Book Title: Shilvati Sati Kathanakam
Author(s): Hansvijay Jain Library Granthmala
Publisher: Hansvijay Jain Library Granthmala
Catalog link: https://jainqq.org/explore/034082/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Scanned by CamScanner OM009).DDDDDDD)3:20:370009900DDDDDDDDDHA SecCoacocoamecoCCOOAAKOOOOODACOCOCOCOCOCOMORRORROOOOOOK श्री हंसविजयजी जैन लायब्रेरी ग्रन्थमाठा. naM01. शीलमाहात्म्यगर्भपञ्चमीतपोविषये ॥shriishiilvtiistiikthaankm // पूज्यनि-श्रीयुतईस वेजयमहाराजशिष्यरत्नमज्ञांशश्रीसंपद्विनयोपदिष्ट-जामनगरपाव्यभोसवालज्ञातीयवेष्ठि जेठाभाइगोविंदनीयोर्थ हलिसिंहमाइदत द्रव्य साहाय्येन प्रकाशचित्रो श्रीहंसविजयजैनलायब्रेरी-अमदावाद. 00000000000000000000000000ओचोचोचोओओओओओओओओवे इदं पुस्तई शा. जे संगभाइ छोटालाल सुरीया सेकेटरी-श्री हंस विजय जैन लायब्रेरी इत्यनेन मेनेजर पटेल लक्ष्मीवंद होराचंद श्री अंबिकाविजय प्रो. प्रेस ढालगरवाडा अमदावादद्वारा मुद्रयित्वा प्रकाशितम्. वीरनिर्वाण-2446. प्रथमावृत्तिः प्रतयः 100.. विक्रमार्क 1976. 000000000000010) 91000000 99 ))) '0000000000000000000000000000000000000 Page #2 -------------------------------------------------------------------------- ________________ Scanned by CamScanner सकाइ वक्तव्य प्रस्तुत पीरूपती सती कथानकमां शुद्ध हार्दिक भावनापूर्वक निर्मम शीव्रत पानी तेमन पंचमी तिथि आराधनपी इहलोक तेमज परलोकने पिणे सुरूपता होनता सददि संपन्नता आदि अमेवरे सक्ति सुखोनी पण प्राप्ति थाय ते संबंधमां वर्णन करवामां आन्पुं. ग्रंथांतर्गत आ रघु कथाना द्रगथी केटकाकोने एम काग, स्वाभाषिक के आवी कथाभो प्रय छपारवामां शो उपयोगीता? परंतु जगत स्वभावनी विचित्राने सइ पिचित्र रुचि जनसमुदाय होय, भने तेज कारणथी भा लघुकथा ग्रंथ लघुचि जनसमूदने आनंददायी अवश्य थशे. आवा प्रकारनो जनसमूहनो विचित्रताने लक्ष्यमा राखी कविवर बभूति पाताना नाटकमा " उत्सत्स्यतेऽस्ति मम कोऽपि समानयो" मा सूक्तनो प्रयोग को छे. भा पुस्तक प्रकाशनना शुभ कार्य माटेमपूज्य महाराज श्री सविनयजीना. शिष्यरत्न पंन्यासको भी संपदविजयजीना सरदेशथो जामनगर निवासी वीसा ओसवाल ज्ञातीय शेठ जेठामाइ गोविंदजीना श्रेय मारे तेमना सुपुत्रे द्रव्यनी साहाय करो छे. अमे तेओना आ शुभ कार्यतुं अनुमोदन करी चिरमीए छोए. अमदावाद. / लि. संग सेवकः-सा. जेसंगलाल छोटालाल 1976 भादरवा शुदि 13. सेक्रेटरी श्री ईसविजयजी जैन लायब्रेरी. Page #3 -------------------------------------------------------------------------- ________________ Scanned by CamScanner // अहम् ॥ ॥ श्रीमद्विजयानन्दसूरिपादपद्मेभ्यो नमः ॥ 4. ॥ श्रीशीलवतीकथानकम् ॥ -* हरति कुलकलंक लुम्पते पापपंक, सुकृतमुपचिनोति shlaadhytaamaatnoti| नमयति सुरवर्ग हन्ति दुर्गोपसर्ग, रचयति शुचि शीलं स्वर्गमोक्षो सुलीलम् ॥ 1 ॥ गुरुराह दयाहेतुं, ब्रह्मचर्य जनो भजेत् । यस्मान्मैथुनसंज्ञाया-मुक्तो जीववधो जिनैः ॥ 2 ॥ सलिलं ज्वलनोऽपि गोष्पदं, जलनाथोऽप्यचलोऽपि जायते । समभूर्विषमप्यलं सुधा-हिरपि । | स्रग् वरशीलधारिणाम् ॥ 3 ॥ स्फुरेत्तेषां यशः सौख्य-भारं तेऽनुवते न्राः। विमलं , पालयन्तीह, शीलं शीलवतीव ये ॥ 4 ॥ जम्बूद्वीपाभिधद्वीप-मौलिमाणिक्यमण्डनम् । Page #4 -------------------------------------------------------------------------- ________________ Scanned by CamScanner शीलवती. कथानकम् ॥ 1 ॥ | अस्ति श्रीनन्दनपुरं, स्वःपुरं किल भूतले ॥ 5 ॥ यत्र स्फाटिकहायो-च्छलत्कान्ति कदम्बकैः । हस्यमान इव व्योनि, क्षीयते क्षणदापतिः ॥ 6 ॥ तत्रारिमर्दनो राजा, | यस्य विष्टपमण्डपे । यशश्चन्द्रोदयः स्फार तारविच्छित्तिभाग् बभौ ॥ 7 ॥ मान्यस्तस्य सदाचारः, श्रेष्ठी रत्नाकराभिधः । श्रीनामधेया तज्जाया, निरपायगुणोदया ॥ 8 ॥ श्राद्धधर्ममनाबाधं, पाल्य्न्न्य्माय्तौ। सुखहेतुं चिरेणापि, न लेभे पुत्रसन्ततिम् ॥ 9 ॥ पुत्राभावान्महादुःख-पीडिता shriirthaanydaa| श्रीः श्रेष्ठिनमभाषिष्ट, शिष्टाचाराविरोधिनी ॥ 10 ॥ चैत्याग्रे जिननाथस्य, स्वामिन्नुपवने पुरः । देवी व्यक्तमहाशक्ति-रास्तेऽजितबलाभिधा ॥ 11 ॥ सा च पुत्रानपुत्राणां, निर्द्धनानां धनानि च । दुर्भगानां च सौभाग्यान्याधत्ते सेविता सती ॥ 12 ॥ पुनः-अभजाण भजं अभुजाण भुजं, अरजाण raz2a अविजाण विजं । असुक्खाण सुक्खं अचक्खूण चक्, सरोयाण रोयक्खयं देइ एसा ॥ 13 ॥ तदार्यपुत्र ! त्स्यास्त्व्-मुप्याचितुम्र्ह्सि। पुत्रार्थे हि विधीयन्ते, स्वप्राणा apyu ॥ 1 ॥ Page #5 -------------------------------------------------------------------------- ________________ Scanned by CamScanner IN पायनं ॥ 14 ॥ तेनापि तत्तथा चक्रे, जातश्च त्न्योत्त्म्ः। भाग्ययोगात् फलन्त्येव, काले । स्वाराधिताःक्रियाः ॥15॥अथ् जन्मोत्सवादूर्व, देवीमाहात्म्यसूचिकाम् । चक्रेऽजितसेन । इति, तस्याख्यां द्वादशेऽहनि ॥ 16 ॥ क्रमाद्दाल्यमतिक्रम्य, सम्प्राप्तो यौवनश्रियम् । शिश्रिये स्पर्धयेवासौ, सरस्वत्या श्रियापि च ॥ 17 ॥ तस्यानुरूपकन्याय, श्रेष्ठी रत्नाकरस्ततः । चिन्तां चकार शास्त्रार्थ-सन्देह इव बुद्धिमान् ॥ 18 ॥ कन्यामात्मगुणैस्तुल्यां, यथेष मम नन्दनः । न लभेत ध्रुवं तत्स्याद्, व्यर्थः स्रष्टुरुपक्रमः ॥ 19 ॥ | यतः-निर्विशेषः प्रभुः पार-वश्यं दुर्विन्योऽनुग्ः। दुष्टा च भार्या चत्वारि, मनःशल्यानि देहिनाम् ॥ 20 ॥ इतश्च व्यवसायार्थ, तेनैव प्रहितः पुरा । कोऽप्यभ्येत्य वणिक्पुत्रईं स्तदन्तिकमुपाविशत् ॥ 21 ॥ व्यवहारस्वरूपं च, स पृष्टः श्रेष्ठिना कृती। आयव्यययुतं । सर्व, व्याजहार यथाविधि ॥ 22 ॥ किञ्चाहं जग्मिवान् क्लुप्त-मंगलायां महापुरि । श्रेष्ठिना जिनदत्तेन, व्यवहारोऽभवन्मम ॥ 23 ॥ भोजनायान्यदा तेना-भ्यर्थितस्तद्गृहेऽगमम् । Page #6 -------------------------------------------------------------------------- ________________ शीलवती. ॥ 2 ॥ अद्राक्षं कन्यका तत्र, खर्गाद भ्रष्टां सुरीमिव ॥ 2 ॥ केयमित्यहमद्राक्षं, ततो विस्मितमानसः । श्रेष्टी प्राह तनूजेयं, मम चिन्तेव देहिनी ॥ 25 ॥ यतः - किं प्राप्स्यति वरं श्रेष्ठं ?, तदिष्टा किं भविष्यति ? / किमसौ श्वसुरादीन् वा, स्वगुणै रञ्जयिष्यति ? ॥ 26 ॥ पालयिष्यति किं शीलं?, प्रसविष्यति किं सुतम् ? / श्वसुरादिकवर्गोऽस्याः, कथं वा तोषयिष्यति ? ॥ 27 ॥ सवत्वं भवेदस्याः, सपत्न्यो मा भवन्तु च । यातरो मास्म दुष्येयुः, चिन्ता मूर्खेव कन्यका ॥ 28 ॥ एषा च गुणमाणिक्य - रोहणाचल भूमिका । पक्षिशौदान्तसर्वागि- भाषाविज्ञानदक्षिणा ॥ 29 ॥ कन्येयं शीलवत्याख्या, ख्याता रूपकलागुणैः । तदस्यां योग्यजामातृ - चिन्ता मे बाधतेतराम् ॥30॥ मयोक्तं देव! मा चिन्तां कुरु श्रीनन्दने पुरे । अस्या योग्यो वरो ह्यस्ति, रत्नाकरसुतोऽजितः ॥ 31 ॥ जिनदत्तोऽभ्यधाद्भद्र !, साधु साधु त्वयोदितम् । वरचिन्तोदधौ मग्नो, भवताद्य स्मुद्धृत्ः॥32॥ उक्त्वेत्यजितसेनस्य, दातुं शीलवती सुताम् । जिनशेखर नामानं, प्रजिघाय निजं सुतम् कथानकम् ॥ 2 ॥ Scanned by CamScanner Page #7 -------------------------------------------------------------------------- ________________ Scanned by CamScanner // 33 // सोऽप्यत्रैव मया सार्द्ध-मागतोऽस्ति धियांनिधिः । इतिकर्तव्यता तस्मात्, श्रेष्ठिन्नादिश्यतां मम ॥ 34 ॥ श्रेष्ठी प्राह महाभाग !, साध्वेवोपकृतं त्वया । जातश्च सर्वलाभेभ्यो, महालाभोऽयमेव मे ॥ 35 ॥ ससत्कारमथाहृतः, shresstthisuurjinshekhrH|| ददावजितसेनस्य, यामि शीलवतीं मुदा॥36॥य्याव्जित्सेनोऽपि, सार्ध तेनैव तां पुरीम्। परिणीय महद्धर्या च, समियाय निजं गृहम् ॥37॥s तया गृहलक्ष्म्येव, स्वगोत्रामृतकुल्यया । त्रिवर्गसारं गार्हस्थ्य-धर्म चिरमपालयत् ॥ 38 ॥ शिवाशब्दमथाका -न्यदा शीलवती स्ती। निशीथे निर्गता गेहाद्, घटमादाय मूर्ध्नि॥39॥ तदानीं श्वसुरस्तस्याः, कामिन्येव जरद्गवः । निद्रया दूरतस्त्यक्तः, तां ददर्श महासतीम् ॥ 40 ॥ विकल्पोदधिनिर्भमः, चेतस्येवमचिन्तयत् । कुशीलां कलयाम्येना-ममीभिर्लक्षणैर्वधूम् ॥ 41 ॥ सद्गोत्रजा अपि घ्न्-र्स्क्ल्लोल्स्ण्कुलाः। प्रायः स्त्रियो भवन्त्येव, निम्नगा इव नीचगाः ॥ 42 एताः स्वार्थपरा नार्यो, बहिरेव मनोहराः । अत्यन्तदारुणाश्चान्तः, स्वर्णाक्त Page #8 -------------------------------------------------------------------------- ________________ Scanned by CamScanner N शीलवती. कथानकम् ॥ 3 ॥ क्षुरिका इव ॥ 43 ॥ शीलवत्यपि निर्माया, किञ्चित्कार्यमनिन्दितम् । घट मुक्त्वा पुनः प्राप्ता, खतल्पमविकल्पितम् ॥ 44 ॥ पयस्यलाबुवञ्चिन्ता-शतपातुकधीरमा । सोत्सुकं रजनीशेषे, श्रेष्ठी जायामभाषत ॥ 45 ॥ वधूः शीलगुणैर्वृद्ध ! कीदृशी प्रतिभाति ते ? / | तयोक्तं कुलमर्यादा-नुरूपं चेष्टतेऽखिलम् ॥ 46 ॥ नान्तर्मुखी शेमुषी ते- ज्ञे! मन्ये यन्मया nishi। वीक्षितकाकिनी क्वापि, रन्तुमद्य गता व्धूः॥47॥ तत्समस्तप्रमाणेभ्यो, बलीयोऽध्यक्षमेव हि । जानीहि सकलंकां तत्, वधूं चन्द्रतनूमिव ॥ 48 ॥ इतश्चाजितसेनोऽपि, पितुः पादनिनसया । समेतस्तत्र तेनाथ, सखेदमिव भाषितः ॥ 49 ॥ किमिह प्रोच्यते वत्स !, विधात्रास्मद् गृहांगणे । रोपिता न च सेहे च, पारिजातकवल्लरी ॥ 50 ॥ यत्तादृग्वंशजातापि, गुणसंसर्गवत्यपि । कौटिल्यं भजते चापलतिकेव वधूरियम् ॥ 51 ॥ सलज्जमजितोऽप्याह, जिन्ध्र्म्र्ताप्य्सौ। चेष्टते दुष्टचारत्वं, हतास्तदखिला गुन्नाः॥52॥ जाने वत्स!वधूरासीत्, कल्पवल्लीव नः कुले । साम्प्रतं दृष्ट Page #9 -------------------------------------------------------------------------- ________________ Scanned by CamScanner दोस्सातु,vissvllevishessyte||53||किन्य्च्-को नाम स्त्रीषु विश्वास?, श्वासस्येव shriirinnaam। स्वार्थैकवशतः शील-मासां विद्युल्लतायते ॥ 54 ॥ यदुक्तम्-न बध्यन्ते गुणैः पत्युः, न लक्ष्यन्ते परीक्षकैः । न धनेन च धार्यन्ते, शीलत्यागोद्यताः स्त्रियः ॥ 55 ॥ शास्त्रेषु श्रूयते यत्तु, यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं, तन्नार्यः कामविह्वलाः ॥ 56 ॥ निशीथेऽद्य गता कापि, नीराह्र्न्न्द्म्भ्त्ः। यामेन पुनरप्यागात् , जाग्रतो मे वधूरियम् ॥ 57 ॥ अवेहि तदिमां वत्स !, दुर्वृत्तां त्यजनोचिताम् । गुर्वादेशपराधीन-स्तथेत्युक्त्वा गतः सुतः ॥ 58 ॥ श्रेष्ठी कूटप्रयोगेण, तस्याः प्रातरजज्ञपत् । त्वामाह्वयति ते तातो, वत्से ! मिलितुमुत्सुकः ॥ 59 ॥ ज्ञात्वा रात्रिविकल्पं तं, विदग्धा शीलवत्यपि । अनुमाने परीक्षायां, किं जात्यं हेम कम्पते ? ॥ 60 ॥ स्यन्दनं प्रगुणीकृत्य, शीलवत्या स्म्न्वित्ः। स्वयं रत्नाकरः श्रेष्ठी, चचाल कृतमंगलम् ॥ 61 ॥ मार्गे नद्यामुपेतायां, श्रेष्ठी शीलवतीं जगौ । पादत्राणे परित्यज्य, वत्से ! सञ्चर पाथसि ॥ 62 ॥ किञ्चिद्विचार्य साप्यन्त-ste Page #10 -------------------------------------------------------------------------- ________________ Scanned by CamScanner शीलवती. कया ॥ 4 ॥ दृढीकृत्य पर्यधात् । मेने च दुर्विनीतां तां, श्रेष्ठी प्राग्धृतकश्मलः ॥ 63 ॥ पुरः फलितमा- लोक्य, मुद्गक्षेत्रं ज्गाव्सौ। अहो! शस्यश्रियः क्षेत्र-स्वामिनः क्र्गोच्राः॥4॥ स्नुषाभाणीदेवमेत-न जग्धं यदिदं पुरा । श्रेष्ठी दध्यावसम्बद्ध-अलापिन्यप्यसाविति ॥ 65 ॥ एतस्यां वामचारित्वा-नुरूपं कृतवानिति । मुदितो द्रुतसम्पातं, श्रेष्ठी रथमचालयत् ॥ 66 ॥ समृद्धथा धनदद्रंग-सरंगं जनसंकुलम् । पुरः पुरमथोद्वीक्ष्य, शश्लाघ मूर्द्धधूननात् ॥ 67 ॥ तयापि व्यापिबुद्धयोचे, साध्विदं यदि नोद्वसम् । श्रेष्ठिनाऽचिन्ति सोलंठगीर्मामपि हसत्यसौ ॥ 68 ॥ अग्रेऽथ भटमालोक्य, प्रहारभरजर्जरम् । श्रेष्ठी श्लाधितवानस्य, सौंडीर्य साधु साध्विति ॥ 69 ॥ विलोक्य तमथो प्राह, मधाविव पिकी वधूः । साध्वस्ति कुट्टितस्तावत्, पामरः श्वेव कात्र्ः॥70॥ प्रतिकूला वधूनूनं, मदुक्ते दुस्स्त्त्चारिन्नी। प्रत्यक्षेऽपि विरुद्धार्थ-मुन्मत्तेवाभिधत्त या ॥ 71 ॥ भावयन्निति तत्त्याग-कर्म चाप्यनुमोदयन् । न्यग्रोधपादपाधस्तात् , क्वापि श्रेष्टी स्थितः पथि ॥ 72 ॥ वधूरपि वट ॥ 4 ॥ Page #11 -------------------------------------------------------------------------- ________________ च्छायां परिहृत्य सुदूरतः । आतपे पटमावृत्य, तस्थौ स्थिरमतिप्रभा ॥ 73 ॥ श्रेष्ठी प्राह जिनदत्तां-गजे ! छायामुपाश्रय । श्रुत्वाऽप्यश्रुतकेनेव, साऽस्थाद् गजनिमीलया ॥ 74 ॥ अहो ! वास्तिवामेयं, न शिक्षार्हा कुशिष्यवत् । इत्युपेक्ष्य स्वयं तस्थौ, तच्छायाससुखासिकः ॥ 75 ॥ ततः क्वापि गतः श्रेष्ठी, कर्बटे तत्र गत्वरीः । कुटीस्त्रिचतुरा वीक्ष्य, ग्रामं दुस्थमुदाहरत् ॥ 76 ॥ ततः शीलवती किंचिद, विमृश्य मतिमद्वरा । जनतासंकुलं स्थान - मिदमित्युच्च कैर्जगौ ॥ 77 ॥ सर्वथा विपरीतेयं, कुशिक्षिततुरंगवत् । इति यावद् विषण्णात्मा, श्रेष्ठी चेतस्यचिन्तयत् ॥ 78 ॥ तावता मातुलस्तस्या - स्तमभ्येत्य सर्गौरवम् । श्रेष्ठिनं स्वगृहे नीत्वा, भोजनाद्यैरुपाचरत् ॥ 79 ॥ साग्रहं स्थाप्यमानोऽपि, तेन श्रेष्ठी तु सोत्सुकः । प्रतस्थे सवधूकस्त- त्क्लुप्त वस्त्रादिसत्कृतिः ॥ 80 ॥ सम्प्राप्तप्रातर वृक्ष - च्छायायाममुचद्रथम् । भुक्त्वा तदुपरि श्रेष्ठी, क्षणं श्रान्तश्च सुप्तवान् ॥ 81 ॥ वधूरपि पितुर्गेहं ततोऽभ्यर्ण विजानती । शुभाचारा स्वकर्माप्ति-हृष्टा भोक्तुमुपाविशत् Scanned by CamScanner Page #12 -------------------------------------------------------------------------- ________________ Scanned by CamScanner कथानकम ॥ 5 ॥ शीलवती. ॥ 8 ॥ करीरस्तम्बमारूढ-स्तावता क्र्त्तोऽर्त्त्त्|त्भास्सामुप्ल्भ्येः,किण् रे!करकरायसे? | ॥ 83 ॥ श्रुत्वेति चिन्तयामास, श्रेष्ठी वातकिनी ह्यसौ । दुराचारा नराभावाद्, भाषते शकुनैरपि ॥ 84 ॥ काके करम्भकालोक-जातोत्कण्ठे रटत्यलम् । विमृश्यावसरं दूरं, सती PI निःशंकमाख्यत ॥ 85 ॥ वियुक्ता दुर्नयेनाहं, पत्युरेकेन रे द्विक ! पित्रोरपि द्वितीयेन, कृतेन न मिलामि तु ॥ 86 ॥ जागरूकस्ततः श्रेष्ठी, साभिप्रायमिदं vcH। श्रुत्वा पप्रच्छ किं वत्से ! दुःखिन्येवेत्युदीर्य्ते॥87॥ साऽभ्यधावच्मि नो किञ्चित्, श्रेष्ठी प्राह श्रुतं म्या। R] निर्बन्धात् तेन पृष्टा सा, जगौ निःशंकमानसा ॥ 8 ॥ ततोऽहं वच्मि यत्किञ्चित्, तत्सत्यं । त्वमवेहि वै । दोषाय मे गुणा एव, जाताश्चन्दनवद्यतः ॥ 89 ॥ छेदोद्घर्षणमातप । प्रसहनं यन्निर्दयोन्मूलनं, तीक्ष्णैकक्रकचेन पाटनमहो! यद्भोगिभिर्वेष्टनम् |क्स्स्त्त्ण् चन्दन- पादपेन युगपत्प्राप्तं गुणेभ्यः फलं, केषांचिद् गुणिनां गुणो विधिवशात्क्लेशाय नाशाय च । ॥ 90 ॥ बाल्ये बन्धूपरोधेन, सर्वशास्त्रशिरोमणि । अहमध्येयि मूढात्मा, शास्त्रं Page #13 -------------------------------------------------------------------------- ________________ पक्षिरुताह्वयम् ॥ 91 ॥ गिरा गारुडिकस्येव, सर्पदष्ट इव क्षणात् । उत्थाय रथतः श्रेष्ठी, द्रुतं तत्पार्श्वमीयिवान् ॥ 92 ॥ तदाहं हंत निर्भाग्या, निशीथे तव जाग्रतः । श्रुत्वा गोमायुकान्ताया, ध्वनितं द्रुतमुत्थिता ॥ 93 ॥ घटमादाय मूर्ध्नाऽगां, नदीं तीर्त्वा च तेन ताम् । अदां मृतकमाकृष्य, शिवायै जलमध्यतः ॥ 94 ॥ तत्कटीतटसंटंकी -न्यादायाभरणान्यहम् । अनर्घ्याणि घटे क्षिप्वा, क्षिप्रं स्वगृहमागमम् ॥ 95 ॥ निरवातानि महीपीठे, सन्ति तानि तथैव च । अनेन दुर्नयेनाह मियतीं भुवमासदम् ॥ 96 ॥ काकस्तु वक्त्यसौ स्वर्ण- दशलक्षमितं निधिम् । करीराधः स्थितं लात्वा, करम्बं देहि धुना ॥ 97 ॥ तदहं वच्मि रे काक !, दुर्विपाकमिदं vcH। mA पुनः पुनराचक्ष्व, क्षते क्षारमिवात्र मे ॥ 98 ॥ ततः ससम्भ्रमं शीर्ष, कम्पयन् स्थविरो जगौ । किं वत्से ! सत्यमप्येतत्, साऽवदत् संशयोऽत्र कः ? ॥ 99 ॥ श्रेष्ठी तु चिन्तयामास, पश्यामि क्स्स्न्न्मात्र्त्ः। करस्थे कंकणे या क्रियते दर्पणेन किम् ? ॥ 100 ॥ ततः परिकरं बद्ध्वा, वृद्धस्तरुणवत्तदा । Scanned by CamScanner Page #14 -------------------------------------------------------------------------- ________________ Scanned by CamScanner शीलवती. अयःकुद्दालमादत्त, करे कमललीलया ॥1॥काकाय् स्वजनायेव, दापयित्वा krmbkm। स्वयं खनितुमारेभे, करीरस्तम्बमादरात् ॥ 2 ॥ प्रादुरासन् स्वर्णकुम्भाः, शीलवत्या गुणा इव । तस्या दोषा इव क्षिप्ता, भूम्यन्तस्तेन रेणवः ॥ 3 ॥ अहो! मूर्तिमती लक्ष्मीरेवासौ मद्गृहे वधूः । काचभ्रान्त्या मरकत-मिवावगणिता मया ॥ 4 ॥ ध्यायन्निति । रथे स्वर्ण-कलशान् सत्वरं न्यधात् । क्षमयामासिवांस्तां च, svaapraadhprkaashnaat||5|| AI अभिनन्दतु वधूमेष, सद्मस्थद्रव्यसोत्सुकः । स्यन्दनं वालयामास, जितकासीव युद्धतः । ॥ 6 ॥ वधूराख्यदितोऽभ्यर्णा, मेवमेऽस्ति पितुर्ग्रहम् । तत्तातः पित्रोः संगन्तु, मुचितोऽवसरो वासौ ॥ 7 ॥ व्यावर्तस्वाग्रहादस्मात्, कुलमुज्वलयाधुना । रथमारोह मे वत्से, द्राग् पूरय मनोरथान् ॥ 8 ॥ सापि श्वसुरदाक्षिण्या, दक्षचित्ता तथाकरोत् । श्रेष्ठी तु । खेटयामास, रथं प्रमुदिताशयः ॥ 9 ॥ तत् पूर्व भाणित स्सर्व, समन्वानः सकारणं पर्वतो । पत्यकावास, ग्रामपार्श्व समागतः ॥ 10 ॥ जगाद मधुरं वत्से, न ते निर्हेतुकं वचः Page #15 -------------------------------------------------------------------------- ________________ Scanned by CamScanner उद्वसस्तदयं ग्रामः, कथमूचे जनाकुलः? ॥ 11 ॥ साऽख्यत ख्यातमेवेदं, तात! स्थानेन किं ? ज्ञ्ः। यत्रास्ति वजनः कोऽपि, तच्छ्न्य मपि सुंदरम् ॥ 12 ॥ भवंतमागतं श्रुत्वा, यदत्र मम मातुलः । यच्चकार तथा तेना-स्माकं तेन जनाकुलः ॥ 13 ॥ ततो हेतुशताश्लिष्टं, चाणक्यस्येव जल्पितम् ॥ वध्वा व्यवसितं सर्व, साभिप्रायमसौ विदन् ॥ 14 ॥ क्रमेण संगतो मार्ग-जुषो वटतरोस्तले ॥ वधू पप्रच्छ किं वत्से!, छायाऽस्य मुमुचे त्दा?॥15॥ युग्मम् ॥साऽऽह् श्वसुर! किं नेदं,श्रुतपूर्वमपि क्वचित् ? ॥ वायसश्चेदटारूढो, वनिताशिरसि स्रवेत् ॥ 16 ॥ षण्मासाभ्यन्तरे पत्यु-स्तदापायो भवेन्महान् ॥ वृक्षमूले च सर्पादि-भवाद्या दोषराशयः ॥ 17 ॥ युग्मम् ॥ तदस्तापायमाचीणे, वरं स्वाधीनकर्मणि ॥ परिहृत्य वटच्छाया-मतोऽस्थामहमातपे ॥ 18 ॥ साधु साधु कुला धारे!, सर्वभावविचक्षणे! ॥ वृद्धत्वेन वयं वीत-मतयो बोधितास्त्वया ॥ 19 ॥ श्लाघ। मानो वधूमित्थं, पमाणः स्वकर्मणा ॥ पुनः पप्रच्छ किं वीरः, सुकुट्टित इतीरितः? | ॥ 20 ॥ अभ्यधत्त वधूस्तात!, तत्प्रहारा न सम्मुखाः ॥ प्रहारैः पृष्ठगैरेव, प्रणश्यन् Page #16 -------------------------------------------------------------------------- ________________ Scanned by CamScanner शोवती. कुट्टितो ह्यसौं ॥ 21 ॥ श्रुत्वा चमत्कृतः श्रेष्ठी, तन्मत्या पुनरब्रवीत् ॥ पसनं श्लाघ्य- कषाना गवतत् , कथमुद्रसमभ्यधाः? ॥ 22 ॥ सावदत् सुवसेनापि, पत्तनेन किमत्र न्ः। यत्र स्वस्वजनो नास्ति, यो दृष्ट्वाऽऽलापयत्यपि ॥ 23 ॥ यतः-स्वभावस्नेहसांद्रेण, विनेकेन प्रियात्मना ॥ जनाकुलमपि क्षोणी-पीठमाभात्यरण्यवत् ॥ 24 ॥ सत्यमूचे महा- 15 भागे!, मुद्रक्षेत्रमिदं कथम् ॥ परिपाकदशापन्न-मपि जग्धमुदाहरः? ॥ 25 ॥ व्याजहार । ततो हारि-हारहरानुकारगीः ॥ मुग्धा विदग्धगम्याय, पश्य तातात्र संमुखम् ॥ 26 ॥ ऋ भ्रामं भ्रामं कच्छभूमौ, कर्षकोऽसावितस्ततः ॥ रक्षानपेक्षया शम्बाः, स्वरमभाति । यद् द्रुतम् ॥ 27 ॥ तद् ध्रुवं द्रव्यमादत्त, वृद्धघासौ व्यवहारिणः ॥ तेनात्र निरपेक्षामा, पूर्व जग्धमतोऽब्रवम् ॥ 28 ॥ तमाकार्य ततः श्रेष्ठी, स्वयं पप्रच्छ विस्मितः ॥ वृद्धधाऽदायि मया पूर्व, जग्धामत्याह सोऽपि तम् ॥ 29 ॥ अखिलं पुनरूत्पन्न-मिदं साधुर्मही. ष्यति ॥ प्रयासफलमेवेदं, ममेत्युक्त्वा जगाम सः ॥ 30 ॥ भूयोऽप्राक्षीनदी दृष्ट्वा, श्रेष्ठी वत्से ! जलांतरे ॥ संचरन्त्या त्वया नोपा-नही mukte tadatra kim ? // 31 // tatra // 7 // Page #17 -------------------------------------------------------------------------- ________________ Scanned by CamScanner कंटककीटादे-भयं दृस्स्त्तेर्गोच्रे॥ को नामाल्पकृते काय-मपाये तात! पातयेत् ? ॥ 32 ॥ इत्यादि पुत्रजायोक्त-युक्तिप्रीणितमानसः ॥ क्रमात् प्राप गृहं श्रेष्ठी, प्रेक्ष्यमाणः पुरीजनैः ॥ 33 ॥ दर्शितानि ततो वध्वा, गृहीत्वाऽऽभरणानि च ॥ तुष्टस्तदखिलं वृत्तं, जगाद सुतजाययोः ॥ 34 ॥ सर्वस्वस्वामिनी सैव, श्रेष्ठिना स्थापिता ततः ॥ तंत्कृत्यैश्च गृहं प्राप, नित्यं नवनवाश्रयम् ॥ 35 ॥ चलत्वादायुषः श्रेष्ठी, कालधर्म गतः क्रमात् ॥ छायेव पादपं सद्यः, श्रेष्ठिन्यपि तमन्वगात् ॥ 36 ॥ कुटुंबनायकत्वेन, स्थापितः स्वजनैस्ततः ॥ गृहस्थधर्ममजित-सेनश्चिरमपालयत् ॥ 37 ॥ इतश्च miilitaikonmNtripNcshto'nydaa| विशिष्टधिषणं कंचि-च्चिकीर्षमैत्रिणं परम् ॥ 38 ॥ अरिमर्दनभूपालः, प्रत्येक नागरान् जगौ ॥ यो मां निहंति पादेन, को दंडस्तस्य युज्य्ते?॥39॥युग्म्म्॥स्र्वे ऽप्यूचुः शिरच्छेदं, सर्वदंडं च सोऽर्हति ॥ तच्छ्रुत्वाऽजितसेनोऽपि, शीलवत्यै न्यवेदयत् । ॥40॥च्तुर्विध्म्हाबुद्धि-निधान्ण् साप्यदोऽवदत् । सर्वागाभरणवातं, दत्त्वा संतोष्यतेऽसको ॥41॥क्थ्मित्य्नुयुक्ताऽऽह्, विदग्धा कः प्रियां विना। तमाहंतुमपीहेत?, तद् राज्ञे so'pya Page #18 -------------------------------------------------------------------------- ________________ Scanned by CamScanner शीलवती. ॥ 8 ॥ वोचत ॥42॥स्ण्तुस्स्त्तो भूपतिस्तं च, मुख्यं स्क्ल्म्ण्त्रिस्सु। मंत्रिणं स्थापयामास, धर्मकमेकसूत्रिणम् ॥ 43 ॥ पर्यंतदेशभूपालं, सिंहनामानमन्यदा । सद्योऽभ्यषेणयद् राजा, गृहीत्वा षड्विधं बलम् ॥ 44 ॥ ततश्चाजितसेनोऽपि, चिंताचांतमना मनाम् । शीलवत्या महासत्या, पृष्टः स्पष्टमभाषत ॥ 45 ॥ यद्यपि त्वं सुशीलाऽसि, तथाप्येकाकिनी र्हे। विहाय सह भूपेन, यियासोमें न निवृतिः॥46॥ साप्याह राजकार्याणि, कर्तव्यानि यथा । त्था। शीलं tu mama zakro'pi, naiva khNddyituNkssmH||47||prtyyaarth तथा चेयं, पुष्पमाला । गलेऽस्तु ते । सुशीला विद्धि मामेना-मम्लानां यावदीक्षसे ॥ 48 ॥ इत्युक्त्वा स्वगुण श्रेणि-miva ttkNtthkNdle| पुष्पमालां निचिक्षेप, हृष्टः सोऽपि ततोऽचलत् ॥ 49 ॥ गजमद्रजलवर्षासिक्तभूरश्वपादो--द्धतबहलरजोभिः पूरिताभ्रोतुल्यः । धवलरथपताकोद्यद्बलाकोऽथ तूर्य-स्वनिगुरुतरगर्जिस्तद्भिदे राट् चचाल ॥ 50 ॥ गतः कांचिदरण्यानी, नृपः कुसुमवर्जिताम् । ददाजितसेनस्य, कंठे मालां विकस्वराम् ॥ 51 ॥ कुतोऽसाविति भूपेन, पृष्टो मंत्री स्फुटं जगौ । नित्यमस्तीयमम्लाना, प्रियाशील ॥ 8 ॥ Page #19 -------------------------------------------------------------------------- ________________ प्रभावतः ॥ 52 ॥ उक्त्वेत्ति स्वाश्रयं प्राप्ते, सचिवे कौतुकी नृपः । पुरः स्वनर्मपात्राणां, तदुवाच विवेकधीः ॥ 53 ॥ ततः कामांकुरः प्राह, कुतः शीलं मृगीदृशाम् । ललितांगोऽवदद्देव !, सत्यं कामां कुरोदितम् ॥ 54 ॥ रतिकेलिरभाषिष्ट, संशयः कोऽत्र देव! ते? अशोकः प्राह संदेह, हंतुं प्रहिणु मामिह ॥ 55 ॥ ततः शीलवतीशील-भ्रंशनाय कुतूहली । दत्त्वा बहु धनं प्रैषी-दशोकं स्वनरं नृपः ॥ 56 ॥ विधृतानेकनेपथ्यः, प्राप्तोऽसौ नंदने पुरे । शीलवत्या गृहासन्नं स्थानमादाय तस्थिवान् ॥ 57 ॥ एषोऽपि पंचमोद्गार - मुद्गरन् भंगुरांगकः । संचचार पुरस्तस्या, वक्त्रवक्षिणदक्षिणः ॥ 58 ॥ बहुप्रका-रान् कुर्वाणं, विकारान् वीक्ष्य तां सतीम् । दध्यौ शीलवतीम सौ, शील ध्वंसं चिकीर्षति' ॥ 59 ॥ नून मिच्छति मूढोऽसौ क्रष्टुं केशरिकेतरान् । विविक्षति हतस्वान्तः सुतं वा हुताशनम् ॥ 60 ॥ पश्यामि कौतुकं तावत् किमसौ चेष्टते कुधीः ? / ध्यात्वेत्यपांगकोन, प्रवृत्तं विलोकितुम् ॥ 61 ॥ अशोकोऽपि विशंकात्मा, सिद्धमर्थ विशंक्य तम् । दूत प्रस्थापयामास, सापि तामित्यमाख्यत ॥ 62 ॥ भद्रे ! तव गतो भर्ता, समं राज्ञास्पद Scanned by CamScanner Page #20 -------------------------------------------------------------------------- ________________ Scanned by CamScanner श ॥ 9 ॥ गोलपती. तरे । वनपुष्पमिवेतत्ते, तारुण्यं याति निष्फलम् ॥ 63 ॥ भाग्यैरिव तवाकृष्टः, सुभगे ! | तत् पुमानयम् । राजमान्योऽनुरागीच, संग कामयते तव ॥ 6 ॥ साप्याह फलमादातुमचितं यौवनश्रियः । कलस्त्रीणां na yajyeta, kiNtvnynrsNgmH||65|| किंचैतदप्या चत, लभ्यते चेन्मनीषितम् । फलाभक्ष्यमपि स्नेह-लोभेन स्यात् फलेपहिः ॥ 66 ॥ Kaa तयोचे तत् कियन्मात्र, याबसे ? साप्यवोचत । ददातु सांप्रतं मे-'र्धलक्षं प्रगुणता। कृते ॥ 67 ॥ एल्वर्धलक्षमादाय, पंचमेऽह्नि पुनः स्वयम् । प्रयामि यथापूर्णा-मस्य कांचित्सुखासिकाम् ॥ 38 ॥ न्यवेदयदशोकाय, मुदिता दूतिकापि तत् । तदत्तमर्धलक्षंच, शीलवत्यै समार्पयत् ॥ 69 ॥ ततोऽपवरकस्यांतः, सुबुद्धिः शीलवत्यपि । प्रच्छन्नं वनरेनर्ता, खानयामास मांसलाम् ॥ 70 ॥ सोत्तरच्छदमन्यूतं, पर्यकं तदुपर्यधात् । पंचमे हि ततः सोऽध, लक्षमादाय सोन्मदः ॥ 7 ॥ तांबूलहस्तः सौभाग्या-मन्वानः । तृणवजगत् । समेत्योपाविशंस्तत्र, गर्तान्तः सहसाऽपतत् ॥ 72 ॥ युग्मम् ॥ रज्जुबद्धशरावण, ददती भोजनोदके । नरकोयो जीवमिव, तं तत्रास्थापयत् सती ॥ 73 ॥ मास Page #21 -------------------------------------------------------------------------- ________________ Scanned by CamScanner मात्रे व्यतिक्रांते, राजाऽऽख्यन्नममंत्रिणः । सिद्धार्थः किमसिद्धार्थो, नाशोकस्तावदाईत् गतः? ॥ 7 ॥ भूपेन पुनरादिष्टो, वितीर्य द्रविणं त्त्ः। रतिकेलिचिकीस्तस्यां, रतिकेलि स्थागमत् ॥ 75 ॥ तयैकलक्षमादाय, सोऽपि तत्रैव पातितः । बुद्धेर्हि सुप्रयुक्तायाः, किमसाध्यमपि कचित् ? ॥ 76 ॥ एवं लक्षमुपादाय, प्रत्येकमुभयोरपि । कामांकुरललितांगा-वपि साऽपातयत् क्रमात् ॥ 77 ॥ चातुर्गतिकसंसार-दुःखानीव म्हास्ती|पाताले पातयामास, चतुष्पुरुषदंभतः ॥ 78 ॥ अथ शत्रु विनिर्जित्य, राजा सिण्ह्र्याभिस्स्म्। प्रविवेश पुरं पोरैः, कृतमंगलमालिकम् ॥ 79 ॥ तेऽथ शीलवतीं प्रोचु-दीनास्याः पीडिताः क्षुधा । अनात्मज्ञा नरा यत्स्यु-रस्मद्वदुःखभाजनम् ॥ 8 ॥ न दृष्टं तव.माहात्म्यं, अस्मानादेशकारिणः । निष्काशयैकदाऽमुष्मा-नरकादिव कूपतः ॥ 1 ॥ तयोचे चेयथादिष्टं, वचनं मे करिष्यथ । तदा मोक्ष्यामि तैरूचे, यत्कर्तव्यमयादिश ॥ 2 ॥ एवं भव। विति- यदा, ब्रवीम्यहमशंकितम् । भवनिरपि वक्तव्या, भवत्वेवं तदति वाक् ॥ 3 ॥ | शिक्षायित्वेति तान्नाथ-मूचेऽथ मतिमत्तमा । निमंत्रयैकदा भूपं, svagehe saparicchadam || Page #22 -------------------------------------------------------------------------- ________________ Scanned by CamScanner शीलवती. कथानका L ॥ 8 ॥ तथैव विहिते तेन, समेतस्तत्र भूपतिः । मुक्तावचूलोल्लोचादि-विस्तास्योति सांबरे ॥ 85 ॥ तया भोजनसामग्री, प्रच्छन्ना विदधेऽखिला । उपविष्टश्च भूपालो, भोक्तुं ॥ 10 ॥ सारपरिच्छदः ॥ 86 ॥ दध्यौ च दृश्यते तावन्न, कश्चिद् भोजनोद्यमः । निमंत्रिता वयं चैते, तत् किमेतदिहाद्भूतम् ? ॥87॥ttHshiilvtii गर्त-द्वारमागत्य साद्र्म्। कुसुमादिभिरभ्यर्च्य, प्रेच्छिकरब्रवीदिदम् ॥ 88 ॥ भो भो ! रसवती सर्वा, यक्षाः! संपद्यतां द्रुत्म्। P अस्त्वेवमिति तैरुक्ते, प्रादुश्चक्रे तयाऽथ सा ॥ 89 ॥ भोजनं विदधे राजा, कौतुकाक्षिप्त मानसः । अपराऽपि हि सामग्री, प्राप्ता तदभिलापतः ॥ 90 ॥ तांबलवस्त्रालंकारै-श्चतु-10 पर्लक्षव्ययात् तदा । एवमस्त्विति तद्वाक्या-'नंतरं सत्कृतो नृपः ॥ 11 ॥ सिद्धिः काचिदऋ। पूर्वेयं, यद् गोंद्गतवाक्यतः । सर्व जातमिति ध्यात्वा-पृच्छत् शीलवती नृपः ॥ 12 ॥ / भद्रे! किमिदमाश्चर्य?, तयोचे देव ! म्द्ग्र्हे। अतिध्यन् यक्षाश्चत्वार-स्तेभ्यः सम्पयते। 'खिलम् ॥ 93 ॥ ततः शीलवती राजा, सत्कृत्य व्स्मादिभिः। कृस्वा तां भगिनीं यक्षान्, ययाचे भुमान्त्ः॥ 94 ॥ जीवितव्यमपि स्वामि-स्त्व्दीय्मिद्माव्योः। यक्षाणां ॥ 10 ॥ Page #23 -------------------------------------------------------------------------- ________________ Scanned by CamScanner का कथा? तस्मात् , ढौकिष्यन्ते प्रभोः पुरः ॥ 95 ॥ प्रतिज्ञायेति सा कूपा-visskaashytaansilpt| परितः कुसुमालीढा-नलिस ह्रिच्ण्द्नैः॥96॥ ततोरत्नकरंडेषु, निक्षिप्य चतुरोऽपि तान् । रथेष्वारोपयामास, धूपोरक्षेपपुरस्सरम् ॥ 97 ॥ दिगन्तव्यापिभिस्तूर्य। निर्घोषैरथ मंत्रिराट् । प्रतस्थे तानुपादाय, कारयन् प्रेक्षणीयकाम् ॥ 98 ॥ नृपः संमुखमागत्य; bhumaanpurssrm|krsthmiv मन्वानो, जगत्तान् वगृहेऽनयत् ॥ 99 ॥ तदा रसवतीपाकात्, सूपकारान् न्य्वार्य्त्। भूपो यदद्य दास्यति, यक्षा नो दिव्यभोजनम् ॥ 200 ॥ भोजनावसरेऽभ्यर्च्य, राजा यक्षकरंडकान् । जगाद जायतां भोज्य-मेवमस्त्विति ते'| ब्रुवन् ॥ 1 ॥ यावदूर्ध्वमुखं प्रेक्ष-माणानां सर्वदेहिनाम् । पुरो न किंचन प्रादु-र्भूतं भूतोअदितादिव्॥2॥विल्क्स्सात्मा ततोराजा, समुद्घाट्य क्र्ण्द्द्कान्। ग्लानेंद्रियान् विदीर्णास्यान्, | ददर्श चतुरो नरान् ॥3॥प्रेतानिव् करालास्यान्, निरीक्ष्य सहसा नृप्ः। नामी यक्षाः किंतु यातु-धाना उक्त्वेत्यपासरत् ॥ 4 ॥ तैरप्यूचे रयादेव, न यक्षा न च राक्षसाः । कामांकुरादयः किंतु, त्वन्नमसचिवा वयं ॥ 5 ॥ सम्यग् निरीक्षिता भूपे-नोपलक्ष्य बभापिरे । Page #24 -------------------------------------------------------------------------- ________________ Scanned by CamScanner shriilbnii| कसानका भद्राः केयमवस्थाकः, काकानामिव रोगिणाम? यथावृत्तःस्ववृत्तांतः, तैरप्यूचे क्रमादया राजा शीलवतीशीलं, शश्लाघे धूनयन् shirH॥7॥ आकार्याऽऽख्यदहो ! बुद्धि-कौशलं ते । पतिव्रते! शीलपालनयत्नेना-मुष्या श्लाघा न कस्यचित् ॥ 8 ॥ अम्लानया तदा पुष्पमालयैव मया स्फुटम् । ज्ञातं ते शीलमाहात्म्य-मज्ञानाद्यदिदं कृतम् ॥ 9 ॥ तत्क्षंतव्यं न कोपोऽत्र, कार्यों वंधुसमे मयि । सापि तं वोधयामास, जिनधर्मोपदेशतः ॥ 10 ॥ परदारानिवृर्ति च, कारिता नर्ममंत्रिणः । सत्कृत्य प्रेषिता राज्ञा, सती स्वगृहमासदत् ॥ 11 ॥ विशिष्याजितसेनोऽपि, raajkaarydhurNdhrH| शीलवत्या समं धर्म-सारं कालमवाहयत् ॥ 12 ॥ तत्रागतश्चतुर्ज्ञानी, दमघोपाभिधो मुनिः। ययावजितसेनोऽपि, तं नंतुं वल्लभायुतः ॥ 13 ॥ | देशनाते मुनिः शील-वती भाषितवान् गुरुः । भद्रे ! पूर्वभवाभ्यासाद, भाति ते शीलमुज्वलम् ॥ 14 ॥ कथमजितसेनेन, पृष्टः प्रांजलिना गुरुः । ऊचे कुशपुरे स्थाने, श्रावकः सुलसामिधः ॥ 15 ॥ तद्भार्या सुयशा गेहे, तयोर्दुगतनामकः । प्रकृत्या भद्रको मृत्यस्तद्भार्या दुर्गिला पुनः ॥ 16 ॥ सार्ध सुयशसाऽन्येयुः, यतिनीवसतिं ययौ । दुर्गिला Page #25 -------------------------------------------------------------------------- ________________ Scanned by CamScanner स्वामिनी वीक्ष्य, पुस्त्कार्च्न्साद्राम्॥17॥आयें! किमयपति, सा पप्रच्छ प्र्व्र्तिनीम्। तयोचेऽय श्रुततिथि-विख्याता श्वेतपंचमी ॥ 18 ॥ य इह श्वेतपंचम्या-मुपवास। परायणः । पुस्तकाभ्यर्चनपूर्व, कुर्यात् ज्ञानप्रभावनाम् ॥ 19 ॥ स प्रेत्य सुखसौभाग्य। भाग्यबुद्धयादि वैभवम् । प्राप्य क्रमेण निर्वाणं, लभते शुद्धशीलयुक् ॥ 28 ॥ युग्मम् ॥ श्रुत्वेति दुर्गिला प्राह, धन्यासी स्वामिनी म्म्। निंद्या तुमाशी यत्र, स्वहितं कर्तुमक्षश ॥ 21 ॥ प्रवर्तिन्याह चेदान-तपसी ते न गोचरे । तत् स्वाधीनं भावसारं, शीलं त्वमा पालय ॥ 22 ॥ विधेहि परपुंत्यागं, यावज्जीवं विवेकिनि ! / तथाष्टमीचतुर्दश्योः, स्वभर्तुरपि वर्जनम् ॥ 23 ॥ गृहीत्वाभिग्रहं हृष्टा, सापि पत्युरभाषत । कर्मलाघवतः सोऽपि, तमाद्रियत भावतः ॥ 24 ॥ क्रमेण प्रापतुस्तौ च, सम्यक्त्वं भावशुद्धितः । दुर्गिलापि क्रमाज्ज्ञान-पंचम्या विदधे तपः ॥ 25 ॥ कालधर्म गतौ जातो, सौधर्मे त्रिदशावुभौ । भवानजितसेनोऽपि, दुर्गजीवस्ततश्चयुतः ॥ 26 ॥ जातश्च दुर्गिला। जीवः, सैषा शीलवती सती । ज्ञानाराधनपुण्येन, विशिष्टबुद्धिवैभवाः ॥ 27 ॥ जाति Page #26 -------------------------------------------------------------------------- ________________ Scanned by CamScanner श्रीलवती. ॥ 12 ॥ स्मृत्या ततः सर्व, स्वयमेव विबुध्य ते । परं वैराग्यमापन्नी, जग्रहाते व्रतं द्रुतम् ॥ 28 प्रपाल्य चारित्रधुरं चिराय, तौ प्रापतुः पंचमदेवलोकम् । ततश्चयुतो केवलमाप्य सिद्धिं, बजिष्यतो निर्मलशीलयोगात् ॥ 29 ॥ यतः-कारण बंभचेरं, धरंति भव्वा उ जेण सुद्धमणा । / कप्पमि बंभलोए, ताणं नियमेण उववाओ ॥ 30 ॥ * ॥ इति शीले शीलवतीकथानकम् ॥