________________
सहिसयपयरणं । अर्हदाशारहितं यथा स्यादेवं देवद्रव्यं धान्यसंग्रह-क्षेत्रादिविधान-कल्पपाल-मात्सिकादिपापलोककलान्तरदानाद्यविधिना वर्धयन्तोऽपि मूढा भवाब्धौ ब्रुडन्ति । किंविधाः । मोहेन मोहनीयकर्मणाऽज्ञानिनो निर्विवेकाः । शुभस्थानेष्ववञ्चकवणिगादिषु कलान्तरप्रयोगं करोति जिनद्रव्यवृद्धये विवेकवानिति । तदुक्तम् “वेड्ढेइ य जिणव्वं विसुद्धभावो सयाकालं" इति। अमुं चोपायं विना जिनद्रव्यवृद्धिर्न भवति। तस्मादेवं वृद्धिः कर्तव्या पूर्वोक्तप्रकारेणेति षष्टिशतबृहवृत्तौ ॥१२॥
कुग्गहगहगहियाणं मुद्धो जो देइ धम्मउवएसं ।
सो चम्मासीकुक्कुरवयणम्मि खिबेइ कप्पूरं ॥ १३ ॥ [ कुग्रहग्रहगृहीतानां मुग्धो यो ददाति धर्मोपदेशम् ।
स चर्माशिकुर्कुरवदने क्षिपति कर्पूरम् ॥ ]
कुग्रहः स्वमतिकल्पितस्थापनं स एव ग्रहो भूतादिस्तेन गृहीतास्तेषां मूढो यो ददाति धर्मोपदेशं शुद्धधर्मप्ररूपणालक्षणम् , स चर्माशिकुर्कुरवदने क्षिपति कर्पूरमिव । तदुक्तम्
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥" रोसोवि खमाकोसो सुत्तं भासंतयस्स धन्नस्स । उस्सुत्तेण खमावि य दोस महामोहआवासो ॥१४॥ [ रोषोऽपि क्षमाकोषः सूत्रं भाषमाणस्य धन्यस्य ।
उत्सूत्रेण क्षमापि च दोषो महामोहावासः ॥ ]
रोषोऽपि, इह 'अपि' संभावने, स च संभाव्यते, प्रायः प्रावचनिकानां न तदुदयः, क्वचिदयोग्यदेशनानिषेधस्खलितचोदनादौ कृत्रिमः स चेद् भवति, सोऽपि तमाकोश एव । कस्य ?। सूत्रसंवादि भाषमाणस्य धन्यस्य । उत्सूत्रेण क्षमापि च दोषो दूषणम् । विभक्तिलोपोऽत्र । कि० महामोहस्यावास इव ॥१४॥
एक्कोवि न संदेहो जे जिणधम्मेण अस्थि मुक्खसुहं । तं पुण दुन्विन्नेयं अइउक्कडपुन्नरहियाणं ॥ १५ ॥
१ वर्धयति च निनद्रव्यं विशुद्धभावः सदाकालम् ।