Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 10
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम [-] Jain Educato “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४ निर्युक्ति: [-], भाष्यं [-], मूल [- / गाथा-] अध्ययन [ - ], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र - [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः विषयः प्रतिमाः पेढालः सङ्गमकः सुखसातप्रनः कौशाम्बी च मरोत्पातः मेण्टिकः अमिमहः स्वातिदत्तः ऋजुवालुका तप महासेनवनं महिमा (गा. ४५८- ५४२ ... ३४० विषयः एकादशघा कालः, चेतनाचे वनस्थितिः, अद्धाकालभेदाः, यथायुष्ककाल:, (गा. ६६४ ) । उपक्रमाले इच्छाकारायाः सामाचार्य:, इच्छाकारः, (गा. ६८१) । मिथ्याकारः (६८७) तयाकारः, (गा. ६९० ) । आवश्यकी (६९४) नैवैधिकी (६९६) ( १३५ - १३६मा ), आपृच्छायाः (गा. ६९७) । उपसम्पत् (गा. ७०२ ) । ... ... ३४१ प्रमार्जननिषद्याक्षकृतिकर्मादीनि (गा. ७१७ । १३७ भा.) ( हा. १२३) । चारित्रोपसम्पत्, (गा. ७२३ ) । ३५१ अध्यवसानाचा आयुष्कोपक्रमाः, भये सोमिलकथा, दण्डादयो निमित्ते, प्रशस्ताप्रशस्तदेशकालौ, प्रमाणकालः, भावे भङ्गाः । (गा. ७३५) ...... ... ३५५ अत्र मूल संपादकेन रचित निर्युक्ति-आदि-अनुक्रमः दर्शितः, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्यः ... ४६-११४ भा. समवसरणादीनि द्वाराणि, करणनियमानियमो देवविधिः|देशनाकाल: प्रतिविम्बानि पर्षदः सामायिकप्र तिपत्तिः तीर्थप्रणामः परमरूपादि संशयच्छेदः वृत्तिदानं बलिः गणधर देशना (गा. ५४३ - ५९० ) । ... गणधराणां नामानि संशयाः परिवारः इन्द्रभूत्युक्तिः, ( १२१-१२६ भा. ) संशयाः सदुपगमाः, (६४१ । १३२ मा. ) । ... ३१२ गणधराणां जन्मभूमिनक्षत्रगोत्रपर्यायायुर्ज्ञानमोक्षतपांसि (गा. ६५९) । ... ३०१ ...३११ *** ... ... प ... २५२ ... ३३७ ~10~ ... ... पत्राइ ary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 327