Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 10
________________ आगम (०५) प्रत सूत्रांक [ ३६० ३९२] गाथा दीप अनुक्रम [३६२ ४७३] श्रीभग० लघुवृत्तौ COCCOLI “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४] मूलं [ ३६० - ३९२ ] + गाथा मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः सेढी य। विजया दह सलिलाओ य पिंडए होइ संगहणी ॥ १॥ तत्र 'जोइसविपति जम्बूद्वीपप्रज्ञयां ज्योतिष्कवक्तव्यता-: ऽस्ति तद्विहीनं समस्तजम्बूद्वीपप्रज्ञप्तिमस्योद्देशकस्य स्वयं ज्ञेयं, किंपर्यवसानं पुनस्तद् ?, आह 'जाव खंड'ति । तत्र जम्बूद्वीपे भरतक्षेत्रप्रमाणानि खण्डानि कियन्ति स्युरिति, उच्यते नवत्यधिकं खण्डशतं, 'जोयण'ति जम्बूद्वीपे किययोजन प्रमाणानि खण्डानि स्युरिति, उच्यन्ते- 'सत्तेव य कोडिसया चउया छप्पन्न सयसहस्साई चडणउई च सहस्सा सयं दिवङ्कं च साहीयं ॥ १ ॥' गाउयमेगं पण्णरस धणुसया तह घणूणि पण्णरस । सट्ठीई अंगुलाई जंबुद्दीवस्स गणियपयं ॥२॥ ति” गणितपदमेवंप्रकारस्य गणि तस्य संज्ञा, 'वास'त्ति जम्बूद्वीपे भरतहैमवतादीनि सप्त वर्षाणि 'पव्वय'त्ति जम्बूद्वीपे कियन्तः पर्वताः १, उच्यते, पद् वर्षधरपर्वता हिमवदादयः एको मन्दरः, एकचित्रकूटः एको विचित्रकूटः एतौ देवकुरुषु द्वौ यमकगिरी एतौ च उत्तरकुरुषु द्वे शते काञ्चनकानां, एते च शोताशीतोदयोः पार्श्वतः, २० वक्षस्काराः, ३४ दीर्घविजयार्द्धपर्यन्ताः, चत्वारो वर्तुलविजयार्द्धपर्वताः, एवं २६९ मिताः पर्वता भवन्ति, 'कूड'त्ति कियन्ति पर्वतकूटानि १, उच्यते, ५६ वर्षधरकूटानि ९६ वक्षस्कारकूटानि ३०६ विजयार्द्धकूटशतानि ९ मन्दरकूटानि, एवं सर्वाणि ४६७ कूटानि स्युरिति, 'तित्थ'त्ति जम्बूद्वीपे कियन्ति तीर्थानि ?, उच्यते, ३२ विजयभरतैरावतानां ३४ खण्डेषु प्रत्येकं मागधवरदामप्रभासाख्यानि त्रीणि त्रीणि तीर्थानि स्युः, एवं द्वयुत्तरं तीर्थशतं भवति, 'सेटीओ' ति | विद्याधरश्रेणय आभियोगिक श्रेणयश्च कियत्यः ?, उच्यते, अष्टषष्टिः प्रत्येकमासां स्यात्, विजयार्द्धपर्वतेषु प्रत्येकं द्वयोर्द्वयोर्भावाद, एवं पत्रिंशदधिकं श्रेणीशतं स्यात्, 'विजय'ति कियन्ति चक्रवर्तिविजेतव्यानि भूखण्डानि १, उच्यते, ते चतुस्त्रिंशद्, एतावन्त एव च राजधान्यादयोऽर्था इति, 'दहति कियन्तो महाद्रहाः १, उच्यन्ते, पद्मादयः पट् दश च नीलवदादयः देवकुरुउत्तरकुरुम ~10~ ९ शतके १ उद्देशः ॥१५२॥.

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 305