Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 9
________________ आगम (०५) प्रत सूत्रांक [३६० ३९२] “भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [९], वर्ग H, अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: भगवतीजी सूत्रस्य श्री दानशेखरसूरि संकलिता विशेष वृत्ति:-भाग 2 श्रीभग अथ नवमशतं प्रारभ्यते-'जंबुद्दीवेति उद्देशकगाथामाह (६०), तत्र जम्बूद्वीपवक्तव्यताख्यः प्रथम उद्देशकः १४९ शतके लघुवृत्तौ u'जोइस'त्ति ज्योतिष्कविषयो द्वितीयः २ 'अंतरदीति अन्तरद्वीपविषया अष्टाविंशतिरुद्देशकाः३० 'असोचति अश्रुत्वा धर्म | लभेतेत्याद्यर्थप्रतिपादनार्थ एकत्रिंशत्तमः ३१ 'गंगेय'त्ति गाङ्गेयाख्यसाधुवक्तव्यतार्थों द्वात्रिंशत्तमः ३२ 'कुंडग्गामेति ब्राह्मण| कुंडग्रामविषयत्रयस्त्रिंशत्तमः ३३ 'पुरिसेनि पुरुषः पुरुष प्रनित्यादिवक्तव्यतार्थश्चतुर्विंशत्तमः ३४ ॥ इति द्वारगाथार्थः॥ 'कहिंण'ति (सू०३६०) कस्मिन देशे इत्यर्थः, एवं जंबुदीवपणत्ती भाणियब्वा' सा चैवम्-'केमहालए णं भंते ! जंबुद्दीवे २१, किमागारभावपडायारे णं भंते ! जंबुद्दीवे दीवे पण्णते?' कस्सिन्नाकारभावे प्रत्यवतारो यस्य स तथा, गोयमा! अयण्णं जंबुद्दीवे २ सय्यदीवसमुदाणं सबभंतराए सम्वखुड्डए वहे तिल्लापूयसंठाणसंठिए बढे पुक्खरकण्णियासंठाण. बडे रहचक्कवालसंठाण० वटे पडिपुष्णचंदसंठाण पण्णने, एग जोयणसयसहस्सं आयामविखंभेण मित्यादि,'एबमेवेति एवमुक्तेनैव न्यायेन पूर्वा-1 परसमुद्रगमनादिना 'सपुब्वावरे'ति सह पूर्वेण नदीवृन्देन अपरं सपूर्वापरं तेन सपूर्वापरेण, चोदस सलिला सयसहस्सा छप्पन्न च सहस्सा भवति'त्ति, कथं ?, इह सलिलाशतसहस्राणि-नदीलक्षाणि, एतत्सङ्ख्या चैवम्-भरतैरावतयोगङ्गासिन्धुरक्तारक्तवत्यः प्रत्येकं १४ नदीसहस्रयुक्ताः, तथा हिमवतैरण्यवतयो रोहितारोहितांशासुवर्णकूलारूप्यकुलाः प्रत्येकमष्टाविंशतिसहस्रैर्युक्ताः, तथा| हरिवर्षरम्यकवर्पयोर्हरिताहरिकान्तानरकान्तानारीकान्ताः प्रत्येकं पदपञ्चाशत्सहस्रैर्युक्तास्समुद्रमुपयान्ति, तथा महाविदेहे शीताशीतोदे प्रत्येकं पञ्चमिर्लक्षेत्रिंशता सहस्वैर्युक्ते पाथोधि प्रयात इति, सर्वासां मीलने सूत्रोक्तं प्रमाणं स्वादिति, वाचनान्तरे पुनरिदं दृश्यते-'जहा जंबुद्दीवपण्णत्तीए तहा नेयव्यं, जोइसविहर्ण जावखंड'चि "खंडा जोयण बासा पय्यय कूडा य तिस्थ-In गाथा दीप अनुक्रम [३६२ ४७३] शतक- प्रथमात् अष्टमं पर्यन्तानि 'भगवती-सूत्रस्य' प्रथम-भागे संपादितानि ... अत्र शतक- ९ आरभ्यते

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 305