Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma
Catalog link: https://jainqq.org/explore/022341/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ मुनिश्रीमोहनलालजी जैन ग्रन्थमाला (2) नाएमागारिक श्रीनेमिचन्द्र । विरचितं o lockch-khsIARE (Glore संशोधक:न्यायतीर्थ-व्याकरणतीर्थ-पण्डित hrgovinddaasH। Page #2 -------------------------------------------------------------------------- ________________ Muni Shree Mohanlalji Jaina Granthamala No. 2. SATTHISAYA PAYARANA Nemichandra Bhandagarika with a Commentary in Sanskrit. EDITED BY Pandit FARGOVINDDAS T. SHETH, NYAYATIRTHA AND VYAKARANATIRTHA, Sanskrit Professor and Examiner, Calcutta University. 1917.) | 8 annas. Page #3 -------------------------------------------------------------------------- ________________ PRINTED BY PT. ATMARAM SHARMA, at the George Printing Works, Kalbhairo, Benares City, and Published by the MUNI SHREE MOHANLALJI JAIN GRANTHMALA OFFICE, Ramghat, Jain Mandir, Benares City. Page #4 -------------------------------------------------------------------------- ________________ मुनिश्रीमोहनलालजी जैन ग्रन्थमाला naM0 2 जाएमागारिक श्रीनेमिचन्द्रविरचितं . सटीक shisypyr। राजधन्यपुरवास्तव्यश्रेष्ठित्रिकमचन्द्रतनुजनुषा कलिकाता विश्वविद्यालयसंस्कृताध्यापक-परीक्षकेण . न्यायतीर्थ-व्याकरणतीर्थपदवीधारिणा पण्डित-हरगोविन्ददासेन परिष्कृत्य संशोधितम् । वीरसंवत् 2443] [ मूल्यमष्टाणकाः Page #5 -------------------------------------------------------------------------- Page #6 -------------------------------------------------------------------------- ________________ prstaavnaa| मूलग्रन्थोऽयं षष्ट्यधिकशतप्राकृतगाथात्मक इति पञ्चाशीत्यादिग्रन्थसार्थ इव गाथापरिमाणोपलक्षितेन 'सट्टिसयपयरण'-( षष्टिशत. प्रकरण-) इत्यभिधानेनाभिधीयत इति नाममात्रेण सामान्यकोटिकतया प्रतिभासमानोऽपि वस्तुतो महत्त्वपरिपूर्ण एवास्तीत्यसंदिग्धं विदग्धैस्तत्परिशीलनप्रवृत्तैर्विज्ञायते । कारणमत्र, ग्रन्थकारेण गौणभावेन सम्यक्त्वादिकं साधारणमपि विषयमसाधारणेन विचारपाटव-स्वातन्त्र्यादिना निरूपयता, प्रधानभावेन स्वसमये, योऽतिप्राचीनोऽभवन्नपि नार्वाचीनः शक्यते वक्तुम् , विद्यमानाया जैनसमाजसंस्थितेर्विहिता निर्भीकमालोचना, या किलैतिहासिकदृष्ट्या यथा गौरवमाविभर्ति, आधुनिकजैनसमाजावस्थायास्तुलनायामपि तथैवोपयुक्ततामावहति, इत्यामूलचूल ग्रन्थमेनमवगाहिष्यमाणानां वर्तमानार्हतसंघस्थितिं च सम्यग् निरीक्षमाणानां विपश्चितां स्पष्टमेव प्र्क्त्तीभ्विस्स्य्ति। विनिर्माताऽस्य भाण्डागारिकोपपदः श्रीनेमिचन्द्रनामा श्राद्धप्रवरः ! यद्यपि निजसत्तासमयस्य क; न क्वाप्युल्लेखो विहितस्तथापि खरतरगच्छपट्टावल्यांसप्तचत्वारिंशत्तमपट्टनायकतया प्रसिद्धस्य श्रीजिनेश्वरसूरेर्ग्रन्थकारपुत्रत्वेन तत्सत्ताकाल एव ग्रन्थकारस्यापि सत्ताकालो निर्विवादं शक्यते विनिर्णेतुम् । श्रीजिनेश्वरसूरेश्च सत्तासमयः पट्टावल्यादिषु विक्रमीयत्रयोदशशताब्दीरूपः सुप्रसिद्ध एवं । अस्य लघीयसोऽपि ग्रन्थस्य महत्त्वसंवादकमिव टीकाद्वयं वर्तते । तत्र प्रथमा न तावदुपलब्धा, किन्तु द्वादश्याः कारिकाया व्याख्याने प्रस्तुतटीकाकारेण "इति षष्टिशतबृहवृत्तौ" इत्युल्लेखेन तस्या अस्तित्वं प्रतिपादितम् । द्वितीया पुनरियमेवोपस्थाप्यमाना, पूर्वापेक्षया लघ्वी, अनिर्दिष्टकर्तृनामा च, इति 'कदा केन वा विनिर्मितेयम् ?' इति न सम्यग् निश्चेतुं शक्यते । यद्यपि टीकाया अस्या अन्ते __ "स्वस्मृतिबीजकमेतत् षष्टिशतप्रकरणस्य सद्वृत्तेः । / अलिखल्लेखकवदयं शिष्यः श्रीधवलचन्द्रगुरोः ॥ " . 1 अन्तिमाया कर्तृनामादिप्रतिपादनपराया गाथाया गणनायामविवक्षयेति ध्येयम् । 2 यदाह प्रस्तुतग्रन्थटीकाकार एवेहान्त्यगाथावृत्तौ;-"नेमिचन्द्रश्च सज्जनसुतः श्रोजिनेश्वरसूरः पिता च तेन रचिताः" इति । 3 खरतरगच्छपट्टावल्यां तत्संवन्धेऽयमुल्लेख उपलभ्यते;-"श्रीजिनपत्तिसरिपट्ट सप्तचत्वारिंशत्तमः shriijineshvrsuuriH| तस्य च 1245 मार्गशीर्षसुदि एकादश्यां............ जन्म......... तस्य भाण्डागारिकः श्रीनेमिचन्द्र; पिता, लक्ष्मीर्माता । अंबड इति मूलनमा । संवत् 1255 वेडनगरे दीक्षां दत्त्वा गुरुभिर्वीरप्रभ इति नाम दत्तम्.........." Page #7 -------------------------------------------------------------------------- ________________ इति कारिकया लेखकेन निजगुरुनामपुरस्कारेण तच्छिष्यतया निजपरिचयः कारितः, परं स टीकायाः स्वयं निर्मातृत्वेन वा तत्प्रतिलिपिकारकत्वेन वा निजं शापयतीति न निर्णेतुं शक्यं यावदन्यं blvtprmaannoplmbhm| टीकायामस्यां क्वचित् पर्यायभड्ग्याऽन्यान्यशब्दोपादानेन, कुत्रचिञ्च भावार्थस्यैवोल्लेखेन प्राकृतग्रन्थमक्षरशो जिज्ञासूनां मा भूद् निराशा; इति तदर्थपर्यवसायिनी मूलानिम्नभागे संस्कृतच्छायामहमकार्षम् , टीकायामपि क्वचनापतितानां प्राकृतभाषोल्लेखानामप्यवबोधाय तच्छायां विरचय्य तत्तत्पृष्ठानामधोभागेषु समयोजयम् । प्रा. शासे, एतेन प्राकृतभाषामजानतामवश्यं कश्चिल्लाभो भविष्यतीति । ___ ग्रन्थस्यास्यादर्शपुस्तकत्रयं हस्तलिखितं वाराणसेयश्रीकुशलचन्द्रगणिबृहत्पुस्तकालयाद मण्डलाचार्यश्रीनेमिचन्द्रसूरिद्वारा प्राप्तम्, इति कृतज्ञोऽस्मि तेषाम् । आदर्शपुस्तकेषु तेषु 1 टीकया विभूषितम्, प्रायः शुद्धम्, त्रयोदशपत्रात्मकम् , लेखनसमयाद्युल्लेखरहितमप्यनुमानतः किञ्चित्प्राचीनं च । . 2 मूलमात्रम् , गूर्जरभाषार्थेनान्वितम् , नातिशुद्धम् , अष्टादशपत्रात्मकम् , प्रान्ते एतदुल्लेखविराजितं ca___ "संवत् 1668 वर्षे जेठवदि 6 दिने शुक्रवारे सेरगढ स्थाने ॥ श्रीखरतरगच्छाधीश्वर श्रीजिनहंससूरीश्वरशिष्य श्रीपुण्यसागरमहोपाध्याय शिष्य श्रीपदमराजोपाध्याय शिष्य paM0 ज्ञानतिलकगणि शिष्य paM0 पूर्णसिंहमुनिना लिपीकृतं ॥ shriiH॥" 3 मूलमात्रम्, शुद्धप्रायम्, अन्यैरपि प्रसिद्धप्रायैर्बहुभिलघुग्रन्यैः सहितमेकत्र पुस्तके संयोजितं चेति । एवं त्रिभिरादशैंः कृतसाहाय्येऽप्येतत्संशोधनकर्मणि याः काश्चन दृष्टिदोषभवा वा मतिमान्द्यनिबन्धना वा अशुद्धयो भवेयुः, प्रकृतिकृपा, लवः, कृपालवमाधाय मयि, संशोधयन्तु ता इति प्रार्थये । अन्ते, प्राचीनजैनग्रन्थोद्धारैकलक्ष्याया अस्या ग्रन्थमालाया उत्पादकस्यानल्पगुणगणविभूषितस्य साधुश्रेष्ठस्य श्रीप्रतापमुनेर्गुरुभ्योऽप्रतिमप्रतिभासौजन्यादिगुणाकरेभ्यः श्रीजयमुनिभ्यः, येऽत्र कार्ये निजोपदेशद्वारा बहु बहु साहाय्यमन्वतिष्ठन, सहस्रशः साधुवादान् वितरामि, विशपयामि च साग्रहं तान् भूयो भूयस्तथैव साहाय्यमनुष्ठाय निजप्रगुरुनामाङ्कितां ग्रन्थमालामिमामुन्नतिपथे पथिकीकर्तुम् । कलिकाता विक्रमसं.1973 भाद्रपदशुक्ला प्रतिपत् । ह्र्गोविन्द्ः। Page #8 -------------------------------------------------------------------------- ________________ // अहम् ॥ श्रीनेमिचन्द्रभाण्डागारिकविरचितं सटीकं सट्ठिसय-पयरणं । ॥ नमः सर्वविघ्नच्छिदे सर्वविदे श्रीपार्श्वनाथाय । इह प्राप्तसकलमानुष्यादिसामग्रीकेन पुंसा शानचारित्राधारभूते श्रीसम्यक्त्व एव प्राक् प्रवर्तितव्यमित्याकलय्य नेमिचन्द्रनामा श्रावकस्तदुपदेष्ट्रगीतार्थसंविग्नगुरुं परीक्षन् (? माणः) चिरस्य परिभ्रम्य तत्कालवर्त्तिसंविग्नगीतार्थमुनिजनानण्यं श्रीजिनपत्तिसूरिसुगुरुं लब्धवान् । ततस्तेभ्यो शातशुद्धदेवादितत्त्वः parA~zca देवादितत्त्वेषु द्रढयनिद प्रकरणं चक्रे । तदाद्यगाथा अरहं देवो सुगुरू सुद्धं धम्म च प्ण्च्न्व्कारो। धन्नाण कयत्थाणं निरंतरं वसह हिययम्मि ॥ 1 ॥ [ अर्हन् देवः सुगुरुः शुद्धो धर्मश्च पञ्चनमस्कारः । धन्यानां कृतार्थानां निरन्तरं वसति हृदये ॥ ] ॥ अरहं0 ॥ इन्द्रादिदेवकृतां पूजामहतीत्यर्हन, अविद्यमानं रह एकान्तो यस्य वा स अरहाः, दीव्यति शिवे इति देवः, दीव्यति विजिगीषतेऽष्ट कर्माणीति देवः । तथा, गृणाति धर्मशास्त्रार्थमिति गुरुः, सुष्टु शोभनो गुरुः सुगुरुः, स च सविग्नो गीतार्थश्च । तथा, शुद्धो हिंसादिमलरहितो दुर्गतिपतजन्तुधरणाद् धर्मः । इह प्रथमार्थे द्वितीया। चः समुच्चये । तथा, पश्चानां परमेष्ठिनां नमस्कारः प्न्य्च्न्म्स्कार्ः। धन्यानां पुण्यवताम्, कृतो ग्रन्थिभेदलक्षणोऽर्थो यैस्ते कृतार्थास्तेषां, हृदयेऽर्हदादयो निरन्तरं निवसन्ति ॥ 1 ॥ जै न कुणसि तवचरणं न पढसि न गुणेसि देसि नो दाणं । ता इत्तियं न सकसि जं देवो एक अरहंतो ? ॥ 2 ॥ [ यदि न करोषि तपश्चरणं न पठसि न गुणयसि ददासि नो दानम् । - तदैतावन्न शक्नोषि yad deva eko'In ? // ] Page #9 -------------------------------------------------------------------------- ________________ सटिसयपयरणं । यदीत्यभ्युपगमे, न कुरुषे तपः प्रधानं द्विभेदम्, चरणं चारित्रं तपश्चरणम्, तपसश्चरणं करणं वा, तस्य दुरनुष्ठेयत्वात् । तथा, न पठसि श्रुतं प्रकरणादि, आलस्यादिदोषात् । तथा, न गुणयसि निद्राविकथादिना पूर्वाधीतम् । न ददासि दानं देयवस्तु । 'ता' तदा, 'इत्तियं' इति एतावद् न शक्नोषि कर्तुम्, यद् देव एकोद्वितीयोऽर्हनेव ममाराध्य इति । उपलक्षणात् सुगुरुः सुधर्मश्च, श्रेणिकादेरिव ॥ 2 ॥ रे जीव ! भवदुहाई एकं चिय हरै जिणमयं धम्म । इयराणं पणमंतो सुहकज्जे मूढ ! मुसिओ सि ॥ 3 ॥ [रे जीव ! भवदुःखान्येक एव हरति जिनमतो धर्मः । इतरान् प्रणमन् शुभकार्ये मूढ ! मूषितोऽसि ॥ ] 'रे' इति संभाषणेऽव्ययम्, जीव आत्मन् ! भवदुःखानि एक एव हरति जिनमतोऽहत्प्रणीतो धर्मः, उपलक्षणत्वात् प्रणेता देवः, तदुपदेष्टा च गुरुः । इह द्वितीया प्रथमार्थे । ततश्च 'इयराणं' इति द्वितीयास्थाने षष्ठीनिर्देशात्, इतरान् देवविशेषान् कुगुरूंश्च प्रणमन् शुभकार्ये पुण्यार्थ, मूढ मूर्ख ! मुषितोऽसि निस्सारीकृतोऽसि ॥ 3 ॥ देवेहिं दाणवेहि य सुओ मरणाओ रक्खिओ कोइ ? / दढकयजिणसम्मत्ता बहुयवि अजरामरं पत्ता ॥ 4 ॥ [ देवैर्दानवैश्च श्रुतो मरणाद् रक्षितो कोऽपि । दृढकृतजिनसम्यक्त्वा बहवोऽप्यजरामरं प्राप्ताः ॥ ] देवैः सुरैः, दानवैश्वासुरैः, श्रुत उपलक्षणत्वाद् दृष्टो वा मरणाद् रक्षितः कश्चिदपि ? प्रसादितप्रेतपतिशङ्करवन्न कश्चित् । किन्तु दृढीकृतजिनप्रणीतसम्यग्दर्शना बहवोऽपि जीवा अजरामरं 'पदम्' इति शेषः, प्राप्ताः, उपलक्षणत्वात् प्राप्नुवन्ति, प्राप्स्यन्ति चेति । भावप्रधानत्वानिर्देशस्याजरामरत्वं वा ॥ 4 ॥ जह कुवि वेसारत्तो मुसिज्जमाणोवि मन्नए हरिसं । तह मिच्छवेसमुसिया गयंपि न मुणंति धम्मनिहिं ॥ 5 ॥ [ यथा कोऽपि वेश्यारक्तो मुष्यमाणोऽपि मन्यते हर्षम् । तथा मिथ्यात्ववेश्यामुषिता गतमपि न जानन्ति धर्मनिधिम् ॥ ] यथा कश्चिद् वेश्यारक्तो मुष्यमाणोऽपि मन्यते हर्षम्, 'तथा' Page #10 -------------------------------------------------------------------------- ________________ shisypyrnnN| इत्यौपम्ये, मिथ्यात्ववेश्यामुषिता लोका गतमपि न जानन्ति चारित्रधर्मस्य निधिं सम्यक्त्वमित्यर्थः ॥ 5 ॥ अथ लोकप्रवाहरूपकुलक्रमं निरस्यन्नाहलोयपवाहे सकुलक्कमम्मि जै होइ मूढ ! धम्मुत्ति । ता मिच्छाणवि धम्मो, थका य अहम्मपरिवाडी ॥ 6 ॥ [ लोकप्रवादे स्वकुलक्रमे यदि भवति मूढ ! धर्म इति । तदा म्लेच्छानामपि धर्मः स्थिता चाधर्मपरिपाटिः ॥ ] निर्विवेकलोकस्य प्रवाहोऽविचारिता प्रवृत्तिस्तद्रूपे स्वकुलाचारे क्रियमाणे यदि भवति रे मूढ ! ध्र्म्ः। 'इति' वाक्यसमाप्तौ । तदा म्लेच्छानामपि किरातादीनां धर्मो भावी । प्रायस्तेऽपि स्वकुलकमरता एव । ततः किम् ? / 'थक्का'. इति देशीयभाषायां स्थिता, चः पवधारणे, पापपद्धतिः ॥ 6 ॥ लोयम्मि रायनीई नायं न कुलक्कमम्मि कैयावि । किं पुण तिलोयपहुणो जिणिंदधम्माहिरायम्मि ? ॥ 7 ॥ [ लोके राजनीतितिं न कुलकमे कदापि । किं पुनस्त्रिलोकीप्रभोजिनेन्द्रधर्माधिराज्ये ? ॥ ] लोके हातमस्ति । किं तत् ? / राजनीतिर्न कुलक्रमेण कुलक्रमापेक्षया प्रवर्तत इति, कस्मिन्नपि काले, यतो वणिगादिरपि राज्यं प्राप्य न वाणिज्यादिस्वकुलक्रममपेक्षते । यथा नापितभूनन्दः कुलक्रमे न प्रवृत्त इति। किं पुनस्त्रिलोकप्रभोरर्हतो जिनेन्द्रधर्माधिराज्ये ? / 'जिणिंदधम्माहियारम्मि' इति पाठे जिनेन्द्रधर्मस्याधिकार इव राज्यव्यापार इव तस्मिन् कुलक्रमे हिंसादिरूपे प्रवृत्तिर्न युक्तेति ॥ 7 ॥ जिणवयणवियन्नूणवि जीवाणं जं न होइ भवविरई । ता कह अवियन्नूणं मिच्छत्तहयाण पासम्मि ? ॥ 8 ॥ [जिनवचनविज्ञानामपि जीवानां यन्न भवति भवविरतिः । तदा कथमाविज्ञानां मिथ्यात्वहतानां पार्श्वे ? ॥ ] जिनवचनविज्ञानामपि केषाञ्चित् कदाप्रहिणां यद् न जायते भवविरागो गोष्ठामाहिलादीनामिव, तत् कथमविज्ञानां मिथ्यात्वहतानां पार्श्व भवविरतिर्भवतीति ॥ 8 ॥ Page #11 -------------------------------------------------------------------------- ________________ सढिसयपयरण । विरयाणं अविरए जीवे दद्रूण होइ मणतावो । हाहा ! कह भवकूवे बुडंता पिच्छ नचंति ? ॥ 9 ॥ [विरतानामविरताञ्जीवान् दृष्टा भवति मनस्तापः । हाहा ! कथं भवकूपे ब्रुडन्तः पश्य नृत्यन्ति ? ॥ ] विरतानां षड्जीवनिकायवधादिविरतिमतामविरतान् जीवान् दृष्ट्वा भवति मनस्ताप इव, तेषां भाव्यपायचिन्तया करुणेत्यर्थः । कौशिक दृष्ट्वा श्रीवीरस्येव । 'हाहा' इति खेदे । कथं भवकृपे डन्तो मजन्तः, पश्य, 'हे प्रात्मन्' इति शेषः, नृत्यन्तीव हण्यन्तीत्यर्थः ॥ 6 ॥ आरंभयम्मि पावे जीवा पावंति तिक्खदुक्खाई । जं पुण मिच्छत्तलवं तेण न लहंति जिणबोहिं ॥ 10 ॥ [ आरम्भने पापे जीवाः प्राप्नुवन्ति तीक्ष्णदुःखानि । यत्पुनर्मिथ्यात्वलवं तेन न लभन्ते जिनबोधिम् ॥ ] आरम्भो जीवोपद्रवणं तस्माजाते पापे कृते जीवाः प्राप्नुवन्ति, कटुविपाकदुःखान्येव कृष्णादयः । यत् पुनर्मिथ्यात्वलवं कुर्वन्ति तेन न लभन्ते जिनबोधि प्रेत्य सम्यक्त्वम् ॥ 10 ॥ अथ येन बोधिर्न लभ्यते तमाहजिणवरआणाभंगं उम्मग्गउस्सुत्तलेसदेसणया । आणाभंगे पावं ता जिणमय दुकरं धम्मं ॥ 11 ॥ [जिनवराज्ञाभङ्ग उन्मार्गोत्सूत्रलेशदेशनात् । आज्ञाभङ्गे पापं तस्माजिनमतो दुष्करो धर्मः ॥ ] जिनवराशाऽर्हदागमस्तद्भङ्गः खण्डनं तम् । किमित्याह-उन्मार्गोत्सूत्रयोर्लेशस्य देशनात् कथनात् 'जातं वदन्ति तीर्थङ्कराः' इति क्रियाध्याहार्या । तर्हि को दोषः? / प्राक्षाभङ्गे पापं स्यात् । 'ता' तस्मात् पापात् जिनमतो धर्मो दुस्स्क्र्ः॥ 11 ॥ जिणवरआणारहियं वद्धारंतावि केवि जिणदव्वं । बुड्डुति भवसमुद्दे मूढा मोहेण अन्नाणी ॥ 12 ॥ [जिनवराज्ञारहितं वर्धयन्तोऽपि केऽपि जिनद्रव्यम् । ब्रुडन्ति भवसमुद्रे मूढा मोहेनाज्ञानाः ॥ ] - Page #12 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । अर्हदाशारहितं यथा स्यादेवं देवद्रव्यं धान्यसंग्रह-क्षेत्रादिविधान-कल्पपाल-मात्सिकादिपापलोककलान्तरदानाद्यविधिना वर्धयन्तोऽपि मूढा भवाब्धौ ब्रुडन्ति । किंविधाः । मोहेन मोहनीयकर्मणाऽज्ञानिनो निर्विवेकाः । शुभस्थानेष्ववञ्चकवणिगादिषु कलान्तरप्रयोगं करोति जिनद्रव्यवृद्धये विवेकवानिति । तदुक्तम् "वेड्ढेइ य जिणव्वं विसुद्धभावो सयाकालं" इति। अमुं चोपायं विना जिनद्रव्यवृद्धिर्न भ्व्ति। तस्मादेवं वृद्धिः कर्तव्या पूर्वोक्तप्रकारेणेति षष्टिशतबृहवृत्तौ ॥ 12 ॥ कुग्गहगहगहियाणं मुद्धो जो देइ धम्मउवएसं । सो चम्मासीकुक्कुरवयणम्मि खिबेइ कप्पूरं ॥ 13 ॥ [ कुग्रहग्रहगृहीतानां मुग्धो यो ददाति धर्मोपदेशम् । स चर्माशिकुर्कुरवदने क्षिपति कर्पूरम् ॥ ] कुग्रहः स्वमतिकल्पितस्थापनं स एव ग्रहो भूतादिस्तेन गृहीतास्तेषां मूढो यो ददाति धर्मोपदेशं शुद्धधर्मप्ररूपणालक्षणम् , स चर्माशिकुर्कुरवदने क्षिपति कर्पूरमिव । तदुक्तम् उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ " रोसोवि खमाकोसो सुत्तं भासंतयस्स धन्नस्स । उस्सुत्तेण खमावि य दोस महामोहआवासो ॥ 14 ॥ [ रोषोऽपि क्षमाकोषः सूत्रं भाषमाणस्य धन्यस्य । उत्सूत्रेण क्षमापि च दोषो महामोहावासः ॥ ] रोषोऽपि, इह 'अपि' संभावने, स च संभाव्यते, प्रायः प्रावचनिकानां न तदुदयः, क्वचिदयोग्यदेशनानिषेधस्खलितचोदनादौ कृत्रिमः स चेद् भवति, सोऽपि तमाकोश एव । कस्य ? / सूत्रसंवादि भाषमाणस्य धन्यस्य । उत्सूत्रेण क्षमापि च दोषो दूषणम् । विभक्तिलोपोऽत्र । ki0 महामोहस्यावास इव ॥ 14 ॥ एक्कोवि न संदेहो जे जिणधम्मेण अस्थि मुक्खसुहं । तं पुण दुन्विन्नेयं ऐउक्कडपुन्नरहियाणं ॥ 15 ॥ 1 वर्धयति च निनद्रव्यं विशुद्धभावः सदाकालम् । Page #13 -------------------------------------------------------------------------- ________________ . सहिसयपवरणं । [ एकोऽपि न संदेहो यजिनधर्मेणास्ति मोक्षसुखम् । स पुनर्विज्ञेयोऽत्युत्कटपुण्यरहितानाम् ॥ ] इह 'अपि' पुनरर्थे, एकः पुनर्न संदेहो यज्जिनधर्मे, तृतीयाऽत्र सप्तम्यर्थे, आराध्यमानेऽस्ति मोक्षसुखम् । तं पुनर्जिनधर्ममत्युत्कटपुण्येन सम्यक्त्वलक्षणेन रहितानामभिनिवेशिनां दुर्विज्ञेयम्, न तु सर्वेषां लघुकर्मणाम् ॥ 15 ॥ सव्वपि वियाणिज्जइ लब्भइ तह चौरिमाइ जणमझे । एकंपि भाय ! दुलहं जिणमयविहिरयणसुवियाणं ॥ 16 ॥ [ सर्वमपि विज्ञायते लभ्यते तथा चतुरिमादि जनमध्ये । एकमपि भ्रातः ! दुर्लभं जिनमतविधिरत्नविज्ञानम् ॥ ] सर्वमपि लोकव्यवहारजनरञ्जनादि विज्ञायते, तथा, लभ्यते चतुरिमा-उचितकार्येषु दक्षता तथाविधजनमध्ये । किं तर्हि ? / 'अपिः' अवधारणे । एकमेव हे भ्रातः! दुर्लभम् । किं त्त्?| अर्हन्मतस्य विधिरेव रत्नमिव रत्नं तस्य सुष्टु विज्ञानम्, उपलक्षणत्वात् करणं च ॥ 16 ॥ मिच्छत्तबहुलयाए विसुद्धसम्मत्तकहणमवि दुलहं । जह वरनरवैचरियं पावनरिदस्स उदयम्मि ॥ 17 ॥ [ मिथ्यात्वबहुलतायां विशुद्धसम्यक्त्वकथनमपि दुर्लभम् । यथा वरनरपतिचरितं पापनरेन्द्रस्योदये ॥ ] मिथ्यात्वस्य पञ्चभेदस्य कालादिदोषाद् बहुलतायां मिथ्यात्वमिथ्यात्ववतोरभेदाद् मिथ्यात्वप्राचुर्ये विशुद्धसम्यक्त्वकथनमपि,प्रास्तां पालनम्, दुर्लभम्; यथा वरनरवरस्य राक्षश्चरितं शिष्टपालनदुष्टनिनहादि,तत् पापनरेन्द्रस्यान्यायनृपतेरुदये कथयितुमपि दुर्लभामिति ॥ 17 ॥ बहुगुणविज्जानिलओ उस्सुत्तभासी तहावि मुत्तव्यो । जह वरमणिजुत्तोवि हु विग्धकरो विसहरो लोए ॥ 18 ॥ [ बहुगुणविद्यानिलय उत्सूत्रभाषी तथापि मोक्तव्यः । यथा वरमणियुक्तोऽपि हि विघ्नकरो विषधरो लोके ॥ ] 1 अत्र 'विदुः' इति क्रियाऽध्याहार्या, द्वितीयाया अन्यथानुपपत्तेः, धर्मशब्दस्य संस्कृते पुल्लिङ्गत्वात् । Page #14 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । बहवो गुणा निष्ठुरक्रियाकरणादयः, विद्याश्च श्रुताभ्यासरूपाः, तासां निलय इव, ईदृगपि, उत्सूत्रभाषी मोक्तव्य एव । यथा विषापहारमणियुक्तोऽपि, 'हुः' अवधारणे, स चाने योजयिष्यते, विषधरो विघ्नकर एवेति ॥ 18 ॥ सयणाणं वामोहे लोया घिपति अत्थलोहेण । नो धिप्पति सुधम्मे रम्मे हा ! मोहमाहप्पं ॥ 19 ॥ [ स्वजनानां व्यामोहेन लोका गृह्यन्तेऽर्थलोभेन । नो गृह्यन्ते सुधर्मेण रम्येण हा ! मोहमाहात्म्यम् ॥ ] स्वजनानां स्वज्ञातीनां व्यामोहेन, तृतीयार्थे सप्तमीयम्,. लोका गृह्यन्ते स्वायत्तीक्रियन्ते । व्यामोहोऽत्र 'अस्मत्सगीनोऽयम् (?), मत्स्वजातेर्वा एत एवाहताः' इत्यादिः । अनुक्तस्य चस्येहाक्षेपादर्थलोभेन च गृह्यन्ते । अर्थोऽत्र प्रयोजनम् । एते ह्यस्माकं मन्त्रतन्त्रादिनोपकारं कुर्वन्तीति । परं नो गृह्यन्ते सुधर्मेण रम्येन रमणीयेन । यदुक्तम्;--"धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशो-" इति वचनात् । 'हा' इति खेदे । मोहमाहात्म्यम् ॥ 16 ॥ गिहवावारपरिस्समखिन्नाण नराण वीसमणठाणं । एगाण होइ रमणी अन्नेसि जिणिंदवरधम्मो ॥ 20 ॥ [गृहव्यापारपरिश्रमखिन्नानां नराणां विश्रमणस्थानम् । एकेषां भवति रमण्यन्येषां जिनेन्द्रवरधर्मः ॥ ] गृहं भार्या, उपलक्षणत्वात् पुत्रादिकुटुम्ब तन्निमित्तं व्यापारः कृषिवाणिज्य सेवादिको वित्तोपार्जनलक्षणस्तेन यः परिश्रमः खेदस्तेन खिनानां नराणां विश्रामस्थानमेकेषां केषाञ्चिद् भवति रमणी "वक्त्रं पूर्णशशी सुधाऽधरलता-" इतिवादिनाम् ; तथा, अन्येषां "सल्लं कामा विसं कामा" इतिवादिनां जिनेन्द्रवरधर्मः ॥ 20 ॥ तुल्लेवि उयरभरणे मूढामूढाण पिच्छसु विवागं । एगाण नरयदुक्खं अन्नेसि सासयं सोक्ख ॥ 21 ॥ [ तुल्येऽप्युदरभरणे मूढामूढानां पश्य विपाकम् । एकेषां नरकदुःखमन्येषां शाश्वतं सौख्यम् ॥ ] 1 शल्यं कामा विषं कामाः। Page #15 -------------------------------------------------------------------------- ________________ ... सट्ठिसयपयरणं । तुल्येऽपि जठरपूरणे गृहव्यापारकार्य मूढामूढयोरविवेकिविवेकिनोः 'प्रेक्षस्व विपाकम् । एकेषां मूर्खाणां जठरमात्रभरणार्थ नानाविधाकृत्यकतामुत्तरोत्तरमहारम्भादिरतानामातपेद्रध्यायिनां नरकदुःखं भवति । अन्येषाममूढानां कामभोगादिविरक्तचित्तानां दुर्भिक्षादावपि महारम्भ परिहरतां सदयानां शाश्वतमिव शाश्वतमनेकसागरोपमस्थायित्वाद् देवलोकसुखं शाश्वतं सुखम् ॥ 21 ॥ जिणमयकहापबंधो संवेगकरो जियाण सव्वोवि । संवेगो सम्मत्ते सम्मत्तं सुद्धदेसणया ॥ 22 ॥ ता जिणआणपरेण धम्मो सोअव्व सुगुरुपासम्मि । अह उचियं सड्ढाओ तस्सुवएसस्स कहगाओ ॥ 23 ॥ [जिनमतकथाप्रबन्धः संवेगकरो जीवानां सर्वोऽपि । संवेगः सम्यक्त्वे सम्यक्त्वं शुद्धदेशनया ॥ तस्माजिनाज्ञापरेण धर्मः श्रोतव्यः सुगुरुपार्थे । अथोचितं श्राद्धात् तस्योपदेशस्य कथकात् ॥ ] यस्माज्जिनमतस्य कथाप्रबन्धः सर्वोऽपि संवेगो मोक्षाभिलाषस्तत्करो जीवानां भवति । "चिरसंचियपावपणासणीए" इतिवचनात् । संवेगश्च सम्यक्त्वे सत्येव भवति नान्यथा । सम्यक्त्वं च शुद्धयोत्सूत्ररहितया देशनया भवति । यद्यपि तद् निसर्गादधिगमाद् वोत्पद्यते, तथापि प्रायो मनुष्याणां शुद्धदेशनयैवोत्पद्यत इति तद्ग्रहणम् । 'ता' तस्माज्जिनाशापरेण पुंसा धर्मः श्रोतव्यः । क्वेत्याह-संविग्नगीतार्थसूत्राविरुद्धभाषिगुरुसमीपे । अथेति पक्षान्तरे । यदि साधवो न भवन्ति तदोचितं यथा स्यात्तथा श्राद्धाद् धारणादिसमेतात् श्रोतन्यो धर्म इति । औचित्यं चेदं श्राद्धस्य, एकस्य द्वित्राणां वाग्रे सभाप्रबन्धमकृत्वा यथा सुगुरुवदनादवधारितं तथैव वक्तीति । किंभूतात् । तस्य सुगुरोरुपदेशं कथयतीत्युपदेशकथकस्तस्मादिति गाथाद्वयार्थः ॥ 22 ॥ 23 ॥ सा कहा सो उवएसो तन्नाणं जेण जाणए जीवो । सम्मत्तमिच्छभावं गुरुअगुरुधम्मलोयठिई ॥ 24 ॥ [ सा कथा स उपदेशस्तज्ज्ञानं येन जानाति जीवः । सम्यक्त्वमिथ्याभावं गुर्वगुरुधर्मलोकस्थितीः ॥ ] 1 cirsNcitpaapprnnaashinyaa| Page #16 -------------------------------------------------------------------------- ________________ सट्ठियपयरणं । विकथाया नेहाधिकारः, किन्तु सुकथाया एव । तत्रापिण्यादिका सैव कथा प्रमाणम्, एवं स एव धर्मप्ररूपणात्मक उपदेशः, तदेव ज्ञानमवबोधरूपम् येन जानाति जीवः सम्यक्त्वमिथ्यात्वभावम् ; तथा, "महाव्रतधरा धीराः" इति, " सर्वाभिलाषिणः- " इति च गुर्वगुर्वोर्भावम्; तथा, 'राईभोयणविरई' इत्यादि, "यस्यास्ति वित्तं स नरः कुलीनः " इत्यादि च धर्मस्थितिलोकस्थित्योर्भावमुपादेयहेयभावेन । तदन्या न कथा, नोपदेशः, न ज्ञानम्, अफलत्वादिति ॥ 24 ॥ जिणगुणरयणमहानिहिं लद्धूणवि किं न जाइ मिच्छत्तं ? | अह पत्ते यवि निहाणे किवणाण पुणोवि दारिदं ॥ 25 ॥ [ जिनगुणरत्नमहानिधिं लब्ध्वापि किं न याति मिथ्यात्वम् ? | अथ प्राप्ते चापि निधाने कृपणानां पुनरपि दारिद्र्यम् ॥ ] जिनगुणा ज्ञानचारित्रादयस्त एव रत्नानि तेषां महानिधिरिव, स च सिद्धान्तः, तस्यैवागमे गणिपिटकत्वात्, ततस्तं लब्ध्वापि श्रुत्वेत्यर्थः । ' किम्' इति प्रश्ने, न याति मिथ्यात्वमभिनिवेशवत्ता ? | अथवा प्राप्तेऽपि निधाने कृपणानां पुनरपि तत्प्राप्त्यनन्तरमपि दारिद्र्यं 'न याति' इति संबध्यते, दानभोगयोरसंभवेन तेषाम् ॥25॥ सो जय जेण विहिया संवच्छर चाउम्पासियसुपव्वा । निर्द्धधसाण जाय जेसिं पभावाउ धम्ममई ॥ 26 ॥ [ स जयतु येन विहितानि सांवत्सरचातुर्मासिकसुपर्वाणि । निष्ठुराणां जायते येषां प्रभावाद् धर्ममतिः ॥ ] स प्रक्रमाज्जिनो जयतु येन भगवताऽनुपकृतोपकारिणा विहितानि सांवत्सरिकचातुर्मासिकसुपर्वाणि, प्राकृतत्वात् पुंस्त्वम् उपलक्षणत्वाश्चतुर्दश्यष्टमीपूर्णिमामावासीकल्याणिकदिनानि । येषां सुपर्वणां प्रभावाद 'निर्द्धधसानां' निर्दयानामपि जायते धर्ममतिः ॥ 26 ॥ नामपि तस्स असुहं जेण निदिट्टाई मिच्छपव्वाई । जेसिं अणुसंगाओ धम्मीणवि होइ पावमई ॥ 27 ॥ [ नामापि तस्याशुभं येन निर्दिष्टानि मिथ्यापर्वाणि । येषामनुषङ्गाद् धर्मिणामपि भवति पापमतिः ॥ ] 1 रात्रिभोजनविरतिः । ! Page #17 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । नामापि, प्रास्तां वन्दन-संसर्गादिः तस्य कुतीथिकादेरशुभं पापं, येन निर्दिष्टानि मिथ्यात्वपर्वादीनि, येषां पर्वणमनुषङ्गात् प्रसङ्गाद धर्मिहामपि भवति पापमतिः असत्यभाषण-धूलिक्षेप-काष्ठचौर्यादिरूपा ॥ 27 ॥ मज्झट्टिई पुण एसा अणुसंगेणं हवंति गुणदोसा । उक्किटपुनपावा अणुसंगेणं न घिप्पंति ॥ 28 ॥ [ मध्यस्थितिः पुनरेषाऽनुषङ्गेण भवन्ति गुणदोषाः । उत्कृष्टपुण्यपापा अनुषङ्गेण न गृह्यन्ते ॥ ] मध्यस्थानां स्थितिमर्यादा पुनरेषा । केत्याह-अनुषङ्गेण संसर्गेण भवन्ति गुणदोषाः, भावुकत्वात्तेषाम् । उत्कर्षप्राप्तसुकृतदुष्कृता अनुषड्रेण न गृह्यन्ते-संसर्गात् तेषां गुणदोषो न स्त इति, काचमध्यस्थवै. इर्यमणिवत्, इतुवाटस्थनलस्तम्भवञ्च ॥ 28 ॥ ऐसयपावियपावा धम्मियपव्वेसु तोवि पावरया । न चलंति सुद्धधम्मा धन्ना किवि पावपव्वेसु ॥ 29 ॥ [अतिशयप्रापितपापा धार्मिकपर्वसु ततोऽपि पापरताः । न चलन्ति शुद्धधर्माद्धन्याः केऽपि पापपर्वसु ॥ ] 'तोवि' इतिशब्दोऽत्र संबध्यते, तेन यस्मादुत्कृष्टपुण्यपापाः संसर्गेण न गृह्यन्ते, 'तो' तस्मादतिशयमाधिक्यं प्रापितं पापं यैस्ते धार्मिकाणां पर्वस्वपि पापरता आरम्भाद्यासक्ता भवन्ति । तथा, न चलन्ति शुद्धधर्माद्धन्याः केऽप्यतिशयप्रापितधर्माणः पापपर्वस्वपि' इति गम्यम् ॥ 26 लच्छीवि हवै दुविहा एगा पुरिसाण खवै गुन्न्रिद्धी। एगा य उल्लसंती अपुनपुनाणुभावाओ ॥ 30 ॥ [ लक्ष्मीरपि भवति द्विविधैका पुरुषाणां क्षपयति गुणीः । एका चोल्लसन्ती अपुण्यपुण्यानुभावात् ॥ ] पर्ववल्लक्ष्मीरपि द्विधा भवति, एकाऽशानकष्टलब्धा पुरुषाणां क्षपयति ज्ञानादिगुणानामृद्धिं समृद्धिम् । तथा, एका च सत्पात्रदानादिजाता लक्ष्मीरुल्लसन्ती वृद्धिं गच्छन्ती पुंसां गुणर्द्धि धनसार्थवाहशालिभद्रादीनामिव 'पुग्णाति' इति गम्यम् । कुतः ? / अपुण्य-पुण्ययोरनुभावः प्रभावस्तस्मात् ॥ 30 ॥ Page #18 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । गुरुणो भट्टा जाया सड्ढे थुणिऊण लिंति दाणाई । दुनिवि अमुणियसारा दूसमसमयम्मि बुड्डेति ॥ 31 ॥ [गुरवो भट्टा जाताः श्राद्धान् स्तुत्वा लान्ति दानानि । द्वावप्यज्ञातसारा दुःषमासमये बुडन्ति ॥ ] गुरवो लिङ्गोपजीविनः, भट्टा बन्दिन इव जाताः, श्राद्धान् श्रावकनाम्नः 'त्वं त्यागी, त्वं भोगी, त्वत्पूर्वजा अपि दानशौण्डाः' इत्यादिना स्तुत्वा लान्ति गृह्णन्ति दानानि पिण्डशय्यावस्त्रपात्रादिदेयद्न्याणि । उपलक्षणत्वाद् नैमित्तिका इव निमित्तं मन्त्रतन्त्रादि प्रयुज्य दानानि लान्ति । ददाना अपि ह्येते 'अहो! एते अस्मत्कीर्ति कुर्वते, निमित्तादिना चोपकुर्वते' इति विचार्य यथेप्सितं ददते, न मुधिकया । ततो द्वावपि गुरुश्रावको "गिहिणो वेयावडियं न कुज्जा" इति, तथा "नक्खत्तं सुमिणं जोग" इति, तथा "पौसत्थाई वंदमाणस्स" इत्येवंविधं परमार्थमजानानौ दुःषमासमायां ब्रुडन्ति 'भवाम्बुधौ' इति शेषः ॥ 31 ॥ मिच्छपवाहे रत्तो लोओ परमत्थजाणो थोवो । गुरुणो गारवरसिया सुद्धं धम्मं निगृहंति ॥ 32 ॥ [मिथ्याप्रवाहे रक्तो लोकः परमार्थज्ञायकः स्तोक्ः। गुरवो गारवरसिकाः शुद्ध धर्म निगृहन्ति ॥ ] : मिथ्या अलीकप्रवाहः-अविचारपूर्विका प्रवृत्तिस्तस्मिन्नासक्तो लोको यतः, ततः परमार्थस्य देवादिसदसद्विचारस्य शायकः स्तोकः । गुरवो नामाचार्या गौरवरसिका ऋद्धिरससातलम्पटाः शुद्ध मार्ग तप:संयमलक्षणं गोपयन्ति, "परिभवै उम्गकारी सुद्धं मग निगृहई बालो" इति वचनात् ॥ 32 ॥ सव्वोवि अरह देवो सुगुरु गुरू भणइ नाममित्तण । तेसिं सरूवं सुहयं पुनविहूणा न याति ॥ 33 ॥ [ सर्वोऽप्यर्हन् देवः सुगुरुर्गुरुर्भणति नाममात्रेण । तेषां स्वरूपं सुखदं पुण्यविहीना न जानन्ति । / ] सर्वोऽपि श्राद्धकुलोत्पन्नः पृष्टः सन् 'अर्हन देवः, सुगुरुश्च गुरुः, 1 गृहिणो वैयावृत्त्यं न कुर्यात् । 2 नक्षत्रं स्वप्नं योगम् । 3 पार्श्वस्थादीन् वन्दमानस्य । 4 परिभवत्युग्रकारिणः शुद्धं धर्म निगूह ति बालः । Page #19 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । उपलक्षणवादईदुक्तो धर्मश्च मम' इति नाममात्रेण भणति । परं तेषां स्वरूपं शुभदं सुखदं वा पुण्यविहीना न जानन्ति ॥ 33 ॥ सुद्धा जिणआणरया केसि पावाण हुंति सिरमूलं । जेसिं ते सिरसूलं केसि मूढाण ते गुरवो ॥ 34 ॥ [ शुद्धा जिनाज्ञारताः केषां पापानां भवन्ति शिरःशूलम् । ___ येषां ते शिरःशूलं केषां मूढानां ते गुरवः ॥ ] शुद्धाश्चित्तशुद्धिमन्तो यतयो जिनाकारताः केषाञ्चित् पापानां भवन्ति शिरःशूलमिव । येषां च ते शुद्धाः शिरःशूलं, केषांचिन्मूढानां ते तादृशा अपि गुरवः सन्तीति । तेभ्यश्च शुद्धस्वरूपवेषिभ्यः कथं देवादिस्वरूपज्ञानं भवतीत्यर्थः ॥ 34 ॥ हाहा ! गुरुआकज्जं सामी नहु अस्थि कस्स पुक्करिमो ? / कह जिणवयणं कह सुगुरुसावया कह इय अकज्ज ? ॥ 35 ॥ [ हाहा ! गुर्वकार्य स्वामी नैवास्ति कस्य पूत्कर्मः ? / कथं जिनवचनं कथं सुगुरुश्रावकाः कथमित्यकार्यम् ! ॥ ] 'हाहा' इति खेदे गुरुकमकर्तव्यं यदेवंविधा अपि गुरुत्वेनाङ्गीक्रियन्ते । स्वामी राजा 'नहु' नैवास्ति, ततः कस्याने पूत्कुर्महे कार्यमकार्यमिति ? / तद्भिया हि ते स्वयं निवर्तन्ते, स वा हठाद् निवर्तयति तान् । तद्भावे तदनर्थकमेव । कुतः ? / 'कह' इति कुत्र जिनवचनम्, कुत्र सुगुरुश्रावकाः, कुत्र चेदमकार्य कुगुर्वङ्गीकाररूपम् ? ॥ 35 ॥ सप्पे दिढे नासइ लोओ नहु किंपि कोइ अक्खेइ । ....... जो चयै कुगुरुसप्पं हा ! मूढा भणइ तं दुटुं ॥ 36 ॥ [ सर्प दृष्टे नश्यति लोको नैव किमपि कोऽप्याख्याति । यस्त्यजति गुरुसर्प हा ! मूढा भणन्ति तं दुष्टम् ॥ ] सर्प दृष्टे नश्यति लोकः, नैव कोऽपि दुर्मुखोऽपि किमपि 'कातरोऽयम्' इत्यादि किञ्चिदप्याख्याति तस्य । यश्च लघुकर्मा शाततत्त्वः सन् परिहरति कुगुरुसर्पम् , हा! मूढाः कुगुरुमोहिता भणन्ति तं त्यागिनं दोषवन्तम्, 'किलानेन स्ववंशागता गुरवो मुक्ताः' इति निन्द्न्तीत्य्र्थ्ः॥36॥ सप्पो इक्कं मरणं कुगुरू अणताई देइ मरणाई । तो वर सप्पं गहिउ~ मा कुगुरुसेवणं भद्द ! ॥ 37 ॥ Page #20 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । [ सर्प एकं मरणं कुगुरुरनन्तानि ददाति मरणानि । ततो वरं सर्प ग्रहीतुं मा कुगुरुसेवनं भद्र ! ॥ ] सर्पः स्पृष्टो विराद्धो वा एकमित्येकवारं मरणं ददाति, तथा कुगुरुराराधितोऽनन्तानि ददाति मरणानि । 'तो' तस्माद् वरं सर्प ग्रहीतुमु. द्य्म्ः। 'मा' निषेधे, कुगुरुसेवनं कारिति हे भद्र ! ॥ 37 ॥ जिणआणावि चयंता गुरुणो भणिऊण जं नमिज्जंति । ता किं कीरै लोओ छलिओ गड्डरिसवाहेण ॥ 38 ॥ [ जिनाज्ञामपि त्यजन्तो गुरवो भणित्वा यन्नम्यन्ते । / तत् किं क्रियते लोकश्छलित ऊर्णायुप्रवाहेण ॥ ] जिनाझा "सेमिईकसायगारवइंदियमयबंभचेरगुत्तीसु" इत्यादिरूपां त्यजन्तोऽपि तद्भङ्गद्वारा, तेऽपि गुरवो भणित्वा 'एतेऽस्मदीयाः' इत्युक्त्वा यन्नम्यन्ते लोकैः, 'ता' तत् किं क्रियते, लोकश्चलितो वञ्चितो गड्डुर्य ऊर्णायवस्तासां प्रवाहो नाम यत्र क्वापि गर्तादावेका पतति तत्र सकलमपि यूथं पततीति । तेन कुत्रापि कार्ये कश्चित् केनापि कदाशयेन प्रवृत्तस्तत्प्रत्ययात् तत्रान्येषामपि प्रवृत्तिः ॥ 38 ॥ निदक्खिन्नो लोओ जै कुवि मग्गेइ रुट्टियाखंड । कुगुरूण संगचयणे दक्खिन्नं ही ! महामोहो ॥ 39 ॥ [निर्दाक्षिण्यो लोको यदि कोऽपि मार्गयति रोट्टिकाखण्डम् । कुगुरूणां सङ्गत्यजने दाक्षिण्यं ही ! महामोहः ॥ ] दाक्षिण्यं जनचित्तानुवृत्तिः, निर्गतं दाक्षिण्यं यस्य स निर्दाक्षिण्यो लोकः 'अस्ति' इति गम्यम् । कथम्? / यदि कोऽपि रकादिर्मार्गयति चादूक्तिभी रोट्टिका पूपलिका तस्याः खण्डं 'तथापि न ददाति' इति शेषः । अथ च कुगुरूणांसङ्गत्यजने दाक्षिण्यम् एतेऽस्मद्वंश्यैराहताः, वयं तद्गच्छे स्तम्भभूता प्राचार्यपदस्थापनाद्युत्सवकारिणश्च, तदमून् कथं त्यजामः?' इति ही खेदे महामोहो महदज्ञानम् ॥ 36 ॥ किं भणिमो किं करिमो ताण हयासाण धिट्ठदुट्ठाण । जे दंसिऊण लिंग खिवंति नरयम्मि मुद्धजणं? ॥ 40 ॥ 1 समितिकषायगोनेन्द्रियमदब्रह्मचर्यगुप्तिषु । Page #21 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । - [ किं भणामः किं कुर्मस्तेषां हताशानां धृष्टदुष्टानाम् । ये दर्शयित्वा लिङ्गं क्षिपन्ति नरके मुग्धजनम् ? ॥ ] किं भणामः, उपदेशानहत्वात् 'को दाही उवएसं' इत्युक्तेः; तथा, किं कुर्मः, उपकारापकारयोर्मध्यात् । तेषां हता आशा शुभेच्छा येषां यैर्वा तेषां हताशानाम्, तथा, धृष्टाः प्रगल्भाः, दुष्टा दोषवन्तस्तेषाम्; ये प्रदर्श्य लिङ्गं, 'लिङ्गं पूज्यमेव' इत्युक्त्वा क्षिपन्ति नरके मुग्धजनं स्ववन्दापनादिजनितदोषेण ॥ 40 ॥ कुगुरूवि संसिमो हैं जेसिं मोहाइचंडिमा द्त्तुण्। सुगुरूण उवरि भत्ती ऐनिविडा होइ भव्वाणं ॥ 41 ॥ [ कुगुरूनपि शंसाम्यहं येषां मोहादिचण्डिमानं दृष्ट्वा । सुगुरूणामुपरि भक्तिरतिनिबिडा भवति भव्यानाम् ॥ ] कुगुरूनपि प्रशंसामि, प्राकृतत्वादेकत्वेऽपि बहुत्वम्, अहम्; येषां मोहोऽज्ञानं स प्रादिर्येषां राग-द्वेषादीनां तैश्चण्डिमा रौद्रत्वं भयहेतुत्वं दृष्ट्वा सुगुरूणामुपरि सुविहितविषये भक्तिर्गौरवविशेषोऽतिनिबिडा भवति भव्यानाम् । श्राद्धादिकृते कलहायमानान् दृष्ट्वा भव्यानां तेष्वनादरः, सुविहितेष्वादरो जायत इत्यर्थः ॥ 41 ॥ जह जह तुट्टै धम्मो जह जह दुट्ठाण होइ इह उदो। सम्मदिडिजियाण तह तह उल्लसइ सम्मत्तं ॥ 42 ॥ [ यथा यथा त्रुट्यति धर्मो यथा यथा दुष्टानां भवतीहोदयः । सम्यग्दृष्टिजीवानां तथा तथोल्लसति सम्यक्त्वम् ॥ ] यथा यथा त्रुट्यत्यल्पीभवति दुर्लभः स्यादित्यर्थः, धर्मः श्रुतचारित्ररूपः, कालादिदोषात् "सैषा हुण्डावसर्पिण्यनुसमयहसद्व्यभावानुभावा" इत्यादिरूपात्; यथा यथा च दुष्टानां धर्मद्वेषिणां भवति इह काले उदय उन्नतिः, सम्यग्दृष्टिजीवानां तथा तथा उल्लसति सम्यक्त्वम्, . "कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति इत्थ समणा दससुवि खित्तेसु सयराहं ॥ 1 ॥ " इति भगवदुक्तेरविसंवाददर्शनेन भगवत्यास्थातिरेकात् ॥ 42 ॥ 1 को दास्यत्युपदेशम् । 2 कलहकरा डमरकरा असमाधिकरा अनिवृत्तिकराश्च । भविष्यन्त्यत्र श्रमणा दशस्वपि क्षेत्रेषु शीघ्रम् ॥ 1 ॥ Page #22 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । जयजंतुजणणितुल्ले ऐउदओ जं न जिणमए होइ । तं किटकालसंभवजियाण ऐपावमाहप्पं ॥ 43 ॥ [ जगज्जन्तुजननीतुल्यस्यात्युदयो यन्न जिनमतस्य भवति । तत् क्लिष्टकालसंभवजीवानामतिपापमाहात्म्यम् ॥ ] जगज्जन्तुजननीतुल्यस्य, षष्ठीसप्तम्योरप्रिभेदात्, अत्युदयो यद् न जिनमतस्य भवति, तत् क्लेशहेतुत्वात् कालोऽपि क्लिष्टः स चासौ कालश्च तत्संभवजीवानामतिपापस्य माहात्म्यम् ॥ 43 ॥ धम्मम्मि जस्स माया मिच्छत्तगहो उसुत्ति नो स्ण्का। कुगुरूवि करै सुगुरू विउसोवि स पावपुन्नुत्ति ॥ 44 ॥ [धर्मे यस्य माया मिथ्यात्वग्रह उत्सूत्रे नो शङ्का । कुगुरूनपि करोति सुगुरून् विद्वानपि स पापपूर्ण इति ॥ ] यस्य धर्मे माया लाभपूजाख्यात्यर्थ धर्मकरणं न मुक्तये, तथा, मिथ्यात्वस्यातत्त्वस्य ग्रहः 'अस्मद्गुरुभिरिदमित्थमेवोपदिष्टम्' इति कदाग्रहः, तथा, उत्सूत्रस्यागमविरुद्धस्य न भयम्-उच्छृङ्खलतयोत्सूत्रजल्पनमिति, तथा, कुगुरूनपि तत्पक्षपाततया करोति सुगुरून् 'यः' इति गम्यम्; स शास्त्रज्ञतामात्रेण विद्वानपि परमार्थतः पापपूर्णः 'भवति' इति शेषः ॥ 44 ॥ किचंपि धम्मकिच्चं पूयापमुहं जिणिंदआणाए । भूयमणुग्गहरहियं आणाभंगार दुहदाइं ॥ 45 ॥ [ कृत्यमपि धर्मकृत्यं पूजाप्रमुखं जिनेन्द्राज्ञया । भूतानुग्रहरहितमाज्ञाभङ्गाद् दुःखदायि ॥ ] कृत्यं करणीयमप्यग्रे योजयिष्यते । किं तत् । धर्मकृत्यं पूजाप्रमुख, श्रादिना देववन्दन-प्रतिक्रमण-जिनभवनविधापनादिग्रहः । कया । जिनेन्द्राशयैव । 'यथा सुखदं स्यात्' इति शेषः । तद्विषयाशा च यथा;__"काले सुइभूएणं विसुद्धपुष्फाइएहिं विहिणा u। - सारथुइथुत्तगुरुई जिणपूया होइ कायव्वा ॥ " 1 काले शुचिभूतेन विशुद्धपुष्पादिकविधिना तु। मारस्तुतिस्तोत्रगुवी जिनपूजा भवति कर्तव्या ॥ 1 ॥ Page #23 -------------------------------------------------------------------------- ________________ 16 सट्ठियपयरणं । तदेव पूजाप्रमुखं भूतानुग्रहरहितं, मोऽलाक्षणिकः, जीवानुकम्पोज्झितमाशाभङ्गाद् दुःखदा यि । प्रयं भावः - यतीनां हि द्रव्यपूजाया नाधिकारः, ये च द्रव्यपूजाधिकारिणस्ते स्वत एव कायवधप्रवृत्ताः सन्ति । ततस्तदर्थं सापेक्षाः सानुकम्पाः "भूमीपेहणजलकाणणाइजयगाओ होइ न्हाणाई" इत्यादियतनया प्रतिमाङ्गलग्नकुन्ध्वादि निरीक्ष्य तदपसारणादिरूपया च द्रव्यतः कमपि कायवधं कुर्वन्तोऽपि भावतो रागद्वेषरहितत्वाद् भूतानुग्रहवन्त एव ॥ 45 ॥ कट्ठे करंति अप्पं दमंति दव्वं चयंति धम्मत्थी । इक्क न चयै उस्सुत्तविलसवं जेण बुडुंति ॥ 46 ॥ [ कष्टं कुर्वन्त्यात्मानं दमयन्ति द्रव्यं त्यजन्ति धर्मार्थिनः । एकं न त्यजन्त्युत्सूत्रविषलवं येन बुडन्ति ॥ ] कष्टं लोचभूशयनानुपानत्कत्वतपः प्रमुखं कुर्वन्ति, आत्मानं दमयन्ति, द्रव्यं त्यजन्ति धर्मार्थिनः । परमेकं न त्यजन्त्यज्ञानादुत्सूत्रविषलवं येन ब्रुडन्ति भवाब्धौ ॥ 46 ॥ सुद्धविहिधम्मरागो वड्ढइ सुद्धाण संगमे सुयणा ! | सोविय असुद्धसंगे निउणाणवि गलै अणुदियहं ॥ 47 ॥ [ शुद्धविधिधर्मरागो वर्धते शुद्धानां संगमे सुजनाः ! | सोऽपि चाशुद्धसङ्गे निपुणानामपि गलत्यनुदिवसम् ॥ ] शुद्धो विधिः करणप्रकारः स चासौ धर्मश्च तत्र रागो वर्ध शुद्धानां निर्मलाचारवतां संगमे भोः सुजनाः ! / स एव च धर्मरागोशुद्धानां पार्श्वस्थादीनां सङ्गे विधिज्ञानामपि गलत्यनुदिनम् ॥ 47 ॥ जो सेवर सुद्धगुरू असुद्धलोयाण सो महासत्तू । तम्हा ताण सयासे बलरहिओ मा वसिज्जासु ॥ 48 ॥ [ यः सेवते शुद्धगुरूनशुद्ध लोकानां स महाशत्रुः । तस्मात्तेषां सकाशे बलरहितो मा वात्सीः ॥ ] यो भव्यः सेवते शुद्धगुरून, शुद्धलोकानां मिथ्यात्विनामर्थाल्लि - ङ्गिनां स महाशत्रुरिव । तस्मात् तेषां सकाशे स्वजनबलादिरहितो मा वसेः । ते ह्यबलं तं परिभवेयुरिति ॥ 48 ॥ / 1 भूमीप्रेक्षणजलगालनादियतनातो भवति स्नानादि । Page #24 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । समयविऊ असमत्था सुसमत्था जत्थ जिणमए अविऊ । तत्थ न वड्ढइ धम्मो पराभवं लहै गुणरागी ॥ 49 ॥ [ समयविदोऽसमर्थाः सुसमर्था यत्र जिनमतेऽविदः । तत्र न वर्धते धर्मः पराभवं लभते गुणरागी ॥ ] समयविदोऽसमर्थाः क्वचित् क्षेत्रकालादिमहिम्ना, सुसमा यत्र जिन्म्त्स्याविदोऽज्ञ्याः। तत्र क्षेत्रादौ न वर्धते धर्मः, किन्तु पराभवं लभते गुणरागी ' तिष्ठन' इति shessH॥46॥ जं न करै ऐभावं अमग्गसेवी समत्थओ धम्मे । ता लटुं, अह कुज्जा ता पीडइ सुद्धधम्मत्थी ॥ 50 ॥ [ यन्न करोत्यतिभावममार्गसेवी समर्थको धर्मे । तलष्टं, अथ कुर्यात्तदा पीडयति शुद्धधर्मार्थिनः ॥ ] यद् न करोत्यतिभावमतिश्रद्धामुन्मार्गप्ररूपकः । kiM0 / समर्थको धर्मे । तल्लष्टम्, अयोग्यत्वात्तस्य । अथ कुर्यात्, तर्हि पीडयति शुद्धधर्मार्थिनः ॥ 50 ॥ जै सव्वसावयाणं एगच्चं जं तु मिच्छवायम्मि । धम्मत्थियाण सुंदर ! ता कह णु पराभवं कुज्जा ? ॥ 51 ॥ [ यदि सर्वश्रावकाणामेकत्वं यत्तु मिथ्यावादे । धर्मार्थिनां सुन्दर ! तदा कथं नु पराभवं कुर्यात् ! ॥ ] 'यदि' अग्रे योजयिष्यते, सर्वश्राद्धानामेकत्वमेकीभावो यत्तु यत्पुनमिथ्यावादः 'अत्र चैत्ये वयमेव स्तोत्रारत्रिकाद्यधिकारिणः, अस्मासु सत्सु कथमभूतपूर्वः सुविहितप्रवेशोत्सवः' इत्यादिरूपो वर्तते, तदेकत्वं यदि धार्थिनां धर्मविवादे भवति, भोः सुन्दर ! 'ता' तर्हि कथं केन प्रकारेण 'नु' वितर्के पराभवं धार्थिनां मिथ्यात्वलोकः कुर्यात् ? ॥ 51 ॥ तं जयै पुरिसरयणं सुगुणड्ढं हेमगिरिवरमहग्छ । जस्सासयम्मि सेवै सुविहिरओ सुद्धजिणधम्मं ॥ 52 ॥ [ तन्जयति पुरुषरत्नं सुगुणाढ्यं हेमगिरिवरमहाघम् । यस्याश्रये सेवते सुविधिरतः शुद्धजिनधर्मम् ॥ ] जयति पुरुषरत्नमौदार्यधैर्यादिसुगुणाढ्यम् , अत एव मेरुवन्महा Page #25 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । मूल्यम् । यस्याधारे सेवते सुविधिरतो विधिना धर्मकरणनिष्ठो जनः शुद्धजिनधर्मम् ॥ 52 ॥ सुरतरुचिंतामणिणो अग्धं न लहंति तस्स पुरिसस्स । जो सुविहिरयजणाणं धम्माधारं सदा देइ ॥ 53 ॥ [सुरतरुचिन्तामणयोऽध न लभन्ते तस्य पुरुषस्य । यः सुविधिरतजनेभ्यो धर्माधारं सदा ददाति ॥ ] सुरतरुचिन्तामणयोर्घ मूल्यं साम्यमित्यर्थः, न प्राप्नुवन्ति तस्य पुरुषस्य, यः सुविधिरतजनानामिष्टसंपादनोपद्रववारणादिना धर्माधार सदा ददाति ॥ 53 ॥ लज्जंति जाणिमो हं सप्पुरिसा निययनामगहणेण । पुण तेसिं कित्तणाओ अम्हाणं गलंति कमाई ॥ 54 / / [ लजन्ते जानाम्यहं सत्पुरुषा निजनामग्रहणेन । पुनस्तेषां कीर्तनादस्माकं गलन्ति कर्माणि ॥ ] लज्जन्ते, जानाम्यहम्, सत्पुरुषाः स्वनामग्रहणे, पुनरने योजयष्यिते, तेषां गुणकीर्तनात् पुनरस्माकं गलन्ति कर्माणि ॥ 54 ॥ .. आणारहियं कोहाइसंजुयं अप्पसंसणत्थं च । धम्म सेवंताणं नय कित्ती नेय धम्मं च ॥ 55 ॥ [ आज्ञारहितं क्रोधादिसंयुतमात्मशंसनार्थं च । धर्म सेवमानानां नच कीर्ति व धर्मश्च ॥ ] आज्ञारहितं स्वबुद्धिकल्पितं क्रोधादिसंयुतमात्मप्रशंसाथै च धर्म सेवमानानां न कीर्तिः श्लाघा, न.च धर्मो भवति ॥ 55 ॥ इयरजणसंसणाए हिट्ठा उस्सुत्तभासणे न भयं । ही ही ! ताण नराणं दुहाई जै मुणै जिणनाहो ॥ 56 ॥ [ इतरजनशंसनया हृष्टा उत्सूत्रभाषणे न भयम् । ही ही ! तेषां नराणां दुःखानि यदि जानाति निननाथः ॥ ] धर्मबाह्यजनशंसनया हृष्टा ये, उत्सूत्रभाषिते च न भयं येषाम् , ही ही तेषां नराणां दुःखानि यदि जानाति तर्हि जिननाथ एव ॥ 56 ॥ उस्मुत्तमासगाणं बोहीनासो अणंतसंसारो । पाणचएवि धीरा उस्सुत्तं ता ण भासंति ॥ 57 ॥ Page #26 -------------------------------------------------------------------------- ________________ सट्ठियपयरणं । [ उत्सूत्रभाषकाणां बोधिनाशोऽनन्तसंसारः । प्राणात्ययेऽपि धीरा उत्सूत्र तस्मान्न भाषन्ते ॥ ] उत्सूत्रभाषकानां (? NAM) बोधिनाशः प्रेत्य जिनधर्माप्राप्तिः, अनन्तसंसारश्च । तस्मात् प्राणात्ययेऽपि धीरा उत्सूत्रं न भाषन्ते, कालिकाचार्यवत् ॥ 57 ॥ मुद्धाण रंजणत्थं अविहिपसंसं कयावि न करिज्जा । किं कुलवहुणो कत्थविथुणंति वेसाण चरियाई ? ॥ 58 ॥ [ मुग्धानां रञ्जनार्थमविधिप्रशंसां कदापि न कुर्यात् । किं कुलवध्वः क्वापि स्तुवन्ति वेश्यानां चरितानि ॥ ] मुग्धानां रञ्जनार्थ प्रीतयेऽविधिप्रशंसां कदापि न कुर्यात् । किं कुलवध्वः कुत्रापि देशकालादौ स्तुवन्ति वेश्याचरितानि ?, अपि तु न, तत्स्तुतौ तासां सकलङ्कत्वप्रसङ्गात् ॥ 58 ॥ जिण आणाभंगभयं भवसयभीयाण होइ जीवाणं । भवसयाभीरुयाणं जिणआणाभंजणं कीडा ॥ 59 ॥ [ जिनाज्ञाभङ्गभयं भवशतभीतानां भवति जीवानाम् । भवशताभीरुकाणां जिनाज्ञाभञ्जनं क्रीडा ॥ ] 16. अदाशाभङ्गभयं भवशतभीतानां जायते जीवानाम् । भवशताभीरूणां जिनाशाभञ्जनं क्रीडेव, यथा मल्लादीनां मुष्टिप्रहाररूपं दुःखमपि क्रीडा भवति ॥ 56 ॥ को असुयाणं दोसो जं सुयसहियाण चेयणा नट्ठा । धिद्धी ! कम्माण जओ जिणोवि लद्धो अलद्घत्ति ॥ 60 ॥ [ कोऽश्रुतानां दोषो यत् श्रुतसहितानां चेतना नष्टा । विग् धिक् ! कर्माणि यतो जिनोऽपि लब्धोऽलब्ध इति ॥ ] कोऽश्रुतानां दोषो दूषणम् ? यत् सुश्रुतानामपि चेतना बुद्धिर्नष्टा । धिग् धिक् 'कर्मणाम्' इति द्वितीयार्थे षष्ठी, तेन कर्माणि । यतः कर्ममाहात्म्याज्जमाल्यादीनामिवोत्सूत्रोक्तेर्जिनोऽहल्लब्धोऽप्यलब्ध इव ॥ 60 ॥ इराणवि उवहसं तमजुत्तं भाय ! कुलपसूयाणं । एस पुण कावि अग्गी जं हासं सुद्धधम्मम्मि ॥ 61 ॥ Page #27 -------------------------------------------------------------------------- ________________ 20 सट्ठियपयरं । [ इतरेषामप्युपहासस्तदयुक्तं भ्रातः ! कुलप्रसूतानाम् । एष पुनः कोऽप्यग्निर्य हास्यं शुद्धधर्मे ॥ ] . इतरेषामपि हास्यार्हाणामुपहासं ( ? सः ) क्रियते, तदयुक्तं भ्रातः ! कुलजानाम् । एष पुनः कोऽप्यग्निरिव, स्त्रीत्वं प्राकृतत्वात्, यद् हास्यं शुद्धधर्मेऽप्युल्लण्ठोक्तिभणनम् ॥ 61 ॥ दोसो जिणिदवयणे संतोसो जाण मिच्छपावम्मि । ताणपि सुद्धहियया परमहियं दाउमिच्छंति ॥ 62 ॥ द्वेषो जिनेन्द्रवचने संतोषो येषां मिथ्यात्वपापे । तेषामपि शुद्धहृदयाः परमहितं दातुमिच्छन्ति ॥ ] द्वेषोऽर्हदुक्ते वचने, संतोषस्तुष्टिर्येषां मिथ्यात्वपापे, तत्कारिषु प्रीतिकरणात् तेषामपि शुद्धहृदयाः परमहितं ज्ञानादिरूपं मुक्तिमार्ग दर्शयितुं दातुं वेच्छन्ति ॥ 62 ॥ अहवा सरलसहावा सुयणा सव्वत्थ हुंति अवियप्पा । छतविसभराणवि कुणति करुणं दुजीहाणं ॥ 63 ॥ [ अथवा सरलस्वभावाः सुजनाः सर्वत्र भवन्त्यविकल्पाः । मुञ्चद्विषभरेष्वपि कुर्वन्ति करुणां द्विजिह्वेषु ॥ ] अथवा, सरलस्वभावाः सन्तः सर्वत्र भवन्त्यविकल्पास्तुल्यमतयः शत्रौ मित्रे च हितकरणे । अत एव च्छर्दद्विषभराणामुद्गिरगरलभाराणामपि कुर्वन्ति करुणां द्विजिह्वानां सर्पाणामसतां चोपरि ॥ 63 ॥ गिहवावारविमुक्के बहुमुणिलोएवि नत्थि सम्मत्तं । आलंबणनिलयाणं सड्ढाणं भाय ! किं भणिमो ? ॥ 64 ॥ [ गृहव्यापारविमुक्ते बहुमुनिलोकेऽपि नास्ति सम्यक्त्वम् । आलम्बननिलयानां श्राद्धानां भ्रातः ! किं भणामः ? ॥ ] " गृहव्यापारेण कृषिवाणिज्यादिना विमुक्ते बहुसुनिलोके, प्रास्तामन्यत्र नास्ति सम्यक्त्वं तत्त्वश्रद्धानम्, स्वस्वमतस्थापकेषु गुणिगणदूषकेषु सूत्रोत्तीर्ण ( ? ) भाषकेषु सम्यक्त्वाभावात् । तर्हि आलम्बननिलयानां श्राद्धानां भ्रातः ! सम्यक्त्वनास्तित्वे किं भणामः, पुत्रकलत्रादिरक्षायै भूतप्रेतच्छलादौ मिथ्यात्वकरणात् तेषां केषाञ्चित् ॥ 64 ॥ Page #28 -------------------------------------------------------------------------- ________________ सट्ठिसयपयरणं । न सयं न परं को वा, जै जिय ! उस्सुत्तभासणं विहियं । ता बुड्डसि निमंतं निरत्ययं तवफडाडोवं ॥ 65 ॥ [न स्वयं न परं को वा, यदि जीव ! उत्सूत्रभाषणं विहितम् । तदा बुडसि निर्धान्तं निरर्थकस्तपःफटाटोपः ॥ ] न स्वयमिति स्वबुद्धया प्रकल्प्योत्सूत्रं वाच्यम् । तथा; परं गुर्वादि. कमपेक्ष्य 'मद्गुरुणेदमित्थमेवोपदिष्टम् ' इति कृत्वोत्सूत्रं न वाच्यम् । तथा, को वक्ति को जानाति गहनमिदम्, केऽप्यन्यथा वदन्ति, तदन्ये चान्यथा, ततोऽसंबद्धं जिनवचनमित्यादि वोत्सूत्रं न वाच्यम्, नस्यात्रापि संबन्धात् । यदि जीव ! उत्सूत्रभाषणं विहित 'ता' तर्हि ब्रुडसि निन्तिम् । निरर्थकं च तप एव स्फटाटोपमिव फणामण्डलमिव तं करोषि ॥ 6 ॥ जह जह जिणिंदवयणं सम्म परिणमै सुद्धहिययाणं । तह तह लोयपवाहे धम्म पडिहाइ नडचरियं ॥ 66 ॥ ( यथा यथा जिनेन्द्रवचनं सम्यक् परिणमति शुद्धहृदयानाम् । तथा तथा लोकप्रवाहे धर्मः प्रतिभाति नटचरितम् ॥ ) यथा यथाऽर्हद्वचः सम्यक् परिणमति चित्तेऽवतिष्ठति?ते) शुद्धहृदयानाम् , तथा तथा लोकप्रवाहे यं धर्ममविधिरूप कुर्वन्ति स धर्मस्तेषां नटचरितमिव प्रतिभाति, तेषां सम्यग्दृष्टीनां ज्ञाततत्त्वानाम् । कथम् । यदेतत् सर्व धर्माडम्बरं लोकरञ्जनमात्रं न पुनः कर्मनिर्जराकरमिति भावार्थः ? ॥ 66 ॥ जाण जिणिंदो निवसइ सम्मं हिययम्मि सुद्धनाणेण । ताण तिणंव विरायै स मिच्छधम्मो जणो सयलो ॥ 6 ॥ [ येषां जिनेन्द्रो निवसति सम्यग्धृदये शुद्धज्ञानेन । तेषां तृणमिव विराजति स मिथ्याधर्मो जनः सकलः ॥ ] येषां हृदये जिनेन्द्रः सत्यतया ज्ञातधर्मरहस्यत्वेन निवसति सम्यक् स्वान्ते शुद्धज्ञानात्, तेषां तृणमिव विराजते प्रतिभाति स मिथ्याधर्मो जनः सकलः ॥ 67 ॥ लोयपवाहसमीरणउइंडपयंडचंडलहरीए । दढसम्मत्तमहाबलरहिया गरुयावि हल्लंति ॥ 68 ॥ Page #29 -------------------------------------------------------------------------- ________________ 22 सट्ठियपयरणं । ( लोकप्रवाहसमीरणोद्दण्डप्रचण्डचण्डलहर्या । दृढसम्यक्त्व महाबलरहिता गुरवोऽपि चलन्ति ] लोकप्रवाहवायोरुद्दण्डा प्रचण्डा प्रौढा निबिडा चण्डा रौद्रा या लहरी वेगविशेषस्तया प्रेरिताश्चालिताः सन्तो दृढसम्यक्त्वमेव महद् बलं सामर्थ्य तेन रहिता गुरवोऽपि ऋद्धिकुलाद्यपेक्षया महान्तोऽपि हल्लन्ति चलन्ति वृक्षा इव ॥ 68 ॥ जिणमयलवहीलाए जं दुक्खं पाउणति अन्नाणी । नाणीण तं सरिता भएण हिययं थरत्थरै ॥69॥ [ जिनमतलव हेलया यद् दुःखं प्राप्नुवन्त्यज्ञानाः । ज्ञानिनां तत् स्मृत्वा भयेन हृदयं कम्पते ॥ ] जिनमतलव हीलयार्हच्छासनावहेलया यद् दुःखं कष्टं प्राप्नुवन्त्यज्ञानिनः, ज्ञानिनां तद् दुःखं स्मृत्वा भयेन हृदयं थरथरायते कम्पत इत्यर्थः ॥ 66 ॥ रे जीव ! अन्नाणीण मिच्छद्दिट्ठीण नियसि किं दोसे ? / अप्पावि किं न याणसि नज्जइ कट्टेण सम्मत्तं ? ॥ 70 ॥ [ रे जीव ! अज्ञानानां मिथ्यादृष्टीनां पश्यसि किं दोषान् ? | आत्मानमपि किं न जानासि ज्ञायते कष्टेन सम्यक्त्वम् ? ॥ ] रे जीव ! अज्ञानिनां मिथ्यादृष्टीनां 'नियसि' इति पश्यसि किं दोआत्मानमेव किं न जानासि ? त्वयापि ज्ञायते कष्टेनोपदेशसहस्रदानरूपेण सम्यक्त्वं याथातथ्येनार्हच्छासनम् ॥ 70 ॥ मिच्छत्तमायरंतवि जे इह बंछंति सुद्धणिधम्मं । ते घत्थावि जरेण भुत्तुं इच्छंति खीराइं ॥ 71 ॥ [ मिथ्यात्वमाचरन्तोऽपि य इह वान्छन्ति शुद्धजिनधर्मम् । तेस्ता अपि ज्वरेण भोक्तुमिच्छन्ति क्षीरादि ॥ ] मिथ्यात्वं कुदेवपूजनकुगुरूपास्त्यविधिधर्मकरणरूपमाचरन्तोऽपि ये इह वाञ्छन्ति शुद्ध जिनधर्मम्, ते ग्रस्ता अपि ज्वरेण, भोक्तुमिच्छन्ति क्षीरादि ॥ 71 ॥ जह केवि सुकुलवहुणो सीलं मैलंति लंति कुलनामं । मिच्छत्तमायरंसवि वहति तह सुगुरुकेरतं ॥ 72 ॥ Page #30 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । 23 [ यथा का अपि सुकुलवध्वः शीलं मलिनयन्ति लान्ति कुलनाम । मिथ्यात्वमाचरन्तोऽपि वहन्ति तथा सुगुरुसंबन्धित्वम् ॥ ] यथा काश्चित्, पुंस्त्वं प्राकृतत्वात्, कुलवध्वःशीलं गुप्ताङ्गदर्शनपरपुरुषासंभाषणादिकं मलिनयन्ति खण्डयन्ति, लान्ति च कुलनाम; एवं मिथ्यात्वमाचरन्तोऽपि वहन्ति तथा तेन दृष्टान्तेन सुगुरुसत्कत्वं 'वयममुकस्य सुगुरोः शिष्याः' इति ॥ 72 ॥ उस्सुत्तमायरंतवि ठवंति अप्पं सुसावगत्तम्मि । ते रुद्दरोरघत्थवि तुलंति सरिस धणड्ढेहिं ॥ 73 ॥ [ उत्सूत्रमाचरन्तोऽपि स्थापयन्त्यात्मानं सुश्रावकत्वे । ले रौद्ररौरग्रस्ता अपि तोलयन्ति सदृशं धनाढ्यैः ॥ ] प्रविधिना धर्म कुर्वन्तोऽपि स्थापयन्त्यात्मानं सुश्रावकत्वे ये, ते रौद्रदारिद्रयपीडिता अपि तोलयन्ति गणयन्ति सहशमात्मानं धनाढ्यैः ॥ . किवि कुलकमम्मि रत्ता किवि रत्ता सुद्धजिणवरमयम्मि । इय अंतरम्मि पिच्छह मूढा नायं न याति ॥ 74 ॥ [ केऽपि कुलक्रमे रक्ताः केऽपि रक्ताः शुद्धजिनवरमते । इत्यन्तरे पश्यत मूढा न्यायं न जानन्ति ॥ ] केऽपि निर्विवेकाः कुलक्रमे रक्ताः, केऽपि च लघुकर्माणो रक्ताः शुद्धजिनवरमते, इत्यन्तरे विशेषे विवेक्यविवेकिनोः सत्यपि पश्यत कौतुकं मूढा न्यायं परिच्छेद्यवस्तुनि निश्चयं न जानन्ति ॥ 7 ॥ संगोवि जाण अहिओ तेसिं धम्माई जे पकुव्वंति । मोत्तूण चोरसंग करिति ते चोरियं पावा ॥ 7 ॥ [ सङ्गोऽपि येषामहितस्तेषां धर्मान् ये प्रकुर्वन्ति । मुक्त्वा चौरसङ्गं कुर्वन्ति ते चौरिकां पापाः ॥ ] सङ्गोऽपि येषामहितश्चौरपल्लीवासिवणिग्वत् , तेषां धर्मान् चामुण्डार्चादीन् ये प्रकुर्वन्ति ते मुक्त्वा चौरसङ्गं कुर्वन्ति चौरिकां चौर्य पापिनः । जत्थ पसुमहिसलक्खा पव्वे हम्मंति पाव्न्व्मीए। पूयंति तंपि सड्ढा हा! हीला वीयरायस्स ॥ 76 ॥ [ यत्र च्छागमहिषलक्षाः पर्वणि हन्यन्ते पापनवम्याम् । पूजयन्ति तदपि श्राद्धा हा ! हेला वीतरागस्य ॥ ]., Page #31 -------------------------------------------------------------------------- ________________ सट्ठिसयपयरणं । यस्मिन् पर्वणि पापनवम्यां छागमहिषलत्ता हन्यन्ते, तदपि पर्व श्राद्धाः पूजयन्ति पर्वोपचारात् तत् पर्व पूज्यं देवविशेषमित्यर्थः, हा ! हीला वीतरागस्येयम् ॥ 76 ॥ 24 जोगिकुटुंबसामी संतो मिच्छत्तरोवणं कुणै ) तेण सयलोवि वंसो पक्खित्तो भवसमुद्दम्मि ॥ 77 ॥ [ यो गृहकुटुम्बस्वामी सन् मिथ्यात्वरोपणं करोति । तेन सकलोऽपि वंशः प्रक्षिप्तो भवसमुद्रे ॥ ] यो गृहकुटुम्बस्वामी सन् मिथ्यात्वस्थापनम् 'अत्रेदं नैवेद्यम, अत्र विवाहादावयं विधिः' इत्यादि करोति । तेन सकलोऽपि वंशः स्वात्मा च प्रक्षिप्तो भवान्धौ ॥ 77 ॥ कुडचउत्थीनवमीइबारसीइपिंडदाणपमुहाई । मिच्छत्तभावगाई कुणंति तेर्सि न सम्मत्तं ॥ 78 ॥ [ कुटचतुर्थी नवमीद्वादशीपिण्डदानप्रमुखाणि । मिथ्यात्वभावकानि कुर्वन्ति तेषां न सम्यक्त्वम् ॥ ] कुडचतुर्थी लौकिकपर्वविशेषः 'करवा चौथि' इति प्रसिद्धिः, नवमी पूर्वोक्ता, द्वादशी वत्सद्वादश्यादिका, पिण्डदानं पितॄणाम्, प्रमुखशब्देन लौकिकलोकोत्तरसर्वमिथ्यात्वग्रहः, तानि मिथ्यात्वभावकानि मिथ्यात्वभावसूचकानि कुर्वन्ति ये, तेषां न सम्यक्त्वम् ॥ 78 ॥ जह ऐकलम्मि खुत्तं सगडं कंति केइ बुरिधवला । तह मिच्छाउ कुटुंबं इह विरला ker3a कट्ठेति ॥ 79 ॥ [ यथाऽतिपङ्के मग्नं शकटं कर्षन्ति केचिद् धुर्यधवलाः । तथा मिथ्यात्वात्कुटुम्बमिह विरलाः केचित्कर्षन्ति ॥ ] यथाऽतिपङ्किलप्रदेशे मग्नं शकटं कर्षन्ति केचिद् धौरेयधवलाः प्रधानवृषभाः, तथा मिथ्यात्वात् कुटुम्बमिह जगति विरलाः केचित् कर्षन्त्युद्धरन्ति ॥ 76 ॥ जह वदलेण सूरं महियलपयडंपि नेय पिच्छंति । मिच्छत्तस्स य उदए तहेव न नियंति जिणदेवं ॥ 80 ॥ [ यथा वादलेन सूरं महीतलप्रकटमपि नैव पश्यन्ति । मिथ्यात्वस्य चोदये तथैव न पश्यन्ति जिनदेवम् ॥ ] Page #32 -------------------------------------------------------------------------- ________________ सद्वियपयरं । 25 यथा वारां दलं वार्दलं तेन प्रभ्रेण सूरं महीतलप्रकटमपि नैव प्रेक्षन्ते लोकाः, तथैव मिथ्यात्वस्योदये न पश्यन्ति भावद्दशा जिनदेवं गुर्वाद्यपि वा ॥ 80 ॥ किं सोवि जणणि जाओ जाओ जणणीइ किं गओ विद्धिं । जई मिच्छरओ जाओ गुणेसु तह मच्छरं वहै ? ॥ 81 ॥ [ किं सोऽपि जनन्या जातो जातो जनन्या किं गतो वृद्धिम् । यदि मिथ्यात्वरतो जातो गुणेषु तथा मत्सरं वहति ? ॥ ] किमिति किमर्थं सोऽपि मानवो लुप्तविभक्तिकत्वाज्जनम्या जात एव प्रसूत एव, " जननी यानि चिह्नानि करोति मदविह्वला । प्रकटानि तु जायन्ते तानि चिह्नानि जातके ॥ " इत्यादिजनोक्तेर्मातुर्दोषापत्तेः अथच जातो मात्रा तथापि किं गतो वृद्धिं पुष्टिम्, यदि मिथ्यात्वरतः, 'गुणेषु' इत्यभेदोपचाराद् गुणिषु तथा मत्सरमसहिष्णुत्वं वहति करोति, पीठमहापीठऋषिवत् ? ॥ 81 ॥ दुरे बंदियाण य माहणडुंबाण जक्खसिक्खाणं । भत्ता भक्खट्टाणं विरयाणं जति दूरे णं ॥ 82 ॥ ( वेश्यानां बन्दिकानां च ब्राह्मणचाण्डालानां यक्षशेखानाम् । भक्ता भक्ष्यस्थानं विरतेभ्यो यान्ति दूरे ॥ ) वेश्यानां बन्दिकानां भट्टानां, बाह्मणा द्विजाः, डुम्बाश्चाण्डाला: सन्तो ये गीत गायन्ति ततो द्वन्द्वे तेषाम्, यज्ञाः क्षेत्रपालनारसिंहाद्याः, शेखास्तुरुष्कगुरवः, ततो द्वन्द्वे तेषां भक्ता भोज्यसमाः, षष्ठ्याः पञ्चम्यर्थेन विरतेभ्यो यान्ति दूरे 'ग' इत्यलङ्कारे ॥ 82 ॥ सुने मग्गे जाया सुहेण गच्छति सुद्धमग्गम्मि । जं पुण अमग्गजाया मग्गे गच्छंति तं चुज्जं ॥ 83 ॥ [ शुद्धे मार्गे जाताः सुखेन गच्छन्ति शुद्धमार्गे । यत्पुनरमार्गजाता मार्गे गच्छन्ति तच्चित्रम् ॥ ] शुद्धे मार्गे सुविहितपथि जाताः श्राद्धाः साधवो वा ते सुखेनानायासेन गच्छन्ति शुद्धमार्गे, नाश्चर्यमत्र । ये पुनरुन्मार्गे जाताः पार्श्व 3 Page #33 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । स्थादिगच्छे साधुत्वेन श्राद्धत्वेन वा निष्पन्ना मार्गे विधिरूपे गच्छन्ति तत् 'चुज्जं' चित्रम् ॥ 3 ॥ - मिच्छत्तसेवगाणं विग्यसयाइंपि विति नो पावा। विग्घलवम्मिवि पडिए दढधम्माणं पणचंति ॥ 8 ॥ [मिथ्यात्वसेवकानां विघ्नशतान्यपि ब्रुवन्ति नो पापाः । विघ्नलवेऽपि पतिते दृढधर्मणां प्रनृत्यन्ति ॥ ] मिथ्यात्वसेवकानां विघ्नशतान्यपि जायमानानि दृष्ट्वा 'बिति' इति ब्रुवते नैव किश्चिद् धनहान्यादिविघ्नं पापात्मान्ः। किञ्चिद् विघ्नलवेऽपि पतिते जाते दृढधर्मणां प्रनृत्यन्ति अतिदृष्टचित्ताः सन्त इव ॥ 4 ॥ सम्मत्तसंजुयाणं विग्यपि हु होइ उच्छवसरिच्छं । परमुच्छवंपि मिच्छत्तसंजुयं ऐमहाविग्धं ॥ 85 ॥ [सम्यक्त्वसंयुतानां विघ्नोऽपि bhvtyutsvsdRshH| परमोत्सवोऽपि मिथ्यात्वसंयुतोऽतिमहाविघ्नः ॥ ] ---- सम्यक्त्वसंयुतानी विघ्नः, नपुंसकत्वं प्राकृतत्वात्, प्रायो न भवति, स च विघ्नोऽपि 'हुः' अवधारणे, भवत्युत्सवसदृक्षः, "तवनियमसुट्टियाणं" इत्युक्तेः । परमोत्सवोऽपि मिथ्यात्वयुक्तोऽतिमहाविघ्न एव, विषसंपृक्तपरमानवत् ॥ 8 ॥ इंदोवि ताण पणमै हीलंतो निययरिद्धिवित्थारं । मरणंतेवि हु पत्ते सम्मत्तं जे न छड्डेति ॥ 86 ॥ [ इन्द्रोऽपि तान् प्रणमति हेलयन् निजर्द्धिविस्तारम् । मरणान्तेऽपि हि प्राप्ते सम्यक्त्वं ये न मुञ्चन्ति ॥ ] इन्द्रोऽपि तान् प्रणमति हीलयन् निजर्द्धिविस्तारम् । मरणान्तेऽपि, प्रास्तामन्यविघ्ने, 'हुः' निश्चये, प्राप्तं सम्यक्त्वं ये न त्यजन्ति, अरहन्नकवत् ॥ 6 ॥ छड्डंति निययजीयं तिणंव मुक्खत्थिणो न उण सम्म । लन्भै पुणोवि जीयं सम्मत्तं हारियं कत्तो ? ॥ 87 ॥ 1 तपोनियममुस्थितानाम् । Page #34 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । [ मुन्चन्ति निजजीवितं तृणमिवं मोक्षार्थिनो न पुनः सम्यक्त्वम् । लभ्यते पुनरपि जीवितं सम्यक्त्वं हारितं कुतः ? ॥ ] त्यजति निजकजीवं जीव-जीवितयोरभेदात् जीवितम्, तृणमिव मोक्षार्थिनः, न पुनः सम्यक्त्वम् । यतो लभ्यते पुनरपि जीवितमुत्तरभवे, सम्यक्त्वं तु हारितं सत् कुतः कस्माल्लभ्यते, निर्गमितस्य तस्य पुनः प्राप्तिरुत्कर्षतोऽनन्तकालात् ॥ 87 ॥ गयविहवावि सविहवा सहिया स्म्म्त्त्र्य्न्न्राएन्न्। सम्मत्तरयणरहिया संतेवि धणे दरिद्दत्ति ॥ 88 ॥ [ गतविभवा अपि सविभवाः सहिताः सम्यक्त्वरत्नराजेन । सम्यक्त्वरत्नरहिताः सत्यपि धने दरिद्रा इति ॥ ] गतविभवा अपि सद्व्या एव ते । के ? / सहिताः सम्यक्त्वरत्नराज्येन, तद्युक्तानमायताववश्यं विभवलाभात् । तद्रहिताः पुनः सत्यपि धने दरिदा एव । 'इति' वाक्य्स्माप्त्य्र्थ्ः॥8॥ जिणपूयणपत्थावे जै कुवि सड्ढाण देइ धणकोडिं । मोत्तूण तं असारं सारं विरयंति जिणपूयं ॥ 89 ॥ [ जिनपूजनप्रस्तावे यदि कोऽपि श्राद्धेभ्यो ददाति धनकोटिम् । मुक्त्वा तामसारां सारां विरचयन्ति जिनपूजाम् ॥ ] जिनस्य द्रव्यार्चनावसरे यदि कोऽपि देवादिः 'पूजां त्यज' इत्युक्त्वा श्राद्धानां ददाति धनकोटिम, मुक्त्वा तामसारां चौराग्निभूपादिहार्या, सारां सम्यक्त्वशुद्धिकी विरचयन्ति जिनपूजाम् ॥ 86 ॥ तित्थयराणं पूया सम्मत्तगुणाण कारणं भणियं । सावि य मिच्छत्तयरी जिणसमए देसिय अपूया ॥ 10 ॥ [ तीर्थकराणां पूजा सम्यक्त्वगुणानां कारणं भणितम् । सापि च मिथ्यात्वकरी जिनसमये देशिताऽपूजा ॥ ] तीर्थकृतां पूजा सम्यक्त्वगुणानां सम्यक्त्वं प्रतीतं गुणा शानादयस्तेषां कारणं हेतुर्भणिताऽऽगमे । यदुक्तं श्रीआवश्यके- "अंकसिणपवत्तगाणं" इति । सापि च मिथ्यात्वकरी जिनसमये deshitokaa। 'यदि' इत्यध्याहारात्, यद्यपूजा कुत्सिता पूजाऽविधिपूजेति ॥ 60 ॥ 1 अकृत्स्नप्रवर्तकानाम् । Page #35 -------------------------------------------------------------------------- ________________ साक्ष सढिसयपयरणं । जं जं जिणआणाए तं चिय मन्नै न मन्नै सेसं । जाणइ लोयपवाहे नहु तत्तं सो य तत्तविऊ ॥ 91 ॥ [ यद्यज्जिनाज्ञायां तदेव मन्यते न मन्यते शेषम् । जानाति लोकप्रवाहे नैव तत्त्वं स च तत्त्ववित् ॥ ] यदेवाचार्यावन्दन-वन्दनकादि कृत्यं जिनाज्ञायां वर्तते तदेव मन्यते, न मन्यते शेषम् । अतएव जानाति लोकप्रवाहे 'नहु' नैव तत्त्वम् । स एव तादृशस्तत्त्ववित्, नापरः ॥ 61 ॥ जिणआणाए धम्मो आणारहियाण फुडमधम्मोत्ति । इय मुणिऊण य तत्तं जिणआणाए कुणह धम्म ॥ 92 ॥ [ जिनाज्ञया धर्म आज्ञारहितानां स्फुटमधर्म इति । इति ज्ञात्वा च तत्त्वं जिनाज्ञया कुरुत धर्मम् ॥ ] जिनाशया धर्मः, प्राज्ञारहितातां स्फुटमधर्म इति, ___ "आशाराद्धा विराद्धा च शिवाय च भवाय च । " --- इति वचनात् । इति पूर्वोक्तं मुणित्वा झात्वा तत्त्वं जिनाशयैव धर्म कुरुतेति ॥ 2 ॥ साहीणे गुरुजोगे जे नहु निसुणंति सुद्धधम्मत्थं । ते दुट्ठधिचित्ता अह सुहडा भवभयविहूणा ॥ 93 ॥ [स्वाधीने गुरुयोगे ये नैव शृण्वन्ति शुद्धधर्मार्थम् । ते दुष्टधृष्टचित्ता अथ सुभटा भवभयविहीनाः ॥ ] स्वाधीनगुरुयोगे केऽप्यालस्यादित्रयोदशप्रमादपदप्रमत्ताः सन्तो 'नहु' नैव निशृण्वन्ति शुद्धधर्मार्थम्, ते धृष्टदुष्टचित्ता निःशवं दुष्टं क्रूरं चित्तं येषां ते तथा; अथवा ते सुभटाः शूराः, यतो भ्व्भ्य्विहीनाः॥3॥ सुद्धकुलधम्मजायवि गुणिणो न रमति लिंति जिणदिक्खं । तत्तोवि परमतत्तं तओवि उवयारओ मुक्खं ॥ 94 ॥ [ शुद्धकुलधर्मजाता अपि गुणिनो न रमन्ते लान्ति जिनदक्षिआम् । ततोऽपि परमतत्त्वं ततोऽप्युपकारतो मोक्षम् ॥ ] शुद्धः कुलधर्मः कुलाचारो यत्र तत्र जाता अपि तत्त्रियवणिगादी Page #36 -------------------------------------------------------------------------- ________________ 26 सहिसयपयरणं । द्धकुलोत्पन्ना अपि गुणिनः संवेगयुक्ता न रमन्ति ( ? न्ते ) / धर्मश्रुत्यनन्तरं प्रमादस्थाने, लान्ति जिनदीक्षां सम्यक्त्वम्, द्वितीयपञ्चासके जिनदीक्षाशब्देन सम्यक्त्वोक्तेः, ततोऽपि परमतत्त्वं सर्वविरतिम् , ततोऽपि भव्योपकाराद् मोक्षं लभन्ते ॥ 14 ॥ वन्नेमि नारयाउ जेसिं दुक्खाइं संभरंताणं । भव्वाण जणइ हरिहररिद्धिसमिद्धीवि उद्धोसं ॥ 95 ॥ . [वर्णयामि नारकान् येषां दुःखानि स्मरताम् । भव्यानां जनयति हरिहरर्द्धिसमृद्धिरपि रोमाञ्चम् ॥ ] वर्णयामि नारकान् येषां दुःखानि स्मरतां भव्यानां हरिहरऋद्धिसमृद्धिरपि प्रास्तामन्येषाम्, लोके तयोरेव ऋद्धिमत्त्वेन रूढेः, 'उद्धोसं' इति भीत्या रोमाञ्चं जनयति । ते हि ऋद्धिगौरवस्य नरकफलतां श्रुत्वा महत्या अपि ऋद्धेर्बिभ्यन्ती ( ? ती ) त्यर्थः ॥ 65 ॥ सिरिधम्मदासगाणणा रइयं उवएसमालसिद्धतं । सव्वेवि समणसड्ढा मन्नंति पदंति पादति ॥ 96 ॥ तं चेव केवि अहमा छलिया अभिमाणमोहभूएहिं । किरियाए हीलंता हा ! हा ! दुक्खाइं न गिणंति ॥ 97 ॥ [श्रीधर्मदासगणिना रचितमुपदेशमालासिद्धान्तम् । सर्वेऽपि श्रमणश्राद्धा मन्यन्ते पठन्ति पाठयन्ति ॥ तमेव केऽप्यधमाश्छलिता अभिमानमोहभूताभ्याम् । क्रियया हेलयन्तो हा ! हा ! दुःखानि न गणयन्ति । / ] श्रीधर्मदासगणिना श्रीवीरतीर्थवर्तिना महर्षिणा रचितमुपदेशमालारूपं सिद्धान्तोक्तार्थानामेव भणनात् सिद्धान्तं सर्वेऽपि श्रमणाः श्राद्धा मन्यन्ते, पठन्ति स्वयं, पाठयन्ति परान् । तमपि केचिदधमाश्चलिता भ्रान्ताः, अभिमानोऽभिनिवेशो मोहोऽशानं तावेव भूतौ ताभ्यां क्रियया तदुक्तानुष्ठाननिराकृत्या हीलयन्तः, अथवा 'क्रियया' पाठनाकरणेन, हा! हा ! दुःखानि न ग्न्न्य्न्ति॥ 16 ॥ 17 ॥ इयराण ठक्कुराणवि आणाभंगेण होइ मरणदुहं । . किं पुण तिलोयपहुणो जिणिंददेवाहिदेवस्स ? ॥ 99 ॥ Page #37 -------------------------------------------------------------------------- ________________ 30 shisypyrnnN| [इतरेषां राज्ञामप्याज्ञाभङ्गेन भवति मरणदुःखम् । किं पुनस्त्रिलोकीप्रभोजिनेन्द्रदेवाधिदेवस्य ? ॥ ] इतरेषामपि सामान्यानां ठक्कुराणां राशामाज्ञाभङ्गेन भवति मरणदुःखम्, कि पुनस्त्रिलोकप्रभोजिनेन्द्रदेवाधिदेवस्य पाशाभङ्गेन, तत्खण्डने हि अनन्तमरणसंभवात् ? ॥ 8 ॥ * जगगुरुजिणस्स वयणं सयलाण जियाण होइ हियकरणं । ता तस्स विराहणया कह धम्मो कह णु जीवदया ? ॥ 99 ॥ [ जगद्गुरुजिनस्य वचनं सकलानां जीवानां भवति हितकरणम् । तस्मात्तस्य विराधनया कथं धर्मः कथं नु जीवदया ? ॥ ] ' जगद्गुरोजिनेन्द्रस्य वचनमागमः सकलानां जीवानां भवति हितकरणम् । तस्मात् तस्य विराधनया कथं धर्मः साधुश्रावकसंबन्धी ? कथं नु केन प्रकारेण जीवदया, तस्या अर्हदुक्त्यैव साध्यत्वात् ? ॥ 6 ॥ किरियाइ फुडाडोवं अहियं साहंति आगमविहूणं । मुद्धाण रंजणत्यं सुद्धाण हीलणवाए ॥ 100 ॥ [क्रियायाः स्फुटाटोपमधिकं कथयन्त्यागमविहीनम् । मुग्धानां रञ्जनार्थ शुद्धानां हेलनार्थम् ॥ ] क्रियाया अनुष्ठानस्य स्फुटाटोपमिवाडम्बरमित्यर्थः, अधिक स्वमतिकल्पितं साधयन्ति प्ररूपयन्ति केऽपि, यथा 'पुष्पनैवेद्यादिपूजानिषेधं, विधिनाऽविधिना वा सामायिकादिकरणम् , श्राद्धस्यापि मुण्डितमस्तकत्वं षट्रपदिकादिरक्षायै कार्यम्, इत्यादि स्थापयन्ति । किंमूतम् । आगमविहीनम् , पूष्पपूजायाः श्रीवीरेण कारितत्वात्, नैवे. द्यादि गीतार्थाचीर्णम् ; अविधिकरणं च महादोषाय "जो' जहवायं न कुणै" इत्यादयुक्तेः; श्राद्धस्य शिरोमुण्डनं दशमप्रतिमाया अर्वाग् न श्रूयते, तत्कृतौ लाघवोत्पत्तेः, इत्याद्यागमबाधितम् । किमर्थम् । मुग्धानां जनानां रञ्जनार्थम् , शुद्धप्ररूपकानां हीलनार्थम् ॥ 10 ॥ जो देइ सुद्धधम्म सो परमप्पा जयम्मि न हु अन्नो । किं कप्पदुमसारसो इयरतरू होइ कैयावि ? ॥ 101 ॥ 1 यो यथावादं न क्रोति। Page #38 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । [ यो ददाति शुद्धधर्म स परमात्मा जगति नैवान्यः । किं कल्पद्रुमसदृश इतरतरुर्भवति कदापि ? ॥ ] यः साध्वादिर्ददातिशुद्धधर्म स परमात्मेवातिवल्लभ इव सर्वोपकारार्हः, जगति नैवान्यस्तत्समः । किं कल्पद्रुमसदृशोऽन्यतरुः सहकारादिर्भवति कस्मिन्नपि काले ? ॥ 101 ॥ जे अमुणियगुणदोसा ते कह विबुहाण हुंति मज्झत्था । . अह तेवि हु मज्झत्था ता विसामयाण तुल्लत्तं ॥ 102 ॥ [येऽज्ञातगुणदोषास्ते कथं विबुधानां भवन्ति मध्यस्थाः ? / अथ तेऽपि हि मध्यस्थास्तदा विषामृलयोस्तुल्यत्वम् ॥ ] येऽमुणितगुणदोषास्ते कथं विदुषां भवन्ति मध्यस्थाः-मध्यस्थतया संमता इत्यर्थः ? / मध्यस्था हि ये, ते गुणिषु प्रीतिं दधति, दुष्टेषु चोपेक्षां कुर्वन्ति । यदि तेऽपि गुणदोषानभिक्षा अपि माध्यस्थ्यभाजः, 'ता' तर्हि विषामृतयोस्तुल्यत्वम् ॥ 102 ॥ मूलं जिणिंददेवो तव्वयण गुरुजणं महासुयण । सेसं पावट्ठाणं परमप्पणयं च वज्जेमि ॥ 103 ॥ / मूलं जिनेन्द्रदेवस्त गुरुजनो महासुजनः । शेषः पापस्थानं परमात्मीयं च वर्जयामि ॥ ] मूलमाश्रयो ममाईन् , तथा, तद्वचन तत्प्रणीतो धर्मः, तथा, गुरुजनः सुजनः, नपुंसकत्वं प्राकृतत्वात्, अर्हन्तं धर्म सुगुरुं caashryaamiityrthH| शेषमेभ्योऽन्यद् यत् पापस्थानं मिथ्यात्वादि परं परतीर्थिकसंबन्धिकम, 'अप्पणयं' इति आत्मीयकं कुलक्रमायातं गोत्रदेवीपूजन-पार्श्वस्थनमनाऽविधिप्ररूपणादि वर्जयामि ॥ 10 ॥ अम्हाण रायरोसं कस्सुवरि इत्थ नत्थि गुरुविसे। जिणआणरया गुरुणो धम्मत्थं सेस वोसरिमो ॥ 104 ॥ [ अस्माकं रागरोषं कस्योपर्यत्र नास्ति गुरुविषये । जिनाज्ञारता गुरवो धर्मार्थ शेषान् व्युत्सृजामः ॥ ] अस्माकं रागरोषं समाहारानपुंसकत्वात् प्रीति-द्वेषौ कस्याप्युपरि अत्र जगति नास्ति गुरुविषये, केवलं जिनाक्षारता गुरवो धर्मार्थ 'प्रङ्गी Page #39 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । क्रियन्ते' इति शेषः । upa0 देवान् निर्दोषान् , प्रोक्तं च धर्ममङ्गीकुर्मः । शेषानेतद्विपरीतान् व्युत्सृजामः ॥ 104 ॥ नो अप्पणा पराया गुरुणो कैयावि हुंति सुद्धाणं । जिणवयणरयणमंडणमंडिय सव्वेवि ते सुगुरू ॥ 105 ॥ * [नो आत्मीयाः परकीया गुरवः कदापि भवन्ति शुद्धानाम् । जिनवचनरत्नमण्डनमण्डिताः सर्वेऽपि ते सुगुरवः ] नो नैव आत्मीयाः परकीया वा गुरवः कदापि भवन्ति शुद्धानाम् । 'एते हि अस्मत्पूर्वजाहतास्तेन यादृशास्तादृशा वा भवन्तु, एतत्पार्श्व एव बतायुच्चारः कार्यः, वस्त्रपात्रादि वा एतेभ्य एव दयम् , इति विभागो न कल्पते । किं तर्हि । जिनवचनरत्नमण्डनमण्डिता ये, सर्वेऽपि ते स्वगुरवः ॥ 10 ॥ बलिकिज्जामो सज्जणजणस्स सुविसुद्धपुन्नजुत्तस्स । जस्स लहु संगमेणं विसुद्धबुद्धी समुल्लसइ ॥ 106 ॥ [ बलीक्रियामहे सज्जनजनस्य सुविशुद्धपुण्ययुक्तस्य । ... यस्य लघु संगमेन विशुद्धबुद्धिः समुल्लसति ॥ ] वयं बलिक्रियामहे सजनजनस्य सुगुरोः सुविशुद्धेन पुण्येन श्रुतचारित्ररूपेण युक्तस्य, यस्य संगमेन लघु शीशुद्धबुद्धिर्धर्मकरणोद्यमः समुल्लसति ॥ 106 ॥ अज्जवि गुरुणो गुणिणो सुद्धा दीसंति तडयडा केइ । परं जिणवल्लहसरिसो पुणोवि जिणवल्लहो चेव ॥ 107 ॥ [ अद्यापि गुरवो गुणिनः शुद्धा दृश्यन्ते क्रियाकठोराः । परं जिनवल्लभसदृशः पुनरपि जिनवल्लभ एव ॥ ] अस्मिन्नपि काले गुरवो गुणिनो ज्ञानादियुक्ताः शुद्धाः शुद्धप्ररूपकाः साक्षाद् वीक्ष्यन्ते । 'तडयडा' इति देश्यत्वात् क्रियाकठोराः केऽपि कियन्तः । परं जिनवल्लभसदृशः पुनरपि जिनवल्लभ एव । स हि जिनेश्वरराचार्यदीक्षितोऽपि चैत्यवासं कटुविपाकं मत्वा संवेगात सुविहितशिरोमणिश्रीमदभयदेवसूरिपार्श्वमुपसंपन्नः ॥ 107 ॥ वयणेवि सुगुरुजिणवल्लहस्स केसिं न उल्लसइ सम्मं । अह कह दिणमाणतेयं उलुयाणं हरै अंधत्तं ? ॥ 108 ॥ Page #40 -------------------------------------------------------------------------- ________________ 33 सहिसयपयरणं । [ वचनेऽपि सुगुरुजिनवल्लभस्य केषां नोल्लसति सम्यक्वम् । अथ कथं दिनमणितेज उलूकानां हरत्यन्धत्वम् ? ॥ ] वचनात् सुगुरुजिनवल्लस्यापि केषाञ्चित् सम्यक्त्वं नोल्लसति । अत्र दृष्टान्तमाह 'अथ' इति पक्षान्तरे, दिनमणितेज उलूकानामन्धत्वं कथं केन प्रकारेण हरति ? ॥ 108 ॥ तिहुयणजणं मरतं दद्रूण नियंति जे. न अप्पाणं । विरमंति न पावाउ घिद्धी ! धिकृत्तणं ताण ॥ 109 ॥ [ त्रिभुवनजनं म्रियमाणं दृष्ट्वा पश्यन्ति ये नात्मानम् । . विरमन्ति न पापाद् धिग्धिग् धृष्टत्वं तेषाम् ॥ ] त्रिभुवनजनं म्रियमाणं दृष्ट्वा पश्यन्ति ये प्रमादिनो नात्मानम् । कथमेवम् ? / यतो विरमन्ति न पापाद् दुष्कर्मणः, तेषां धृष्टत्वं धिग् धिक् । तस्माद् धर्मप्रमादस्त्याज्य एव ॥ 106 ॥ सोएण कंदिऊणं कुट्टेऊणं सिरं च उरौयरं । अप्पं खिवंति नरए तंपि य धिद्धी कुनेहत्तं ॥ 110 ॥ [ शोकेन क्रन्दयित्या कुट्टयित्वा शिरश्चोरोहृदयम् । आत्मानं क्षिपन्ति नरके तदपि च घिधिक् कुस्नेहत्वम् ॥ ] शोकेनेष्टवियोगजेन क्रन्दयित्वा, कुट्टयित्वा शिर उरो हृदयमुदरं च, ततश्चात्मानं तिपन्ति नरके उपलक्षणत्वात् तिर्यग्गत्यादौ; तस्मादपि धिग् धिक् कुस्नेहत्वं मृतार्थे शिरःकुट्टनादि ॥ 110 ॥ एगंपि य मरणदुहं अन्नं अप्पावि खिप्पए नरए । एगं च मालपडणं अन्नं च लौडेण सिरघाओ ॥ 111 ॥ [ एकमपि च मरणदुःखमन्यदात्मापि क्षिप्यते नरके । एकं च मालपतनमन्यच्च लकुटेन शिरोघातः ॥ ] एकं प्रियमरणदुःखं तदर्थ शोकश्च प्रात्मानं क्षिप्यते (? ति) न्र्के। अत्रार्थे लौकिकदृष्टान्तः-एकं पुनर्मालात पतनम् , अन्यः पुनर्लकुटेन यष्ट्या शिरोघातः ॥ 111 ॥ संपइ दूसमकाले धम्मत्थी सुगुरुसावया दुलहा । नामगुरू नामसड्ढा सरागदोसा बहू अस्थि ॥ 112 ॥ Page #41 -------------------------------------------------------------------------- ________________ सट्ठिसयपयरणं । [संप्रति दुःषमाकाले धर्मार्थिनः सुगुरुश्रावका दुर्लभाः । / नामगुरवो नामश्राद्धाः सरागद्वेषा बहवः सन्ति ॥ ] संप्रति दुःषमाकाले धर्मार्थिनः सुगुरवः श्रावकाश्च दुर्लभाः, नाम्नैव गुरवो द्रव्याचार्याः, नाम्नैव श्राद्धाः सरागद्वेषा बहवः 'अस्ति' इत्यव्ययं सन्तीत्यर्थे ॥ 112 ॥ कहियपि सुद्धधम्म काहिवि धन्नाण जणइ आणंदं । मिच्छत्तमोहियाणं होइ रई मिच्छधम्मेसु ॥ 113 ॥ ( कथितोऽपि शुद्धधर्मः केषामपि धन्यानां जनयत्यानन्दम् । मिथ्यात्वमोहितानां भवति रतिमिथ्याधर्मेषु ॥ ) लिङ्गव्यत्यये कथितोऽपि शुद्धधर्मः केषामपि स्तोकानामेव धन्यानां जनयत्यानन्दम् , यतो मिथ्यात्वमोहितानां भवति रतिः स्वास्थ्यं मिथ्याधर्मेषु लोकादिधर्मेषु ॥ 113 ॥ इकपि महादुक्ख जिणसमयविऊण सुद्धहिययाणं । जं मूढा पावाइं धम्म भणिऊण सेवेति ॥ 11 ॥ ( एकमपि महादुःखं जिनसमयविदां शुद्धहृदयानाम् । यन्मूढाः पापानि धर्म भणित्वा सेवन्ते ॥ ) अर्हन्मतविदां शुद्धहृदामप्येकं महादुःखं यन्मूढा मिथ्यात्वमोहिताः पापानि अगम्यगमनवधादीनि 'धर्मः' इति भणित्वा सेवन्ते, यदाहुस्ते भागवते; " कामादुपागतां गच्छेदगम्यामपि yossitm। jitendriyo'pi तां त्यक्त्वा युज्यते स्त्रीवधेन स्ः॥" इत्यादि तथा, "द्वौ मासौ मत्स्यमांसेन" इत्यादि च । तथा, जैनम्मन्या अपि केचिद् 'यथा कथञ्चित् साधुभ्यो देयम् , लिङ्गमात्रमेव च वन्द्यम्' इत्याद्युक्त्वा प्राधाकर्मिकदानासंयतभक्त्यादिकमपि धर्मतया कारयन्ति ॥ 114 ॥ थोवा महाणुभावा जे जिणवयणे रमंति संविग्गा । तत्तो भवभयभीया सम्मं सत्तीइ पालंति ॥ 115 ॥ (स्तोका महानुभावा ये जिनवचने रमन्ते संविग्नाः । ततो भवभयभीताः सम्यक्त्वं शत्या पालयन्ति ॥ ) Page #42 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । स्तोका महानुभावा महासत्त्वाः सन्ति येऽर्हदुक्तौ रमन्ति ( ? न्ते) रतिं कुर्वन्ति तद्वचनं शृण्वन्तीत्यर्थः । kiM0 / संविग्नाः संवेगशालिनः । ततस्तेभ्यः शुश्रूषकेभ्यः सकाशाद् ये भवभयभीताः सन्तः स्वशक्त्यनुसारेण सम्यक्त्वं पालयन्ति ते स्तोकाः, शुश्रूषाया निह्नवादिष्वपि सत्त्वात् । कोऽर्थः ? |ये जिनवचःशुश्रूषन्ति तेऽल्पाः, तेभ्योऽपि सम्यक्त्वधारकाः स्तोकाः ॥ 11 ॥ सव्वंगपि हु सगडं जह न चलै इक्कबडहिलरहिये । तह धम्मफडाडोवं न चलै सम्मत्तपरिहीणं ॥ 116 ॥ ( सर्वाङ्गमपि खलु शकटं यथा न चलत्येककीलिकारहितम् । तथा धर्मस्फटाटोपो न चलति सम्यक्त्वपरिहीनः ॥ ) सर्वाङ्गयुक्तमप्यनो यथा न चलति, एका चासौ 'बडहिला' च लोकप्रसिद्धौ धूर्मूले कीलिकाविशेषस्तया रहितम्, तथा धर्माडम्बरः, नपुंसकत्वं प्राकृतशैल्या, न चलति सम्यक्त्वपरिहीनः ॥ 116 ॥ न मुणंति धम्मतत्तं सत्थं परमत्थगुणहिय अहियं । बालाण ताण उवरि कह रोसो मुन्निय्ध्म्मान्न्?॥117॥ ( न जानन्ति धर्मतत्त्वं शास्त्रं परमार्थगुणहितमधिकम् । बालानां तेषामुपरि कथं रोषो ज्ञातधर्मणाम् ? ॥ ) न मुणन्ति धर्मरहस्यम् , तथा, शास्त्रं न जानन्ति । किंभूतं शास्त्रम्, अधिकं यथा भवत्येवं परमार्थगुणानां ज्ञानादीनां हितम् । तेषां बालानामुपरि को रोषो मुणितधर्माणाम् ? प्रत्युतानुकम्पैव भवति ॥ 117 ॥ अप्पावि जाण वयरी तेसिं कह होइ परजिए करुणा । चोराण बंदियाण य दिलुतेणं मुणेयव्वं ॥ 118 ॥ ( आत्मापि येषां वैरी तेषां कथं भवति परजीवे करुणा । चौराणां बन्दिनां च दृष्टान्तेन ज्ञातव्यम् ॥ ) स्वजीवोऽपि, आस्तामन्यः, येषां वैरी इव, जानन्तोऽपि कदाग्रहास्ता उत्सूत्रोक्त्यादिनाऽऽत्मानमपि नरकं प्रापयन्ति, तेषामात्मशत्रूणां कथं भवति परजीवे उपदेश्ये करुणा । चौराणां तथा बन्दिकानां, ये बलादन्यान् गृहीत्वा धनार्थ बन्दीकुर्वन्ति तेषां दृष्टान्तेन मुणितव्यमेतत् पूर्वोक्तम् । ते हि प्राक् स्वमरणमङ्गीकृत्य ततोऽन्यान् प्रहरन्तीति ॥ 11 ॥ Page #43 -------------------------------------------------------------------------- ________________ shisypyrnnN| - जे रजधणाईणं कारणभूया हवंति वावारा । तेवि हु ऐपावजुया धन्ना छडंति भवभीया ॥ 119 ॥ (ये राज्यधनादीनां कारणभूता भवन्ति व्यापाराः। तानपि खल्वतिपापयुतान् धन्या मुञ्चन्ति भवभीताः ॥ ) ये राज्यधनादीनां हेतुभूता व्यापाराः शत्रुहनन-राज्यसेवा-कृषिवाणिज्यादयस्तानपि, 'हुः' निश्चये, धन्याश्छर्दयन्ति भवभयभीताः सन्तो य्त्स्तेऽतिपाप्युताः॥11॥ बीया य सत्तरहिया धणसयणाईहिं मोहिया लुद्धा। सेवंति पावकम्मं वावारे उयरभरणटे ॥ 120 ॥ (द्वितीयाश्च सत्त्वरहिता धनस्वजनादिभिर्मोहिता लुब्धाः । सेवन्ते पापकर्म व्यापारे उदरभरणार्थे ॥ ) पूर्वोक्तमहासत्त्वेभ्योऽन्ये निःसत्त्वा धनार्जनस्वजनरक्षणादिभिर्मोहितास्त एव लुब्धा लोभवन्तः सेवन्ते पापकर्म कृष्यन्धितरण-देशान्तरयान-कर्मादानसेवा दिदुष्कर्म । कस्मिन् ? / व्यापारे उरदभरणार्थरूपे नोपकारायेत्यर्थः ॥ 120 ॥ तैयाहमाण अहमा कारणरहिया अनाणगव्येण । जे जति उस्सुत्तं तेसिं धिद्धित्थु पंडित्ते ॥ 121 ॥ ( तृतीया अधमानामधमा कारणरहिता अज्ञानगर्वेण । ये जल्पन्त्युत्सूत्रं तषों धिरधिगस्तु पाण्डित्यम् ॥ ) तृतीया अधमानामप्यधमाः सन्ति ये धनार्जनादिहेतुरहिता जल्पन्त्युत्सूत्रमशानगर्वेण । तेषां पाण्डित्यं धिर धिगस्तु, यदकारणमपि दुर्गतिं नयति ॥ 12 ॥ जं वीरजिणस्स jio mriybhvussuttlesdesnno| सागरकोडाकोडिं हिंडइ ऐभीमभवगहणे ॥ 122 ॥ ( यद् वीरजिनस्य जीवो मरीचिभवोत्सूत्रलेशदेशनतः । सागरकोटाकोटीहिण्डत्यतिभीमभवगहने ॥ ) यद् वीरजिनस्य जीवो मरीचिभवे उत्सूत्रलेशदेशनतः सागरोपमकोटाकोटि हिण्डति भ्रमति अतिभीमभवगहने ॥ 122 ॥ Page #44 -------------------------------------------------------------------------- ________________ सढिसयपयरणं । ता जे इमपि वयणं वारं वारं सुणित्तु समयम्मि । दोसेण अवगणित्ता उस्सुत्तपयाइं सेवंति ॥ 123 ॥ ( तस्माद् ये इदमपि वचनं वारं वारं श्रुत्वा समये । द्वेषेणावगणय्योत्सूत्रपदानि सेवन्ते ॥ ) ततो ये इदं पूर्वोक्तं वचनं वारं वारं श्रुत्वा समये आवश्यकनियुक्त्यादौ दोषेणाभिनिवेशरूपेणावगणय्य उत्सूत्रपदानि सेवन्ते, करणद्वारा जल्पन्ति च ॥ 123 ॥ ताण कहं जिणधम्मं कह नाणं कह दुहाण वेरग्गं । कूडाभिमाणपंडियनडिया बुडंति नरयम्मि ॥ 124 ॥ ( तेषां कथं जिनधर्मः कथं ज्ञानं कथं दुःखेभ्यो वैराग्यम् ? / कूटाभिमानपाण्डित्यनटिता ब्रुडन्ति नरके ॥ ) तेषां कथं जिनधर्मः, कथं ज्ञानं सद्बोधः, कथं दुःखेभ्य उद्वेजनम् ? / तर्हि किं भ्व्ति?| कूटोऽभिमानो यत्र तच्च तत् पाण्डित्यं च तेन नटिता विडम्बिता ब्रुडन्ति नरके ॥ 124 ॥ मा मा जपह बहुयं जे बद्धा चिक्कणेहिं कम्मेहिं । सव्वेसि तेसि जायै हिउवएसो महादोसो ॥ 125 ॥ ( मा मा जल्पत बहु ये बद्धाश्चिक्कणैः कर्मभिः । सर्वेषां तेषां जायते हितोपदेशो महाद्वेषः ॥ ) 'मा मा' इति निषेधे, जल्पत बहुकं हितोपदेशम् । कुतः 1 / ये बद्धाश्चिक्कणैर्निबिडैः कर्मभिः सर्वेषां तेषां जायते हितोपदेशो महादोषो द्वेषः श्रीमे घडे निहितं' इत्यादिको महादोषो वा ॥ 125 ॥ हिययम्मि जे कुसुद्धा ते किं बुझंति धम्मवयणेहिं ? / ता ताण कए गुणिणो निरत्थयं दमिहिं अप्पाणं ॥ 126 ॥ ( हृदये ये कुशुद्धास्ते किं बुध्यन्ते धर्मवचनैः । / तस्मात् तेषां कृते गुणिनो निरर्थकं दमयन्त्यात्मानम् ॥ ) हृदये कुशुद्धाः कदाग्रहादिदोषयुक्तास्ते किं बुध्यन्ते शुद्धवचनैराग1 आमे घटे निहितम् । Page #45 -------------------------------------------------------------------------- ________________ 38 सहिसयपयरणं । मोक्तिभिः ? / 'ता' तस्मात् तेषां कृते गुणिनो दमयन्ति तत्प्रतिबोधप्रयासेनात्मानं स्वम् ॥ 126 ॥ - - दूरे करणं दूरम्मि साहणं तह पभावणा दूरे । जिणधम्मसदहावि तिक्खदुक्खाई निट्ठवै ॥ 127 ॥ [ दूरे करणं दूरे साधनं तथा प्रभावना दुरे । जिनधर्मश्रद्धापि तीक्ष्णदुःखानि निष्ठापयति ॥ ] करणं दूरे चतुर्धा धर्मस्य वर्तते, तथा प्रसाधनं वाचा भणनं दूरे, तथा, प्रभावना " पवियणी धम्मकही" इत्येवंविधप्रभावकाञ्चिताहन्मतमहिमा दूरे । किं तर्हि ? / जिनधर्मश्रद्धानमपि तीक्ष्णदुःखानि निष्ठापयति, इलापुत्रवत् ॥ 127 / / कैया होही दिवसो जइया सुगुरूण पायमूलम्मि । उस्सुत्तलेसविसलवरहिओ णिसुणेमि जिणधम्म ॥ 128 ॥ [कदा भविष्यति दिवसो यदा सुगुरूणां पादमूले । उत्सूत्रलेशविषलवरहितः श्रोष्यामि जिनधर्मम् ? ॥ ] कदा कस्मिन् काले भविष्यति स दिवसो दिनं, पक्षाधुपलक्षणम्, यदा सुगुरुपादमूले स्थितोऽहं जिनधर्म निशृणोमि, " वर्तमानसामीप्ये वर्तमानवद्वा" इति वचनात् श्रोष्यामि । किंभूतः सन् । उत्सूत्रलेशविषलवरहितः ॥ 128 ॥ दिहावि केवि गुरुणो हियए न रमंति मुणियतत्ताणं । केवि पुण अदिवञ्चिय स्मंति जिणवल्लहो जेम ॥ 129 ॥ [दृष्टा अपि केऽपि गुरवो हृदये न रमन्ते ज्ञाततत्त्वानाम् । केऽपि पुनरदृष्टा एव रमन्ते जिनवल्लभो यथा ॥ ] दृष्टा अपि, प्रास्ता (? सताम् ) श्रुताः, केऽपि गुरवः सामाचारीदक्षा हृदि न रमन्ते मुणिततत्त्वानाम् । तत्त्वज्ञास्तु जानन्ति यन्नैकाकि झानं सुगुरुताहेतुः, केवला क्रिया वा, किन्तु शानक्रिये द्वे अपि संवेगयुते सुगुरुताकारणं भ्व्त्ः। दृश्यमानेषु क्वचित् संवेगाभावः, क्वचित् क्रियाऽभावः, क्वचित् श्रुताभाव इति संतोषाय न तेषाम् । केऽपि पुनरदृष्टा एव तच्चरितश्रुत्या रमन्ते । क इव ? / जिनवल्लभो यथा ॥ 126 ॥ 1 प्रावचनिकः ध्र्म्क्थो। Page #46 -------------------------------------------------------------------------- ________________ 36 सहिसयपयरणं । 36 अजिया ऐपाविट्ठा सुद्धगुरू जिणवरिंदतुल्लत्ति । जो इह एवं मन्नै सो विमुहो सुद्धधम्मस्स ॥ 130 ॥ [अजिता अतिपापिष्ठाः शुद्धगुरवो जिनवरेन्द्रतुल्या इति । य इहैवं मन्यते स विमुखः शुद्धधर्मस्य ॥ ] अजिताः षड्जीववधनिरपेक्षा अत एवातिपापिष्ठा ये भवन्ति तेऽपि शुद्धगुरवो गौतमादिकल्पा अथवा जिनवरेन्द्रतुल्या इत्येवं यः कोऽप्यविवेकलुप्तदृगिह मन्यते स विमुखः पराङ्मुखः शुद्धधर्मस्य ॥ 130 ॥ जो तं वंदसि पुजसि वयणं हीलेसि तस्स रागेण । ता कह वंदसि पुज्जसि जणवायटींपि न मुणेसि ॥ 131 ॥ [यं त्वं वन्दसे पूजयास वचनं हेलयसि तस्य रागेण । तदा कथं वन्दसे पूजयसि जनवादस्थितिमपि न जानासि ॥ ] "व्यत्ययोऽप्यासाम्" इत्युक्तेद्वितीयार्थे प्रथमा,ततोयं जिनं त्वं वन्दसे, तथा पूजयसि, तस्यैव चाहतो वचनमागमरूपं हीलयसि रागेण प्रस्तावात्स्वगुरुप्ररूपितोत्सूत्रादिष्टिरागण । 'ता' तर्हि कथं त्वं वन्दसे पूजयसि वा ? / 'किम्' इत्याध्याहार्यम् । किं जनवादस्थितिमपि लोकोक्तिव्यवहारमपि न जानासि ? ॥ 13 ॥ का सा स्थितिरित्याहलोएवि इमं सुणियं जो आराहिज्जइ सो न कोविज्जा । मनिज तस्स वयणं जै इच्छसि इच्छियं काउं ॥ 132 ॥ [ लोकेऽपीदं श्रुतं यमाराधयेत् तं न कोपयेत् । मन्येत तस्य वचनं यदीच्छसीप्सितं कर्तुम् ॥ ] लोकेऽपीदं श्रुतम् , आस्तां लोकोत्तरे, यमाराधयेद् राजादिकं तं न कोपयेत्, मानयेत् तस्य वचनमाशारूपम् , यदि चेदिच्छसि ईप्सितं स्वहितमनुष्ठातुम् ॥ 132 ॥ दूसमदंडे लोए सुदुक्खसिद्धम्मि दुक्खउदयम्मि । धन्नाण जाण न चलै सम्मत्तं ताण पणमामि ॥ 133 ॥ दुःषमादण्डे लोके सुदुःखसिद्धे दुःखोदये । धन्यानां येषां न चलति सम्यक्त्वं तान् प्रणमामि ॥ ] Page #47 -------------------------------------------------------------------------- ________________ सट्ठिसयपयरणं । दुःषमैव पञ्चमारक एव दण्डयत्यासीकरोत्यायुर्बलसंपन्मेधाद्यपहारेण लोकमिति दुःषमादण्डस्तस्मिल्लोके सांप्रतकालभाविजने, अतएव सुदुःखसिद्ध तीक्ष्णकृच्छनिष्पन्ने । पुनः किंभूते । दुःखानां मानसिकादीनां कष्टानामुदयो यत्र तस्मिन् । ईदृशेऽपि लोके धन्यानां येषां सम्यक्त्वं न चलति, अस्मिन् काले हि सम्यक्त्वस्य दुर्लभत्वात्, ततस्तान् प्रणमामि ॥ 133 ॥ नियमइअणुसारेणं ववहारनएण समयबुद्धीए । कालक्खित्ताणुमाणे परिक्खिओ जाणिओ सुगुरू ॥ 134 ॥ तहवि हु नियजडयाए कम्मगुरुत्तस्स नेय वीस्सिमो। धन्नाण कयत्थाणं सुद्धगुरू मिलै पुन्नेहिं ॥ 135 ॥ अहयं पुणो अधन्नो ता जै पत्तो य अह न पत्तो य । तहवि हु मह सो सरणं संपइ जो जुगप्पहाणगुरू ॥ 136 / / [निजमत्यनुसारेण व्यवहारनयेन समयबुद्धया । कालक्षेत्रानुमानेन परीक्षितो ज्ञातः सुगुरुः ॥ . तथापि खलु निजजडतां कर्मगुरुत्वं नैव विश्वसिमः । धन्यानां कृतार्थानां शुद्धगुरुर्मिलति पुण्यैः ॥ अहकं पुनरधन्यस्तस्माद्यादि प्राप्तश्वाथ न प्राप्तश्च । तथापि खलु मम स शरणं संप्रति यो युगप्रधानगुरुः ॥ ] निजमत्यनुसारेण, तथा " आलएणं विहारेणं ठाणंचंकमणेण य 1 सक्का सुविहिया गाउं भासा वेणइएण य ॥ 1 ॥ " इत्यादिना व्यवहारनयेन, तथा, "संव्वजिणाणं जम्हा बौसकुसीलेहिं वट्टए तित्थं" इत्यादिश्रुतसुबुद्धया, कालक्षेत्रानुमानेन सुगुरुर्धर्माचार्यः श्रीजिनपत्तिसूरिरूपः परीक्षितो विचारितस्तथा ज्ञातोऽवगतः । यद्यप्येवमस्ति तथापि, 'हुः' निश्चये, जडतायाः कर्मगुरुत्वस्य च नैव विश्वसिमः, यतो धन्यानां कृतार्थानां शुद्धगुरुमिलति पुण्यैरेव । ननु तर्हि 1 आलयेन विहारेण स्थानचक्रमणेन च । शक्याः सुविहिता ज्ञातुं भाषया वैनयिकेन च ॥ 1 ॥ 2 सर्वजिनानां यस्माद् बकुशकुशीलैवर्तते तीर्थम् । Page #48 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । तव किम् ? अहं पुनरधन्यो येन मे नाजनि प्राग् गुरुयोगस्ततो जातेऽपि तस्मिन् शङ्के 'ता' तस्माद् यदि प्राप्तः सोऽथचन प्राप्तस्तथापि मे भवतु शरणं स इति संप्रति काले यो युगप्रधानगुरुः ॥ 134 ॥ 135 ॥ 136 // जिणधम्म दुग्नेयं ऐसयनाणीहिं नज्जए सम्मं । तहवि हु समयढिईए ववहारणएण नायव्वं ॥ 137 ॥ [जिनधर्मो दुर्जेयोऽतिशयज्ञानिभिर्ज्ञायते सम्यक् । तथापि खलु समयस्थित्या व्यवहारनयेन ज्ञातव्यः ॥ ] जिनधर्मो दुर्शेयः, उत्सर्गापवादनिश्चयव्यवहारादिनयात्मकत्वात ततोऽतिशयज्ञानिभिश्चतुर्दशपूर्वधरादिभिर्ज्ञायते सम्यकस्थितत्वेन तथा , पि समयस्थित्या " उस्सग्गववायविऊ गीयत्थो निस्सओ य जो तस्स । अणगृहंतो विरिय असढो सव्वत्थ चारित्ते ॥ 1 ॥ " इत्यादिकया । तथा, "निच्छयो दुन्नेयं को भावो कम्मि वट्टए स्म्न्नो। ववहारो उ जुजै जो पुवविऊ चरित्तम्मि ॥ 1 ॥ " इत्यादिव्यवहारनयेन च वेदितव्योऽर्हद्धर्माराधकगुरुद्वारा जिनधर्मः ॥ 137 ॥ जम्हा जिणेहि भणियं सुयववहारं विसोहयंतस्स । जायै विसुद्धबोही जिणआणाराहगत्ताओ ॥ 138 ॥ ( यस्माजिनैर्भणितं श्रुतव्यवहारं विशोधयतः । जायते विशुद्धबोहिर्जिनाज्ञाराधकत्वात् ॥ ] यद् यस्माज्जिनैणितं श्रुतव्यवहारं विशोधयतः श्रुतव्यवहारेण चारित्रशुद्धिं कुर्वतो जायते शुद्धा बोधिर्धर्मप्राप्तिः; केवलिनापि तस्याङ्गीकरणात् । कस्मात् ? / जिनाझाराधकत्वात् । जिनाज्ञा चैवम् ;-. 1 उत्सर्गापवादविद् गीतार्थों निश्रयश्च यस्तस्य । अगूहन् वीर्यमशठः सर्वत्र चारित्रे ॥ 2 ॥ 2 निश्चयतो दुर्शानः को भावः कस्मिन् वर्तते श्रमणः । व्यवहारतस्तु युज्यते यः पूर्वविच्चारित्रे ॥ 1 ॥ Page #49 -------------------------------------------------------------------------- ________________ सहिसयपयरणं । "जो जिणमयं पवजह ता मा ववहारनिच्छयं मुयह । ववहारनयच्छेए तित्थुच्छेओ जो भणिओ ॥ 1 ॥ "138 / / जे जे दीसंति गुरू समयपरिक्खाए ते न पुजंति । पुणमेगं सदहणं दुप्पसहो जाव जं चरणं ॥ 139 ॥ [ ये ये दृश्यन्ते गुरवः समयपरीक्षया ते न पूर्यन्ते । पुनरेकं श्रद्धानं दुष्पसहं यावद् यच्चरणम् ॥ ] ये ये दृश्यन्ते गुरवः संप्रति समयपरीक्षया ते न पूर्यन्ते परीक्षां न सहन्ते । पुनरेकं श्रद्धानं वर्तते । दुष्प्रसहो यावद् यद् यस्माचरणं प्रतिपादितमस्ति ॥ 136 ॥ ता एगो जुगपवरो मज्झत्थमणेहि समयदिट्ठीए । सम्मं परिक्खियव्यो मुत्तूणं पवाहहलबोल ॥ 140 ॥ [ तस्मादेको युगप्रवरो मध्यस्थमनोभिः समयदृष्टया । सम्यक्परीक्षितव्यो मुक्त्वा प्रवाहकलकलम् ॥ ] तस्मादेको युगप्रवरो मध्यस्थमनोभिः पुम्भिः समयं दृष्ट्वा निशीथव्यवहारादिश्रुतविचारणया सम्यक् प्रीक्स्स्न्नीय्ः। किं कृत्वा ? / मुक्त्वा प्रवाहकलकलम् ॥ 140 ॥ संपइ दसमच्छेरयनामायरिएहिं जणियजणमोहा । सुहधम्माउ निउणवि चलंति बहुजणपवाहाओ ॥ 141 ॥ [ संप्रति दशमाश्चर्यनामाचार्यैर्जनितजनमोहाः । शुभधर्मान्निपुणा अपि चलन्ति बहुजनप्रवाहात् ॥ ] संप्रति दुःषमायां दशमाश्चर्य चासंयतपूजालक्षणम्, नामाचार्याश्च लिङ्गमात्रोपजीविनः साधुक्रियाविकलाः सूरयस्तैर्दशमाचार्यैर्जनितो 'जण' इति प्राकृतजनोचितो मोहो येषां मध्यपदलोपात् ते जनितजनमोहा निपुणा अपिशुद्धधर्माञ्चलन्ति । कस्मात् ? / बहुजनप्रवाहात् 'वंशक्रमायाता भ्रष्टा अपि गुरवो मान्या एव' इत्यादिकात् ॥ 141 ॥ जाणिज्ज मिच्छदिट्ठी जे पडियालंबणाई गिण्हंति । जे पुण सम्मट्ठिई तेसिं मणो चडणपयडीए ॥ 142 ॥ 1 यदि जिनमतं प्रपद्यध्वं ततो मा व्यवहार-निश्चयौ मुश्चत । व्यवहारनयच्छेदे तीर्थच्छेदो यतो भणितः ॥ 1 ॥ Page #50 -------------------------------------------------------------------------- ________________ stttthisypyrnnN| [जानीत मिथ्यादृष्टीन् ये पतितालम्बनानि गृह्णन्ति । ये पुनः सम्यग्दृष्टयस्तेषां मनश्चटनपदिकायाम् ॥ ) जानीत मिथ्यादृष्टींस्तान ये पतितानां मार्गभ्रष्टपार्श्वस्थादीनां तच्छ्राद्वानां वालम्बनानि तदाचीर्णकुप्रवृत्तिबहुमानवस्तुपालाद्याचीर्णप्रपाकूपारामादिकरणरूपानि गृह्णन्ति । ये पुनः सम्यग्दृष्टयस्तेषां मनश्चित्तं चटनपदिकायां गुणस्थानारोहमार्गे भवति ॥ 132 ॥ सव्वंपि जए सुलहं सुवन्नरयणाइवत्थुवित्थारं । निच्च चिय मेलावं सुमग्गनिरयाण ऐदुलहं ॥ 143 ॥ ( सर्वोऽपि जगति सुलभः सुवर्णरत्नादिवस्तुविस्तारः । नित्यमेव मेलः सुमार्गनिरतानामतिदुर्लभः ॥ ) सर्वमपि जगति सुलभं सुवर्णरत्नादिवस्तुविस्तारं जानीत, किन्तु नित्यमेव मेलापकं सुमार्गनिरतानामतिर्दुलभम्, "दुल्लहो माणुसो जम्मो 143 ॥ अहिमाणविसोवसमत्थयं च थुव्वंति देव गुरुणो y। तेहिंपि जै माणो हा ही ! तं पुव्वदुच्चरियं ॥ 144 ॥ ( अभिमानविषोपशमार्थं च स्तूयन्ते देवा गुरवश्च । तैरपि यदि मानो हा ही ! तत् पूर्वदुश्चरितम् ॥ ) जात्यादिगर्वविषोपशमार्थमेव च मिथ्यात्वादिदोषोपशान्तये स्तूयन्ते, उपलक्षणत्वात् सेवादीनाम्, देवा गुरवश्च, तैरपि यदि मानो देवमानो ऽमत्पूर्वजकारितमिदम् , कोऽमुं विहायान्यत्र चैत्ये पूजादौ वर्तते ? मयि जीवति मत्कारितप्रतिमाने एव बल्यादि कार्यम्' इत्यादिकः, गुरुविषयमानोऽपि यथा तुल्येऽपि सोविहित्ये गुणवत्त्वे च स्वाहतगुरूणां बहुमाननं मत्सरादन्यावमाननम् , हा ही तत् पूर्वदुश्चरितम् ॥ 14 ॥ जो जिणआयरणाए लोओ न मिलेइ तस्स आयारे । हा हा मूढ ! करंतो अप्पं कह भणसि जिणपणयं ? ॥ 14 ॥ ( यो जिनाचरणया लोको न मिलति तस्याचारान् । हा हा mUr3ह ! कुर्वन्नात्मानं कथं भणसि जिनप्रणतम् ? ॥ ) 1 दुर्लभ मानुष्यकं ज्ञ्म्। Page #51 -------------------------------------------------------------------------- ________________ 4 सहिसयपयरणं । यः पार्श्वस्थादिजनो जिनोक्तेन आचरणया च न मिलति न संगच्छते, तस्याचारान् सामाचारीविशेषान् हा हा ! हे mUr3ह ! कुर्वन् कथमास्मानं भणसि जिनप्रणीतं जिनप्रणयं वा ? ॥ 145 ॥ जं चिय लोओ मन्नै तं चिय मन्नति सयललोयावि । जं मन्नै जिणनाहो तं चि मन्नति के विरला ॥ 146 ॥ ( यदेव लोको मन्यते तदेव मन्यन्ते सकललोका अपि । यद् मन्यते जिननाथस्तदेव मन्यन्ते के विरलाः ॥ ) यदेव स्वकल्पितादि लोक एकः कश्चित् पार्श्वस्थादिर्मन्यते तदेव मन्यन्ते सकला अपि निर्विवेकजनाः । यत्पुनर्मन्यते जिननाथोऽर्हन्, तदेव मन्यन्ते केस्पि विरला लघुकर्माणः, अनुश्रोतः प्रस्थितेभ्यः प्रतिश्रोतःप्रस्थिताल्पत्वात् ॥ 146 ॥ साहम्मियाउ अहिओ बंधुसुयाईसु जाण अणुराओ । तेर्सि नहु सम्मत्तं विन्नेयं समयनीईए ॥ 147 ॥ ( साधर्मिक दधिको बन्धुसुतादिषु येषामनुरागः । तेषां नैव सम्यक्त्वं विज्ञेय समयनीत्या । ) 66 साधर्मिकात् समधर्मिणोऽधिको बन्धुसुतादिषु येषामनुरागः, नैवं जानन्ति यथा- अन्नन्नदेसजाया अन्नन्नाहारवढियसरीरा । जिण सासणं पवन्ना सव्वे ते बंधवा भणिया ॥ 1 ॥ वित्थिन्नपाणासणखाइमेहिं पुप्फेहिं पत्तेहिं पुणष्फलेहिं । सुसावयाणं कर णिज्जमेयं कयंव जम्हा भरहाहिवेणं ॥ 2 ॥ " श्रीवीरस्वामिरामादिदृष्टान्ताश्च । तेषां नैव सम्यक्त्वं विज्ञेयम् । कया । समयनीत्या यागमयुक्त्या ॥ 47 ॥ जै जाणसि जिणनाहो लोयायारण पक्खओ हूओ । ता तं तं मन्नतो कह मन्नसि लोयमायारे ? ॥ 148 ॥ - 1 अन्यान्यदेशजाता अन्यान्याहारवर्धितशरीराः । जिनशासनं प्रपन्नाः सर्वे ते बान्धवा भणिताः ॥ 1 ॥ विस्तीर्णपानाशनखादिमभिः पुष्पैः पत्रैः पुनः फलैः । सुश्रावकाणां करणीयमेतत् कृतमिव यस्माद् भरताधिपेन ॥ 2 ॥ Page #52 -------------------------------------------------------------------------- ________________ सट्ठिसयपयरणं । ( यदि जानासि जिननाथो लोकाचाराणां पक्षतो भूतः । तदा त्वं तं मन्यमानः कथं मन्यसे लोकाचारान् ? ॥ ) यदि जानासि जिननाथो लोकाचाराणां पर्वादिषु जनसत्कारादिरूपाणां पक्षतो भूतो दूरस्थः, तर्हि त्वं भोः श्रोतः ! तमहन्तं मन्यमानः कथं मन्यसे लोकाचारान् ? / मकारोऽलाक्षणिकः ॥ 14 ॥ जे मन्नति जिणिदं पुणोवि पणमंति इयरदेवाणं । मिच्छत्तसंनिवायगघत्थाणं ताण को विज्जो ? ॥ 149 ॥ ( ये मत्वा जिनेन्द्रं पुनरपि प्रणमन्तीतरदेवान् । मिथ्यात्वसंनिपातग्रस्तानां तेषां को वैद्यः ? ॥ ) ये केचिद् मानयित्वाऽर्हदुक्तं धर्ममङ्गीकृत्य पूजादिना प्रणमन्तीतरदेवान हरिहरादीन् , तेषां मिथ्यात्वमेव संनिपातो वातपित्तश्लेष्मणामैक्याद् रोगविशेषस्तेन प्रस्तानां को वैद्यः को भाविभिषग् ? ॥ 14 ॥ एगो सुगुरू एगावि सावया चेइयाणि विविहाणि । तत्थ य जं जिणदव्वं परुप्परं तं न विचंति ॥ 150 ॥ ( एकः सुगुरुरेकेऽपि श्रावकाश्चैत्यानि विविधानि । तत्र च यज्जिनद्रव्यं परस्परं तद् न व्ययन्ते ॥ ) अपेरेवकारार्थत्वादेक एव सुगुरुः,सुगुरुता चास्य बाह्याडम्बरदर्शनेन तादृशलोकापेक्षया न तु पारमार्थिकी, एके एव नामश्रावकाः,तथाचैत्यानि विविधान्येकान्येव । तत्र च सुगुरुश्रावकचैत्यानामैक्येऽपि यज्जिनद्रव्यम्, उपलक्षणेन ज्ञानस्वसाधारणग्रहः, तत् परस्परं न विक्रीणन्ति अज्ञानावृताः सन्तो न व्ययन्ते । अन्यसाधर्मिककारितचैत्ये द्रव्यं सदपि न ददातीत्यर्थः ॥ 150 ॥ ते न गुरू नो सड्ढा न पूइओ होइ तेहिं जिणनाहो । मूढाणं मोहट्टिई सा नज्जइ समयनिउणेहिं ॥ 151 ॥ ( ते न गुरवो नो श्राद्धा न पूजितो भवति तैर्जिननाथः । मूढानां मोहस्थितिः सा ज्ञायते समयनिपुणैः ॥ ) यदुपदेशात् ते श्राद्धाभासास्तथा कुर्वन्ति ते न गुरवः । गुरवस्तु न स्वदाक्षिण्यादिना श्लिष्टं वदन्ति । तथा, न ते shraaddhaaH। न पूजितो भवति Page #53 -------------------------------------------------------------------------- ________________ सढिसयपयरणं । तैमियोमत्सरग्रस्तैर्जिननाथः, तत्पूजा हि मनःशान्तये क्रियते । किं तर्हि ? / मूढानां मोहस्थितिः सा तादृशी ज्ञायते समयनिपुणैः कुन्तलदेवीवत् ॥ 15 ॥ सो न गुरू जुगपवरो जस्स य वयणम्मि वट्टए भेओ । चियभवणसड्ढगाणं साहारणदव्वमाईणं ॥ 152 ॥ ( स न गुरुर्युगप्रवरो यस्य च वचने वर्तते भेदः । चैत्यभवनश्राद्धानां साधारणद्रव्यादीनाम् ॥ ) स गुरुर्युगप्रवरो न, यद्वचने वर्तते प्रवर्तते पार्थक्यं चैत्यभवनश्राद्धकानां साधारणद्रव्यादीनां च । मकारोऽलादाणिकः ॥ 152 ॥ संपइ पहुवयणेणवि जाव न उल्लसइ विहिविवेयरं । ता निबिडमोहमिच्छत्तगंठियादुट्ठमाहप्पं ॥ 153 ॥ ( संप्रति प्रमुवचनेनापि यावन्नोल्लसति विधिविवेकत्वम् । तावन्निबिडमोहमिथ्यात्वग्रन्थितादुष्टमाहात्म्यम् ॥ ) संप्रत्यपि दुःषमायामपि प्रभोर्जिनस्य वचनेन श्रुतेन यावन्नोल्लसति विधेर्देवस्वज्ञानस्वाहत्पूजादिकर्तव्यविशेषस्य विवेको विचारणा तद्भावो विधिविवेकत्वं, तावनिबिडमोहमिथ्यात्वग्रन्थितादुष्टमाहात्म्यम् ॥ 153 ॥ बंधणमरणभयाइं दुक्खाइं तिक्खाइं नेय दुक्खाई। दुक्खाणमिह निहाणं पहुवयणासायणाकरण ॥ 154 ॥ ( बन्धनमरणभयानि दुःखानि तीक्ष्णानि नैव दुःखानि । दुःखानामिह निधानं प्रमुवचनाशातनाकरणम् ॥ ) बन्धनमरणभयानि दुःखानि तीक्ष्णानि, तानि च नैव दुःखानि, अल्पकालभावित्वात् तेषाम् । किं तर्हि ? / दुःखानामिह जगति निधानं प्रभुवचनाशातनाकरणम् , "ओसायणमिच्छत्तं" इत्याधुक्तेः ॥ 154 ॥ पहुवयणविहिरहस्सं नाऊणवि जाव दीसए अप्पा । ता कह सुसावयत्तं जे चिनं धीरपुरिसेहिं ? ॥ 155 ॥ (प्रमुवचनविधिरहस्यं ज्ञात्वापि यावद् दृश्यत आत्मा । तदा कथं सुश्रावकत्वं यच्चीर्णं धीरपुरुषैः ? ॥ ) . 1 आशातनामिथ्यात्वम् । Page #54 -------------------------------------------------------------------------- ________________ सट्ठियपयरणं । 47 प्रभुवचनोक्तविधितत्त्वं " वंदे उभओकालंपि " इत्यादि ज्ञात्वा यावदात्मा दृश्यते प्रतिमापन्नश्रावकस्यात्मनः स्वरूपं विचार्यते, 'ता' तदा ' कह ' इति कुत्र सुभावकत्वं यच्चीर्ण धीरपुरुषैः कामदेवादिभिः ॥ 155 ॥ जोवि हु उत्तमसावयपयडीए चडणकरणासमत्थो । तहविहु पहुवयणकरणे मणोरहो मज्झ हिययस्मि ॥ 156 ॥ ( यद्यपि खत्तमश्रा वकपदिकायां चटनकरणासमर्थः । तथापि खलु प्रभुवचनकरणे मनोरथो मम हृदये ॥ ) यद्यपि ' हु' निश्चये उत्तमश्रावक परिपाट्यां चटनकरणे आरोहणविधानेऽसमर्थोऽहमस्मि, कालादिवैषम्यात् ; तथाप्यर्हदुक्तविधाने मनोरथो मम हृदये ऽअस्ति ' इति गम्यते ॥ 156 ॥ ता पहु ! पणमिय चलणे एकं पत्थेमि परमभावेण । तुहवयणरयणगहणे ऐलोहो हुज्ज मज्झ सया ॥ 157 ॥ ( तस्मात् प्रभो ! प्रणम्य चरणावेकं प्रार्थये परमभावेन । त्वद्वचनरत्नग्रहणेऽतिलोभो भवेद् मम सदा ॥ ) तस्माद् हे प्रभो ! अर्हन् श्रीजिनपत्तिसूरिगुरो वा, त्वच्चरणौ प्रणम्य एकमेव प्रार्थयामि परमभावेन, त्वद्वचनान्येव रत्नानीव रत्नानि तद्ग्रहणेऽतिलोभो मम भवेत् सदा ॥ 157 ॥ इह मिच्छवासनिक भावओ गलियगुरूविवेयाणं । अम्हाण कह सुहाई संभाविज्जंति सुमिणेवि ? ॥ 158 ॥ ( इह मिथ्यावास निकृष्टभावतो गलितगुरुविवेकानाम् । अस्माकं कथं सुखानि संभाव्यन्ते स्वप्नेऽपि ? ॥ ) इह दुष्षमाकाले मिथ्यावासेन मिथ्यात्ववासनया निकृष्टो विरूपो भावो मिथ्यावासनिकृष्टभावस्तस्माद् गलितगुरुविवेकानामस्माकं कथं सुखानि संभाव्यन्ते गण्यन्ते स्वप्नेऽपि ? ॥ 158 जं जीवियमित्तंपि ह धरेमि नामं च सावयाणंपि । तंपि पहु ! महाचोज्जं ऐविसमे दूसमे काले ॥ 159 ॥ 9 वन्दत उभयकालमपि । 1 Page #55 -------------------------------------------------------------------------- ________________ सट्ठिसयपयरणं । ( यज्जीवितमात्रमपि खलु धरामि नाम च श्रावकाणामपि । तदपि प्रभो ! महाश्चर्यमतिविषमे दुःषमे काले ॥ ) 5 यज्जीवितमात्रमपि धारयामि केनचिद् भङ्गकेन देशसंयतजीवितमात्रमपि स्फुटं धाइयामि च पुनः, यत् श्रावकाणां नामापि धारयामि तदपि प्रभो ! 'महाचोज्जं ' महदाश्चर्यमतिविषमे दुःषमाकाले ॥ 156 ॥ परिभाविऊण एवं तह सुगुरु ! करिज्ज अम्ह सामित्तं । पहुसामग्गिसुजोगे जह सहलं होइ मणुयत्तं ॥ 160 ॥ ( परिभाव्यैवं तथा सुगुरो ! कुर्या अस्माकं स्वामित्वम् । प्रभुसामग्रीसुयोगे यथा सफलं भवेद् मनुजत्वम् ॥ ) परिभाव्य चिन्तयित्वा एवं पूर्वोक्तम्, हे सुगुरो ! कुर्या विदध्या अस्माकं स्वामित्वम्, यथा प्रभुणाऽर्हता दुर्लभतयोक्ता सामग्री धर्म साधनोपस्कारः " चंत्तारि परमंगाणि दुल्लहाणि य जंतुणो " इत्यादिका तस्याः सुष्ठु योगः प्राप्तिस्तस्मिन् यथा सफलं रत्नत्रयाराधनफलकलितं भवति मनुजत्वम् ॥ 160 ॥ एवं भंडारियनेमिचंदरैयावि कवि गाहाओ । विहिमग्गरया भव्वा पढंतु जाणंतु जंतु सिवं । / 161 ॥ ( एवं भाण्डागारिकनेमिचन्द्ररचिता अपि कतिचिद् गाथाः । विधिमार्गरता भव्याः पठन्तु जानन्तु यान्तु शिवम् ॥ ) एवं पूर्वोक्तयुक्त्या भाण्डागरिकः स चासौ नेमिचन्द्रश्च सज्जनसुतः श्रीजिनेश्वरसूरेः पिता च तेन रचिताः कतिचित् गाथाः 160 माना: विधिमार्गरता भव्याः पठन्तु सूत्रतः, जानन्तु अर्थपरिज्ञानेन, ततश्चैतत्पाठपरिज्ञानाभ्यां यान्तु शिवम् । शिवशब्दोपादानं चावसानमङ्गलार्थम् ॥ 161 ॥ स्वस्मृतिबीजकमेतत् षष्टिशतप्रकरणस्य सद्वृत्तेः । लिखल्लेखकवदयं शिष्यः श्रीधवलचन्द्रगुरोः ॥ 11 ॥ इति श्रीषष्टिशतप्रकरणावचूरिः ॥ श्री श्री श्री ॥ 1 चत्वारि परमाङ्गानि दुर्लभानि च जन्तोः । Page #56 -------------------------------------------------------------------------- ________________ मुनिश्रीमोहनलालजी जैनग्रन्थमालाया प्राप्तव्यानि पुस्त्कानि॥ 1 सुरसुन्दरीचरिअं । प्राकृतभाषायां चतुःसहसूगाथाबद्धोऽयं ग्रन्थः । अनाधिकृतकथा सरलयाऽथ च सरसया भाषया प्र्तिपादिता। विषमस्थलेषु स्ण्स्कृत्प्र्यायैस्स्त्तिप्प्न्क्म्प्य्कारि। अनेकज्ञातव्यवृत्तान्तपरिपूर्णया संस्कृतभाषात्मिकया विस्तीर्णया प्रस्तावनया विभूपितम् । विद्वद्भिभूयः प्रशंसितम् । मूल्य साधारणपत्रात्मकस्य रूप्यकद्वयम् । उच्चपत्रात्मकस्य रूप्यकत्रयम् । 2 हरिभद्रसूरिचरित्रम् । सुप्रसिद्धजैनग्रन्थकारस्य हरिभद्रसूरेरितिहासविषयमद्यावधिसमुपलभ्यमानं समस्तमपि वृत्तं महता परिश्रमेण समासाद्य संकलितम् । ऐतिहासिकदृष्ट्यालिखितपिदं पुस्तकं प्रस्टतविषयेऽत्युपयुक्तताभद्वितीयतां च बिभर्ति, सुदृढपत्रेषु एदितस्याप्यस्य मूल्यं kevlmaannkctussttym| sptsNdhaanmhaakaavym|atr ऋषभनाथ-शान्तिनाथ-नेमिनाथपार्श्वनाथ-महावीरस्वामि-कृष्ण-रामचन्द्राणां सप्तानामपि महात्मनां विभिन्नघटनाशालीन्यापि चरित्राणि सशैरेव शब्दविन्यासैः प्रति पादितानीति विदुषामत्याश्चर्यकरोऽदृष्टपूर्वश्चायं ग्रन्थो महता :रिशमणापलभ्य संशोध्य च प्रकाशितः । विषमस्थलेषु टिप्पनना लकृतः । सुदृढपत्रेषु मुद्रितस्याप्यस्य मूल्यं केवलमष्टाणकाः । 4 गौतमीयमहाकाव्यम् । अस्मिन् महाकाव्ये गौतमाघेकादशगणधराणां वीरप्रभुपार्थे संशयच्छेदनानन्तरं प्रत्रज्यापर्यन्तं सम्पूर्णतया सुमनोहररीत्या चरितं प्रतिपादितमस्ति । मूल्यमष्टाणकाः । पार्श्वनाथ चरित्रम् । बहून्याचार्यः पार्श्वनाथचरितानि विरचितानि दृश्यन्ते तथाऽप्यस्य रचना हृदयंगमा । प्राप्तिस्थानम् मुनिश्रीमोहनलालजी जैन ग्रन्थमाला कार्यालय ठि, रामवाट जैन मन्दिर mu0 बनारस सिटी