________________
सट्ठिसयपयरणं ।
यस्मिन् पर्वणि पापनवम्यां छागमहिषलत्ता हन्यन्ते, तदपि पर्व श्राद्धाः पूजयन्ति पर्वोपचारात् तत् पर्व पूज्यं देवविशेषमित्यर्थः, हा ! हीला वीतरागस्येयम् ॥ ७६ ॥
२४
जोगिकुटुंबसामी संतो मिच्छत्तरोवणं कुणइ ) तेण सयलोवि वंसो पक्खित्तो भवसमुद्दम्मि || ७७॥ [ यो गृहकुटुम्बस्वामी सन् मिथ्यात्वरोपणं करोति ।
तेन सकलोऽपि वंशः प्रक्षिप्तो भवसमुद्रे ॥ ]
यो गृहकुटुम्बस्वामी सन् मिथ्यात्वस्थापनम् 'अत्रेदं नैवेद्यम, अत्र विवाहादावयं विधिः' इत्यादि करोति । तेन सकलोऽपि वंशः स्वात्मा च प्रक्षिप्तो भवान्धौ ॥७७॥
कुडचउत्थीनवमीइबारसीइपिंडदाणपमुहाई । मिच्छत्तभावगाई कुणंति तेर्सि न सम्मत्तं ॥ ७८ ॥ [ कुटचतुर्थी नवमीद्वादशीपिण्डदानप्रमुखाणि । मिथ्यात्वभावकानि कुर्वन्ति तेषां न सम्यक्त्वम् ॥ ]
कुडचतुर्थी लौकिकपर्वविशेषः 'करवा चउथि' इति प्रसिद्धिः, नवमी पूर्वोक्ता, द्वादशी वत्सद्वादश्यादिका, पिण्डदानं पितॄणाम्, प्रमुखशब्देन लौकिकलोकोत्तरसर्वमिथ्यात्वग्रहः, तानि मिथ्यात्वभावकानि मिथ्यात्वभावसूचकानि कुर्वन्ति ये, तेषां न सम्यक्त्वम् ॥७८॥
जह अइकलम्मि खुत्तं सगडं कंति केइ बुरिधवला । तह मिच्छाउ कुटुंबं इह विरला केड़ कट्ठेति ॥७९॥ [ यथाऽतिपङ्के मग्नं शकटं कर्षन्ति केचिद् धुर्यधवलाः ।
तथा मिथ्यात्वात्कुटुम्बमिह विरलाः केचित्कर्षन्ति ॥ ] यथाऽतिपङ्किलप्रदेशे मग्नं शकटं कर्षन्ति केचिद् धौरेयधवलाः प्रधानवृषभाः, तथा मिथ्यात्वात् कुटुम्बमिह जगति विरलाः केचित् कर्षन्त्युद्धरन्ति ॥ ७६ ॥
जह वदलेण सूरं महियलपयडंपि नेय पिच्छंति । मिच्छत्तस्स य उदए तहेव न नियंति जिणदेवं ॥ ८० ॥
[ यथा वादलेन सूरं महीतलप्रकटमपि नैव पश्यन्ति । मिथ्यात्वस्य चोदये तथैव न पश्यन्ति जिनदेवम् ॥ ]