________________
सहिसयपयरणं। इत्यौपम्ये, मिथ्यात्ववेश्यामुषिता लोका गतमपि न जानन्ति चारित्रधर्मस्य निधिं सम्यक्त्वमित्यर्थः ॥५॥
अथ लोकप्रवाहरूपकुलक्रमं निरस्यन्नाहलोयपवाहे सकुलक्कमम्मि जइ होइ मूढ ! धम्मुत्ति । ता मिच्छाणवि धम्मो, थका य अहम्मपरिवाडी ॥६॥ [ लोकप्रवादे स्वकुलक्रमे यदि भवति मूढ ! धर्म इति ।
तदा म्लेच्छानामपि धर्मः स्थिता चाधर्मपरिपाटिः ॥] निर्विवेकलोकस्य प्रवाहोऽविचारिता प्रवृत्तिस्तद्रूपे स्वकुलाचारे क्रियमाणे यदि भवति रे मूढ ! धर्मः। 'इति' वाक्यसमाप्तौ । तदा म्लेच्छानामपि किरातादीनां धर्मो भावी । प्रायस्तेऽपि स्वकुलकमरता एव । ततः किम् ? । 'थक्का'. इति देशीयभाषायां स्थिता, चः पवधारणे, पापपद्धतिः ॥ ६॥
लोयम्मि रायनीई नायं न कुलक्कमम्मि कइयावि । किं पुण तिलोयपहुणो जिणिंदधम्माहिरायम्मि ? ॥ ७॥ [ लोके राजनीतितिं न कुलकमे कदापि ।
किं पुनस्त्रिलोकीप्रभोजिनेन्द्रधर्माधिराज्ये ? ॥]
लोके हातमस्ति । किं तत् ? । राजनीतिर्न कुलक्रमेण कुलक्रमापेक्षया प्रवर्तत इति, कस्मिन्नपि काले, यतो वणिगादिरपि राज्यं प्राप्य न वाणिज्यादिस्वकुलक्रममपेक्षते । यथा नापितभूनन्दः कुलक्रमे न प्रवृत्त इति। किं पुनस्त्रिलोकप्रभोरर्हतो जिनेन्द्रधर्माधिराज्ये ?। 'जिणिंदधम्माहियारम्मि' इति पाठे जिनेन्द्रधर्मस्याधिकार इव राज्यव्यापार इव तस्मिन् कुलक्रमे हिंसादिरूपे प्रवृत्तिर्न युक्तेति ॥ ७॥
जिणवयणवियन्नूणवि जीवाणं जं न होइ भवविरई । ता कह अवियन्नूणं मिच्छत्तहयाण पासम्मि ? ॥८॥ [जिनवचनविज्ञानामपि जीवानां यन्न भवति भवविरतिः ।
तदा कथमाविज्ञानां मिथ्यात्वहतानां पार्श्वे ? ॥ ] जिनवचनविज्ञानामपि केषाञ्चित् कदाप्रहिणां यद् न जायते भवविरागो गोष्ठामाहिलादीनामिव, तत् कथमविज्ञानां मिथ्यात्वहतानां पार्श्व भवविरतिर्भवतीति ॥ ८॥