Book Title: Aagam 40 Aavashyak Choorni 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 576
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [8] अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता नमस्कार व्याख्यायां 1140011 % জ6 “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) मूलं [१] / [गाथा - ], निर्युक्तिः [९५३/९५३], भाष्यं [१५१...] आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 हि प्रथममेव साटकेन कक्षो वध्वा अतः परं कृतावश्यक कक्षाबन्धकरणः योद्धुमारभते, तथाऽन्तर्मुहूर्तायुः शेषेण केवलिना सिध्यता | प्रथममेवेदं करणं अवश्यं कर्तव्यमित्यावश्यककरणमिति । केचिदावर्जितकरणमिति वर्णयंति, तेषामप्यावर्जितशब्दस्याभिमुखपर्यायवाचित्वात् आवर्जितकरणसिद्धिः, कथम्?, आवर्जितमनुष्यवत् यथा लोके दृष्टमेतद् आवर्जितः मनुष्यः, अभिमुखः कृत इति, तथा च सिध्यतः सिध्यत्वपर्याय परिणामा भिमुखीकरणं यत्तदावर्जित करणं, येन कारणेन परिणत आत्मा नियमात् सिध्यत्पर्यायपरिणामाभिमुखो भवतीत्यर्थः सर्वे च भगवंतः सिध्यन्तः केवलिनस्तीर्थकराश्च नियमादावश्यककरणं कुर्वन्ति, समृद्धातं तु केचित्कुर्वन्ति केचिन्नेति ॥ तत आवश्यककरण कृते ये केवलिनः समुद्घातं कुर्वन्ति तत्प्रक्रियाऽऽविष्करणार्थमिदं प्रयते येऽन्तर्मुहूर्तमादिकृत्वोत्कर्षेण आ मासेभ्यः पन्तर आविर्भूत केवलज्ञानपर्यायाः ते नियमात्समुद्वातं कुर्वन्ति, ये तु षण्मासेभ्य उपरिष्टादाविपद्भ्यः आयुषोऽवशिष्टेभ्यः अभ्यन्तर भूतकेवलज्ञानाः क्षेपास्ते समुद्घातकाद् बाह्याः, ते समुद्वातं न कुर्वन्तीत्यर्थः, शेषाः समुद्यातं प्रति भाज्याः कस्माद्, यस्मात् पाण्मासिकावशिष्टे आयुषि आविर्भूत केवलज्ञानपर्यायेभ्यः सकाशात् षड्भ्यो मासेभ्यः ये उपरि समयोत्तरवृद्ध्याऽवशिष्टे आयुष शेष आविभूतज्ञानाः केवलिनः ते शेषाः समुद्यातं प्रति भाज्याः केचित्समुद्घातं कुर्वन्ति केचिन्नति, अतः केचित्समुद्धातं कृत्वा केचिदकृत्यैव समवाप्नुवन्ति सिद्धिं, अथवा येषां बहु संवेद्यमस्ति आयुश्चाल्पमवतिष्ठते ते नियमात्समुद्धातं कुर्वति, नेतर इति ।। अथर्वषां को विधिरिति प्रवने तदाविष्करणार्थमाचक्ष्महे ते दंडकादिक्रमेण कुर्वन्ति, तत्र प्रथमसमये औदारिककाययोगस्थाः दंडकं कुर्वन्ति, अथ दंडक इति कोऽर्थः ?, दंडक व दंडकः, क उपमार्थः हैं, यथा मूलमध्याये ऊर्ध्वाधः समप्रदेशः परिवृत्तपर्यायः स दंडकः, तथा समुद्घातकरणवशान्निर्गतानामात्मप्रदेशानां दंडकसंस्थानेनावस्थानाईडकत्व (576) कर्मक्षयसिद्धः ॥५७० ॥

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624