिरासः), सहव्यवहार सू योगानां पार्यक्य, (गा. १२४ मू. भा.)। मथुरायां शब्दसममिरूदैवम्भूतलक्षणानि, प्रस्थकवसतिप्रदेश | शागमः, गोष्ठामाहिलवृत्तं, (गा. ७७७)। रष्टान्ताः , प्रभेदवत्त्वं। ... ... ३७१, ... ... ३९१ वनखामिवृत्ते शालमहाशाली कौण्डिन्यादयस्तापसाः पुण्ड | निद्ववाधिकारः, १ (१२५-१२६ भा.)२ (१२७-१२८) रीककण्हरीको दीक्षा साध्व्युपाश्रयावस्थितिः, सत्सार ३(१२९-१३०) ४ (१३१-१३२) ५(१३३कल्पः, दृष्टिवादानुमा रुक्मिणीदीक्षा विद्याद्वयम् , उत्त- १३४) ६ (१३५-१४०) (१४१-१४४)। ४०१ रापये सानिस्तारा पुर्यामुत्सवः पुष्पावचयः रामः नोटिकनिरासः (सविस्तर) (१४५-१४८ भा.)। भावकता, (गा. ७७२)। ... ... ... ३८३/ दोषद्वयादि ७८८। ... ... ... ४१८ अत्र मूल संपादकेन रचित नियुक्ति-आदि-अनुक्रम: दर्शित:, उक्त पत्रांक: मुद्रित प्रतानुसार ज्ञातव्य: ~11~

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 327