Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
आ.सु. १०२
Educato
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४ निर्युक्ति: [-], भाष्यं [-1, मूल [- / गाथा-]
अध्ययन [ - ], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
विषयः
... ४२८
***
अनुमते तपःसंयमादि, सामायिकस्यात्मादि लक्षणं, (गा. १४९ - १५५ ) । व्रतानां द्रव्येष्ववतारः, द्रव्यपर्यायापेक्षया सामायिकं । ४३१ सामायिकस्य भेदाः सम्यत्तत्वादीनां भेदाः ( १५० भा. ) गा. ७९५ । सन्निहितात्मादेः सामायिकम् (गा. ८०३) । सामायिक प्राप्तिहेतुक्षेत्र दिकालगत्यादीनि द्वाराणि अलङ्कारादिद्वारान्तानि, दिभिक्षेप:, (गा. ८२९ ) । द्रव्यपर्यायव्यापिताविचारः, (गा. ८३०) । मनुजत्वादीनां दौर्लभ्ये चोलकादयो दृष्टान्ताः, (गा. ८४० ) । ४५१ आलस्याया धर्मविनहेतवः, यानावरणादिरूपकम्
... ४३३ ... ४३५
... ४३६ ... ४५१
... ४८२
...
इत्युपोद्घातनिर्युक्तिः । सूत्रस्य दोषा गुणाः सूत्रस्पर्शिक नियुक्तिनयानां सममनुगमः, (गा. ८८६ ) । उत्पत्यादिफलान्तं नमस्कारे, समुत्थानत्राचनालब्धितः (गा. ८४३ ) । स्वामी निक्षेपास्तेषु नयाः किमादिषट्या सत्पदादिअत्र मूल संपादकेन रचित निर्युक्ति-आदि-अनुक्रमः दर्शितः, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्यः
...४५५
...
...
मनाङ
... ४५६ ... ४५७
विषयः दृष्टानुभवादी सम्यत, ( आनन्दादिभाव कचरित्राणि ) (गा. ८४४ ) । वल्कलचीरिवृत्तम् । अनुकम्पाचा हेतवः, तदृष्टान्ताय वैद्यादयः अभ्युत्थानादय:, (गा. ८४९ ) । कालमानं, प्रतिपद्यमानादयः, अन्तरं, अविरह विरही आकर्षाः स्पर्शना भागः पर्यायाः, दमदम्ताया दृष्टान्ताः (गा. ८७९) । ... ४६९
***
... ४६०
~12~
...
...
...
पत्राः
...
pary.org
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 327