________________
॥ अहम् ॥ श्रीनेमिचन्द्रभाण्डागारिकविरचितं
सटीकं
सट्ठिसय-पयरणं ।
॥ नमः सर्वविघ्नच्छिदे सर्वविदे श्रीपार्श्वनाथाय । इह प्राप्तसकलमानुष्यादिसामग्रीकेन पुंसा शानचारित्राधारभूते श्रीसम्यक्त्व एव प्राक् प्रवर्तितव्यमित्याकलय्य नेमिचन्द्रनामा श्रावकस्तदुपदेष्ट्रगीतार्थसंविग्नगुरुं परीक्षन् (? माणः) चिरस्य परिभ्रम्य तत्कालवर्त्तिसंविग्नगीतार्थमुनिजनानण्यं श्रीजिनपत्तिसूरिसुगुरुं लब्धवान् । ततस्तेभ्यो शातशुद्धदेवादितत्त्वः पराँश्च देवादितत्त्वेषु द्रढयनिद प्रकरणं चक्रे । तदाद्यगाथा
अरहं देवो सुगुरू सुद्धं धम्म च पंचनवकारो। धन्नाण कयत्थाणं निरंतरं वसह हिययम्मि ॥१॥ [ अर्हन् देवः सुगुरुः शुद्धो धर्मश्च पञ्चनमस्कारः ।
धन्यानां कृतार्थानां निरन्तरं वसति हृदये ॥]
॥ अरहं० ॥ इन्द्रादिदेवकृतां पूजामहतीत्यर्हन, अविद्यमानं रह एकान्तो यस्य वा स अरहाः, दीव्यति शिवे इति देवः, दीव्यति विजिगीषतेऽष्ट कर्माणीति देवः । तथा, गृणाति धर्मशास्त्रार्थमिति गुरुः, सुष्टु शोभनो गुरुः सुगुरुः, स च सविग्नो गीतार्थश्च । तथा, शुद्धो हिंसादिमलरहितो दुर्गतिपतजन्तुधरणाद् धर्मः । इह प्रथमार्थे द्वितीया। चः समुच्चये । तथा, पश्चानां परमेष्ठिनां नमस्कारः पञ्चनमस्कारः। धन्यानां पुण्यवताम्, कृतो ग्रन्थिभेदलक्षणोऽर्थो यैस्ते कृतार्थास्तेषां, हृदयेऽर्हदादयो निरन्तरं निवसन्ति ॥१॥
जइ न कुणसि तवचरणं न पढसि न गुणेसि देसि नो दाणं । ता इत्तियं न सकसि जं देवो एक अरहंतो ? ॥ २॥ [ यदि न करोषि तपश्चरणं न पठसि न गुणयसि ददासि नो दानम् । - तदैतावन्न शक्नोषि यद् देव एकोऽईन् ? ॥]