Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 13
________________ आगम (०५) "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग H, अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३६०३९२] गाथा श्रीभग० H॥१॥" पुक्खरोदे गं भंते ! समुद्दे केवइया चंदेति प्रश्नः, उत्तरमिदं दृश्यम्-'संखेना चंदा पभासिंसु एवं सव्वदीवसमुद्देसुत्ति प्रागुक्त-1-९ शतके लघुवृत्ती प्रश्नेन यथासम्भवं सङ्ख्याता असङ्ख्याताश्च चन्द्रादय इत्युत्तरेणेत्यर्थः, द्वीपसमुद्रनामानि चैवम्-पुष्करोदसमुद्रानन्तरो वरुणवरोधी उद्देश: द्वीपः ततो वरुणोदाब्धिः,एवं क्षीरबरक्षीरोदौ घृतवरघृतोदौ चोदवरक्षोदोदो नन्दीश्वरनन्दीश्वरोदौ अरुणारुणोदौ अरुणवरारुणवरोदौ | अरुणवरावभासारुणवरावभासोदौ कुण्डलकुण्डलोदौ कुण्डलवरकुण्डलवरोदौ कुण्डलवरावभासकुण्डलवरावभासोदौ रुचकरुचकोदौ रुचकवररुचकवरोदौ रुचकवरावभासरुचकवरावभासोदौ इत्याद्यसङ्ख्यातानि,यतोऽसङ्ख्याता द्वीपसमुद्रा इति ॥नवमशते द्वितीयः।। द्वितीये द्वीपवक्तव्योक्ता, तृतीयेऽपि असो वाच्येति, तत्रेदमादिसूत्रम्-'रायगिहे' इत्यादि (सू० ३६३) 'दाहिणिल्लाणं ति | उत्तरान्तरद्वीपव्यवच्छेदार्थ, एवं जहा जीवाभिगमे' सए दस किंचिबिसेमणे परिक्खेवेणं, से णं एगाए पउमवरवेड्याए एगेण वण-In संडेण सव्यओ समंता संपरिक्खिने' इत्यादि, इह वेदिकावनखंडकल्पवृक्षयुगलनरनारीवर्णकोऽभिधीयते, तथा तत्र मनुष्याचतु-14 र्थभक्ताहाराः, ते च पृथ्वीरसपुष्पफलाहाराः, तत्पृधी रसतः खण्डशर्करादितुल्या,ते च मनुजा वृक्षगृहाः, तत्र गृहाघभावः, तन्म नुजस्थितिः पल्योपमासङ्ख्येयभागप्रमाणा, षण्मासावशेषायुपश्चैते मिथुनकानि प्रसुवते, ८१ दिनानि ते अपत्यानि पालयन्ति, उच्छIA वसितादिना ते मृत्वा देवेघृत्पद्यते इत्यादयोख्रश्च वाच्याः, वाचनान्तरे त्वेवं 'जहा जीवाभिगमे उत्तरकुरुवनम्बयाए णेयचो, णाणतं अट्ठधणुसया उस्सेहो, चउसट्ठी पिट्ठकरंडया, अणुसजणा नत्थि'चि, तत्रायमर्थः-उत्तरकुरुनराणां ३ गव्यूतान्युत्सेहः, इह त्वष्टौ धनुःशतानि, तथा तेषु नराणां २५६ पृष्ठकरण्डकानि इह तु ६४, तथा उत्तराए णं भंते ! कुराए कइविहा मणुस्सा अणुस-1 अंति', गोयमा ! छबिहा मणुस्सा अणुसअंति, तंजहा-पम्हगंधा मियगंधा अममा तेयली सहा सणिचरा इत्येवं तत्र मनुष्या-11 दीप अनुक्रम [३६२ ४७३] ~13~

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 305