________________
सढिसयपयरणं । ता जे इमपि वयणं वारं वारं सुणित्तु समयम्मि । दोसेण अवगणित्ता उस्सुत्तपयाइं सेवंति ॥१२३॥ ( तस्माद् ये इदमपि वचनं वारं वारं श्रुत्वा समये ।
द्वेषेणावगणय्योत्सूत्रपदानि सेवन्ते ॥) ततो ये इदं पूर्वोक्तं वचनं वारं वारं श्रुत्वा समये आवश्यकनियुक्त्यादौ दोषेणाभिनिवेशरूपेणावगणय्य उत्सूत्रपदानि सेवन्ते, करणद्वारा जल्पन्ति च ॥१२३॥
ताण कहं जिणधम्मं कह नाणं कह दुहाण वेरग्गं । कूडाभिमाणपंडियनडिया बुडंति नरयम्मि ॥१२४॥ ( तेषां कथं जिनधर्मः कथं ज्ञानं कथं दुःखेभ्यो वैराग्यम् ? ।
कूटाभिमानपाण्डित्यनटिता ब्रुडन्ति नरके ॥ ) तेषां कथं जिनधर्मः, कथं ज्ञानं सद्बोधः, कथं दुःखेभ्य उद्वेजनम् ? । तर्हि किं भवति?। कूटोऽभिमानो यत्र तच्च तत् पाण्डित्यं च तेन नटिता विडम्बिता ब्रुडन्ति नरके ॥१२४॥
मा मा जपह बहुयं जे बद्धा चिक्कणेहिं कम्मेहिं । सव्वेसि तेसि जायइ हिउवएसो महादोसो ॥१२५॥ ( मा मा जल्पत बहु ये बद्धाश्चिक्कणैः कर्मभिः ।
सर्वेषां तेषां जायते हितोपदेशो महाद्वेषः ॥) 'मा मा' इति निषेधे, जल्पत बहुकं हितोपदेशम् । कुतः १ । ये बद्धाश्चिक्कणैर्निबिडैः कर्मभिः सर्वेषां तेषां जायते हितोपदेशो महादोषो द्वेषः श्रीमे घडे निहितं' इत्यादिको महादोषो वा ॥१२५॥
हिययम्मि जे कुसुद्धा ते किं बुझंति धम्मवयणेहिं ?।
ता ताण कए गुणिणो निरत्थयं दमिहिं अप्पाणं ॥१२६॥ ( हृदये ये कुशुद्धास्ते किं बुध्यन्ते धर्मवचनैः ।।
तस्मात् तेषां कृते गुणिनो निरर्थकं दमयन्त्यात्मानम् ॥ ) हृदये कुशुद्धाः कदाग्रहादिदोषयुक्तास्ते किं बुध्यन्ते शुद्धवचनैराग१ आमे घटे निहितम् ।