________________
२२
सट्ठियपयरणं ।
( लोकप्रवाहसमीरणोद्दण्डप्रचण्डचण्डलहर्या । दृढसम्यक्त्व महाबलरहिता गुरवोऽपि चलन्ति ]
लोकप्रवाहवायोरुद्दण्डा प्रचण्डा प्रौढा निबिडा चण्डा रौद्रा या लहरी वेगविशेषस्तया प्रेरिताश्चालिताः सन्तो दृढसम्यक्त्वमेव महद् बलं सामर्थ्य तेन रहिता गुरवोऽपि ऋद्धिकुलाद्यपेक्षया महान्तोऽपि हल्लन्ति चलन्ति वृक्षा इव ॥६८॥
जिणमयलवहीलाए जं दुक्खं पाउणति अन्नाणी ।
नाणीण तं सरिता भएण हिययं थरत्थरइ ||६९|| [ जिनमतलव हेलया यद् दुःखं प्राप्नुवन्त्यज्ञानाः । ज्ञानिनां तत् स्मृत्वा भयेन हृदयं कम्पते ॥ ]
जिनमतलव हीलयार्हच्छासनावहेलया यद् दुःखं कष्टं प्राप्नुवन्त्यज्ञानिनः, ज्ञानिनां तद् दुःखं स्मृत्वा भयेन हृदयं थरथरायते कम्पत इत्यर्थः ॥ ६६ ॥
रे जीव ! अन्नाणीण मिच्छद्दिट्ठीण नियसि किं दोसे ? । अप्पावि किं न याणसि नज्जइ कट्टेण सम्मत्तं ? ॥७०॥ [ रे जीव ! अज्ञानानां मिथ्यादृष्टीनां पश्यसि किं दोषान् ? | आत्मानमपि किं न जानासि ज्ञायते कष्टेन सम्यक्त्वम् ? ॥ ] रे जीव ! अज्ञानिनां मिथ्यादृष्टीनां 'नियसि' इति पश्यसि किं दोआत्मानमेव किं न जानासि ? त्वयापि ज्ञायते कष्टेनोपदेशसहस्रदानरूपेण सम्यक्त्वं याथातथ्येनार्हच्छासनम् ॥७०॥ मिच्छत्तमायरंतवि जे इह बंछंति सुद्धणिधम्मं ।
ते घत्थावि जरेण भुत्तुं इच्छंति खीराइं ॥ ७१ ॥ [ मिथ्यात्वमाचरन्तोऽपि य इह वान्छन्ति शुद्धजिनधर्मम् । तेस्ता अपि ज्वरेण भोक्तुमिच्छन्ति क्षीरादि ॥ ] मिथ्यात्वं कुदेवपूजनकुगुरूपास्त्यविधिधर्मकरणरूपमाचरन्तोऽपि ये इह वाञ्छन्ति शुद्ध जिनधर्मम्, ते ग्रस्ता अपि ज्वरेण, भोक्तुमिच्छन्ति क्षीरादि ॥७१॥
जह केवि सुकुलवहुणो सीलं मइलंति लंति कुलनामं । मिच्छत्तमायरंसवि वहति तह सुगुरुकेरतं ॥ ७२ ॥