Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 12
________________ आगम (०५) प्रत सूत्रांक [ ३६० ३९२] गाथा दीप अनुक्रम [३६२४७३] श्रीभगः लघुवृत्तौ “भगवती”- अंगसूत्र -५ (मूलं+ वृत्तिः) भाग-२ शतक [९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४], मूलं [ ३६०-३९२] + गाथा मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः संयाई । धायइसंडे दीवे तारागण कोडिकोडीणं ||२|| सोमं सोमिंसु ३ । कालोए णं भंते ! समुद्दे केवइया इत्यादि प्रश्नः, उत्तरं तु-गोयमा ! - बांयालीसं चंदा बाबालीसं च सूरिया दित्ता । कालोद हिम्मि एए चरंति सम्बद्धलेसागा ||१|| नक्खत्तसहस्स मेगं एगं छावतरं च सयमण्णं । छब सया छष्णउया महागदा तिष्णि य सहस्सा ||२|| अडवीसं कालोद हिम्मि बारस य तह सहस्साई । णव य सया पण्णासा तारागंणकोडिकोडीणं ||३|| सोभं सोमिंसु ३' तथा 'पुक्खवरे णं भंते! केवइया चंदे'त्यादि प्रश्नः, उत्तरं तु-चोआलं चंदसयं चोयालमेव सूरियाण सयं । पुक्खरवरंमि दीवे भर्मति एए पगासंता ॥१॥ इह च यद् भ्रमणमुक्तं न तत्सर्वान्द्रादित्यानपेक्ष्य, किं तर्हि १, पुष्करद्वीपाभ्यन्तरार्द्धवर्त्तिनीं द्विसप्ततिमेवेति । "चत्तारि सहस्साई बत्तीसं चैव होंति नक्खता । छच्च सया बावचर महम्गहा वारस संहस्सा ||१|| छष्ण उड़ सयसहस्सा चोयालीसं भवे सहस्साई । चत्तारि सया पुक्खरि तारागणकोकीडीणं ||२|| सोभं सोर्भिसु ॥ ३॥ तथा 'अमितरपुक्खरद्वे णं भंते! केवइया चंदे' त्यादि प्रश्नः, उत्तरं तु “बावन्तरिं च चंदा बाबतरिमेव दिणयरा दित्ता । पुक्खरवरदीवडे चरंति एए पभासेंता ॥ १ ॥ तिष्णि सया छत्तीसा छच सहस्सा महग्गहाणं तु । नक्खत्ताणं तु भवे सोलाई दुवे सहस्साई || २|| अडयाल सयसहस्सा बाबीसं खलु भवे सहस्साई । दो य सया पुक्खरद्धे तारागणकोडिकोडीणं ||३||" तथा 'मणुस्सखे ते णं भंते! केवइया चंदे' त्यादि प्रश्नः, उत्तरन्तु चतीसं चंदसर्य बत्तीसं चैव सूरियाण सयं सयलं मणुस्सलोयं चरंति एए पभासंता ॥१॥ एगारस य सहस्सा छप्पिय सोला महग्गहाणं तु । छच्चसया छ्न्नउड़ नक्खत्ता तिष्णि य सहस्सा ॥२॥ अडसीई सयसहस्साई चालीससहस्स मणुयलोगम्मि । सत्त य सया अणूणा तारागण० ||३|| किमंतमिदं वाच्यमित्याह'जावे' त्यादि, अस्य सूत्रांशस्य पूर्वांशः, गहअड्डासी नक्ख तडवीसं तारकोडिकोडीणं । छासट्टिसहस्स नवसय पणहनरि एगससिसेनं ~ 12 ~ १९ शतके ३ उद्देशः JOE JOGOS JOC JOCJOCLOCSOLJO ॥१५३॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 305