________________
सढिसयपयरणं । तैमियोमत्सरग्रस्तैर्जिननाथः, तत्पूजा हि मनःशान्तये क्रियते । किं तर्हि ? । मूढानां मोहस्थितिः सा तादृशी ज्ञायते समयनिपुणैः कुन्तलदेवीवत् ॥१५॥
सो न गुरू जुगपवरो जस्स य वयणम्मि वट्टए भेओ । चियभवणसड्ढगाणं साहारणदव्वमाईणं ॥ १५२ ॥ ( स न गुरुर्युगप्रवरो यस्य च वचने वर्तते भेदः ।
चैत्यभवनश्राद्धानां साधारणद्रव्यादीनाम् ॥) स गुरुर्युगप्रवरो न, यद्वचने वर्तते प्रवर्तते पार्थक्यं चैत्यभवनश्राद्धकानां साधारणद्रव्यादीनां च । मकारोऽलादाणिकः ॥१५२॥
संपइ पहुवयणेणवि जाव न उल्लसइ विहिविवेयरं । ता निबिडमोहमिच्छत्तगंठियादुट्ठमाहप्पं ॥ १५३ ॥ ( संप्रति प्रमुवचनेनापि यावन्नोल्लसति विधिविवेकत्वम् ।
तावन्निबिडमोहमिथ्यात्वग्रन्थितादुष्टमाहात्म्यम् ॥ )
संप्रत्यपि दुःषमायामपि प्रभोर्जिनस्य वचनेन श्रुतेन यावन्नोल्लसति विधेर्देवस्वज्ञानस्वाहत्पूजादिकर्तव्यविशेषस्य विवेको विचारणा तद्भावो विधिविवेकत्वं, तावनिबिडमोहमिथ्यात्वग्रन्थितादुष्टमाहात्म्यम् ॥१५३॥
बंधणमरणभयाइं दुक्खाइं तिक्खाइं नेय दुक्खाई।
दुक्खाणमिह निहाणं पहुवयणासायणाकरण ॥ १५४ ॥ ( बन्धनमरणभयानि दुःखानि तीक्ष्णानि नैव दुःखानि ।
दुःखानामिह निधानं प्रमुवचनाशातनाकरणम् ॥ ) बन्धनमरणभयानि दुःखानि तीक्ष्णानि, तानि च नैव दुःखानि, अल्पकालभावित्वात् तेषाम् । किं तर्हि ? । दुःखानामिह जगति निधानं प्रभुवचनाशातनाकरणम् , "ओसायणमिच्छत्तं" इत्याधुक्तेः ॥१५४॥
पहुवयणविहिरहस्सं नाऊणवि जाव दीसए अप्पा ।
ता कह सुसावयत्तं जे चिनं धीरपुरिसेहिं ? ॥ १५५ ॥ (प्रमुवचनविधिरहस्यं ज्ञात्वापि यावद् दृश्यत आत्मा ।
तदा कथं सुश्रावकत्वं यच्चीर्णं धीरपुरुषैः ? ॥ ) . १ आशातनामिथ्यात्वम् ।