Book Title: Navgrah Arishta Nivarak Vidhan
Author(s): Balmukund Digambardas Jain
Publisher: Digambar Jain Pustakalay
Catalog link: https://jainqq.org/explore/032861/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ javagraha अरिष्ट निवारक विधान हकीम हजारीलाल कृत नर्मदा नदी तट सिद्ध जिनपूजा ब्र. पं. बनारसीदास उर्फदास कृत सत्यपूजा तथा नवग्रह शांति स्तोत्र व जाप्य सहित -: संग्रहकर्ता :श्री बालमुकुन्द दिगम्बरदास जैन सिहौर छावनी -: प्राप्तिस्थान :दिगम्बर जैन पुस्तकालय खपाटिया चकला, गांधीचौक, सूरत-3 मूल्य : 15-00 Page #2 -------------------------------------------------------------------------- ________________ प्रथमावृत्ति की प्रस्तावना प्रिय पाठक! आजकल प्रायः देखने में आता है कि लोग मिथ्यात्व का अधिक सेवन करते हैं। ज्योतिषियों को शनि आदिकी pIr3A दूर कराने के लिए (जूठे विश्वास से) दान देना, पीपल आदि वृक्षों को पानी देना, उनकी परिक्रमा करना इन बातों को देखकर लोगों को मिथ्यात्व से छुडाने और जैन धर्मानुकूल उनके आचरण कराने को मैंने इस विधान को छपाने का साहस किया है। आशा है कि इससे सर्व भाई लाभ उठावेंगे, यदि केवल शनि आदि की शांति करना हो तो, इनमें से केवल एक ग्रह की ही पूजा करके पोषध (एकाशन) करें और अनादि सिद्ध मन्त्र की जाप रोज देवें तो निःसंदेह इनके ग्रह की चाल के बतलाये हुए अशुभ कर्मका नाश होगा, क्योंकि जीवों के कर्म की चाल और ग्रहादिक की चाल एक समान है। ग्रह किसी को दुःख नहीं देते, किन्तु जीवों को उनके अशुभ कर्म के आगमन की सूचना देकर उपचार करते हैं। इसलिए भाईयों को मिथ्यात्व का त्याग करना चाहिए, क्योंकि इसके समान इस जीवका अहित कर्ता संसार में दूसरा कोई नहीं है। कविवर मनसुखसागरजी (इस विधान के रचयिता) का हमको कुछ भी परिचय न मिल स्का। बालमुकुंदजी दिगम्बरदास जैन, सिहौर छावनी वीर संवत 2446 चैत्र सुदी-3 Page #3 -------------------------------------------------------------------------- ________________ OM नमः सिद्धेभ्यः नवग्रह अरिष्टनिवारक विधान श्लोक प्रणम्याद्यन्ततीर्थेशं धर्मतीर्थपवर्तकं । . भव्यविघ्नोपशांत्यर्थ, ग्रहाआ वर्ण्यते म्या॥ मार्तंडे न्दुकुज्सोम्य्-सूर्सूर्य्कृताण्त्काः। राहुश्च केतुसंयुक्तो, ग्रहशान्तिकरा न्व्॥ दोहा आदि अन्त जिनवर नमो, धर्म प्रकाशन हार्। भव्य विघ्न उपशान्तको, ग्रहपूजा चित्त धार ॥ काल दोष परभावसौं विकलप छूडे नाहिण्। जिन पूजामें ग्रहनकी, पूजा मिथ्या नाहिं ॥ इस ही जम्बूद्वीपमें, रवि-शशि मिथुन प्र्मान्। ग्रह नक्षत्र तारा सहित, ज्योतिष चक्र प्रमान ॥ तिनहीके अनुसार सौं कर्म चक की चाल्। सुख दुख जाने जीवको, जिन वच नेत्र vishaal॥ ज्ञान प्रश्न-व्याकर्णमें, प्रश्न अंग है आत्थ्। भद्रबाहु मुख जनित जो, सुनत कियो मुख पात्थ्॥ अवधि धार मुनिराजजी, कहै पूर्व कृत krm। unake vaca अनुसार सौं, हरे हृदयको भर्म ॥ Page #4 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान - "समुच्चय पूजा दोहा जन्द्र कुज सोम गुरु शुक्र शनिश्वर राहु। . केतु ग्रहारिष्ट नाशने, श्री जिन पूज र्चाहु॥ OM ह्रौं सर्वग्रह अनिष्टनिवारक चतुर्विंशति जिन अत्र अवतर अवतर संवौषट् आह्वाननं, अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं, अत्र मम सन्निहितो भव भव वषट् सन्निधिकरणम् । - ___ अष्टक (गीतीका छन्द) क्षीर सिन्धु समान उजवल, नीर निर्मल लीजिये। चउवीस श्री जिनराज आगे, धार त्रय शुभ दीजिये। रवि सोम भूमज सौम्य गुरु कवि, शनि नमो पूत्केत्वै। पूजिये चउंवीस जिन ग्रहारिष्ट नाशन हेत्वै॥ ___OM ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विशति तीर्थकर जिनेन्द्राय पंचकल्याणक प्रामाय जलं निर्वपामीति स्वाहा॥ श्रीखण्ड कुम कुम हिम सुमिश्रित, धिसौं मनकरि चाव्सौं। चउवीस श्री जिनराज अघहर, चरण चरचों भाव्सौं। ॥ रवि सोम्.॥ OM ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थंकर जिनेन्द्राय पंचकल्याणक प्राप्ताय चन्दनं निर्वपामीति स्वाहा। अक्षत अखण्डित सालि तन्दुल, पूंज मुक्ताफ्ल्स्म्ण्। चउवीस श्री जिनराज पूजन, नाम hai navagraha bhrmN|| .. . ||rvi som.|| OM ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थकर जिनेन्द्राय पंचकल्याणक प्राप्ताय अक्षतं निर्वपामीति स्वाहा। Page #5 -------------------------------------------------------------------------- ________________ . नवग्रह अरिष्टनिवारक विधान [3 कुन्द कमल गुलाब केतकी, मालती जाही जुही। कामबाण विनाश. कारण, पूजि जिनमाला गुही। ॥ रवि सोम्.॥ ____OM ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थकर जिनेन्द्राय: पंचकल्याणक प्राप्ताय पुष्पं निर्वपामीति स्वाहा॥ फैनी सुहारी पुवा पापर, लेऊ मोदक घेवरं । शत छिद्र आदिक विविध विंजन, क्षुधा hara bahu sukhkrN| ||rvi som.|| ___OM ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थकर जिनेन्द्राय पंचकल्याणक प्राप्ताय नैवेद्यं निर्वपामीति स्वाहा। मणिदीप जग मग जोत तमहर, प्रभू आगे लाइये। अज्ञान नाशक निज प्रकाशक, मोह तिमिर न्साइये। ॥ रवि सोम्.॥ OM ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थंकर जिनेन्द्राय पंचकल्याणक प्राप्ताय दीपं निर्वपामीति स्वाहा। कृष्णा अगर घनसार मिश्रित, लोग चन्दन लेइये। ग्रहारिष्ट नाशन हेत भविजन धूप जिन पद खेइये॥ ॥ रवि सोम्.॥ OM ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थंकर जिनेन्द्राय पंचकल्याणक प्राप्ताय धूपं निर्वपामीति स्वाहा। बादाम पिस्ता सेव श्रीफल मोच नीबूं सद् फ्ल्ण्। चौबीस श्रीजिनराज पूजत, मनोवांछित shubhphlN॥ ॥ रवि सोम । / OM ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थक जिनेन्द्राव पंचकल्याणक प्राप्ताय फलं निर्वपामीति स्वाहा। Page #6 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान जल गंध सुमन अखण्ड तन्दुल, चरु सुदीप सुधूपकं । फल द्रव्य दुध दही 'सुमिश्रित, अर्घ देय अनूपकं ॥ ॥ रवि सोम्.॥ OM ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थकर जिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। जयमाला (दोहा) श्रीजिनवर पूजा किये, ग्रह अरिष्ट मिट जाय्। पंच ज्योतिषी देव, मिल सेवें प्रभु पाय्॥ पद्धडी छन्द जय 2 जिन आदिमहन्त देव, जय अजित जिनेश्वर करहिं सेव्। जय 2 संभव संभव निवार, जय2 अभिनन्दन जगत तार्॥ जय सुमति2 दायक विशेष, jaya padmaprabhu lakha.padama less| jayara सुपार्स हर कर्म फास, जयर चन्दप्रभु सुख निवास्॥ जय पुष्पदंत कर कर्म अन्त, जय शीतल जिन शीतल क्र्ण्त्। जय श्रेय करन श्रेयान्स दव, जय वासुपूज्य पूजत सुमेव्॥ जय विमलर कर जगत जीव, जयर अनन्तसुख अति स्दीव्। जय धर्मधुरन्धर धर्मनाथ, जय शांति जिनेश्वर मुक्ति साथ्॥ जय कुन्थनाथ शिव-सुखनिधान, जय अरहजिनेश्वर मुक्तिखान्। जय मल्लिनाथ पद पद्म भास, जय मुनिसुव्रत सुव्रत prkaash॥ जय2 नमि देव दयाल सन्त, जय नेमनाथ तसुगुण annt। jaya पारस प्रभु संकट निवार, जय वर्धमान आन्न्द्कार्॥ नवग्रह अनिष्ट जब होय आय, तब पूजइ श्रीजिनदेव पाय्। मन वच तन मन सुखसिंधु होय, ग्रहशांति रीत यह खीजोय्॥ OM ह्रीं सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशति तीर्थंकर जिनेन्द्राय पंचकल्याणक प्राप्ताय महाघ निर्वपामीति स्वाहा। Page #7 -------------------------------------------------------------------------- ________________ * नवग्रह अरिष्टनिवारक विधान दोहा . चौवीसौं जिनदेव प्रभु, ग्रह सम्बन्ध विचार्। पुनि पूजों प्रत्येक तुम, जो पाऊं सुख सार्। . ityaashiirvaadH| सूर्यग्रह अरिष्टनिवारक पद्मप्रभु पूजा सोरठा-पूजों पदम जिनेन्द्र, गोचर लग्न विषे य्दा। सूर्य करे दुख दंद, दुख होवे सब जीव्को॥ _ अडिल्ल छन्द पंचकल्याणक सहित, ज्ञान पंचम ल्सैं। समोसरन सुख साध, मुक्तिमांहि vsaiN॥ आह्वानन कर तिष्ठ सन्निधी कीजिये। ... सूरज ग्रह होय शांत, जगत सुख लीजिये। OM ह्रीं श्री सूर्यग्रहारिष्टनिवारक श्रोपद्मप्रभु जिन अत्र अवतर अवतर संवौषट आह्वाननं, अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्, अत्र मम सन्निहितो भवर वषट् सन्निधिकरणं । परिपुष्पांजलि क्षिपेत् । अथाष्टक (छन्द त्रिभंगी) सोनेकी झारी सब सुखकारी, क्षीरोदधि जल भर लीजे। भव ताप मिटाई तृषा नसाई, धारा जिन चरनन दीजे॥ पद्मप्रभु स्वामी शिवमग-गामी, भविक मोर सुन कुंजत हैं। दिनकर दुख जाई पाप नसाई, सब सुखदाई पूजत हैं। ____OM ह्रीं श्री सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय जलं निर्वपामीति स्वाहा। Page #8 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान मलियागिरि चन्दन दाह निकंदन, जिनपद वंदन सुख्दाई। कुमकुम जुत लीजे अरचन कीजे, ताप हरीजे दुख्दाई॥ ॥ पद्मप्रभु, स्वामी॥ OM ह्रीं श्री सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय चन्दनं निर्वामीति स्वाहा। तन्दुल गुणमंडित सुर भवि मंडित, पूजत पंडित हित्कारी। अक्षय पद पावों अछत car3हावो गावो गुण शिव सुख्कारी॥ - ॥प्द्म्प्र्भु स्वामी॥ ___OM ह्रीं श्री सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय अक्षतं निर्वपामीति स्वाहा। मचकुन्द मंगावे कमल चढावे, बकुल बेल दग चित्त हारी। मंदर ले आवो मदन नसावो, शिवसुख पावो हित्कारी॥ ॥ पद्मप्रभु स्वामी॥ ___OM ह्रीं श्री सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्तायं पुष्पं निर्वपामीति स्वाहा। गौ धृत ले धरिये, खाजे करिये, भरिये हाटक मय थारी। विंजन बहु लीजे पूजा कीजे, दोष क्षुधादिक अघ्हारी॥ ॥ पद्मप्रभु स्वामी॥ OM ह्रीं श्री सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय नैवेद्यं निर्वपामीति स्वाहा। मणि दीपक लीजें घीव भरीजे, कीजे धनसारक बाती। जगजोत जगावे जगमग जगमग, मोहि तिमिरको है घाती॥ ॥ पद्मप्रभु स्वामी॥ OM ह्रीं श्री सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय दीपं निर्वपामीति स्वाहा। Page #9 -------------------------------------------------------------------------- ________________ . नवग्रह अरिष्टनिवारक विधान [7 कालगुरु धूप अधिक अनूपं, निर्मल रुपं घनसारं । खेवो प्रभु आगे पातक भागे, जागे सुख दुख सब ह्र्न्ण्॥ ॥ पद्मप्रभु स्वामी॥ प्राप्ताय धूपं निर्वपामीति स्वाहा। श्रीफल ले आओ सेव चढाओं, अन्य अमर फल अविकार्ण्। वांछित फल पावो जिनगुण गावो, dukha daridra vasu krmhrN|| ___ // padmaprabhu svaamii|| OM ह्रीं श्री सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय फलं निर्वपामीति स्वाहा। जल चन्दन लाया सुमन सुहाया, तन्दुल मुक्ता सम खिये। चरु दिपक लीजे धूप सु खेजे, फल ले वसु कर्मन धिये। ॥ पद्मप्रभु स्वामी॥ OM ह्रीं श्री सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय पूणाघ निर्वपामीति स्वाहा॥ सलिल गंध ले फूल सुगन्धित लीजिये। तन्दुल ले चरु दीप धूप खेविजिये॥ कमल मोदको दोष तुरंत ही धूजिये। पद्म प्रभु जिनराज सुसन्मुख हूजिये। OM ह्रीं श्री सूर्यग्रहारिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय पंचकल्याणक प्राप्ताय पूणा निर्वपामीति स्वाहा। . जयमाला जै जै सुखकारी, सबदुखहारी, मारी रोगादिक ह्र्न्। इन्द्रादिक आवे, प्रभु गुण गावे, मंदिर गिर मंजन क्र्न्न्ण्॥ Page #10 -------------------------------------------------------------------------- ________________ . .. 8] नवग्रह अरिष्टनिवारक विधान इत्यादिक साजइ दुंदुभि बाजइ, तीन loka sevata crnnN| padmaprabhu पूजक पानत धुजत भव भव मांगत shrnnN॥ जय पद्मप्रभु पूजा कराय, सूरज ग्रह दूषण तुरत जाय्। नौ योजन समवसरण बखान, घण्टा झालर सहित वितान्॥ शतैन्द्र नमत तिस चरन आय, दशशत गणधर शोभा ध्राय्। वाणी घनधोर जु घटा जोर,धन शब्द सुनत भवि नचै मोर्॥ भामण्डल आभा लसत भूर, चन्द्रादिक कोट कला जु सूर्। तहां वृक्ष अशोक महां उतंग, सब जीवन zoka hare abhNg|| सुमनादिक सुर वर्षा कराय, वे दाग चंवर प्रभुपै द्ध्राय्। सिंहासन तीन त्रिलोक इश, त्रय छत्र फिरे नग jar3अत shiish॥ मत भई आवत मकरन्द सार, त्रय धुलि सार सुन्दर अपार्। कल्याणक पांचों सुख निधान, पंचम गति दाता है सुजान्। sAr3हे बारह kor3I जु सार, बाजइ दिन वेद बजे अपार्। धरणेन्द्र नरेन्द्र सुरेन्द्र ईस, त्रिलोक नमत कर धरि ऋस्सीस्॥ सुर मुक्त रमा वर नमत बार, दोऊ हाथ जोड कर बार बार्। याके पद नमत आनंद होय, दूति आगे दिनकर छिपत जाय्॥ मन शुद्ध समुद्र हृदय विचार, सुख दाता सब जनको अपार । मन वच तन कर पूजा निहार, कीजे सुखदायक जगत सार्॥ ___OM ह्रीं सूर्यग्रह अरिष्टनिवारक श्रीपद्मप्रभु जिनेन्द्राय अनर्घपदप्राप्ताय अर्घ निर्वपामीति स्वाहा। सब जन हितकारी,सुख अति भारी, मारी रोगादिक ह्र्न्न्ण्। पापादिक टारै ग्रह निरवारै, भव्य जीव सब सुख क्र्न्न्ण्॥ * इति आशीर्वादः परिपुष्पांजलि क्षिपेत् । Page #11 -------------------------------------------------------------------------- ________________ - नवग्रह अरिष्टनिवारक विधान चन्द्र अरिष्टनिवारक श्रीचन्द्रप्रभु पूजा निश पति pIr3A, ठान गोचर लग्न विषै प्रे। वसु विधि चतुर सुजान, चन्द्रप्रभु पूजा क्रे॥ ." चन्द्रपुरीके बीच चन्द्रप्रभु अव्त्रै। . लक्षण सोहे चन्द्र सबनके मन ह्रैं॥ भव्य जीव सुखकाज द्रव्य ले धरत हैं। सोम दोषके हेत थापना करत हैं। OM ह्रीं चन्द्रारिष्टनिवारक श्रीचन्द्रप्रभु जिन अत्र अवतर अवतर संवौषट् आह्वाननं, अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं, अत्र मम सन्निहितो भव भव वषट् सन्निधिकरणं परिपुष्पांजलि क्षिपेत् । अथाष्टक. कंचन झारी जडत जडात, क्षीरोदक भर जिनहिं cddh'aat। जगत गुरु हो, जै जै नाथ जगत गुरु हो॥ चन्द्रप्रभु पूजौं मन लाय, सोम दोष तातें मिट जाय्। जगत गुरु हो, जै जै नाथ जगत गुरु हो। . OM ह्रीं चन्द्रारिष्टनिवारक श्री चन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय जलं निर्वपामीति स्वाहा। मलयागिर केशर घनसार, चरचत जिन भव ताप निवार्। जगत गुरु हो, जै जै नाथ जगत गुरु हो|च्न्द्र्प्र्भु.॥ . अथाष्टक प्राप्ताय चन्दनं निर्वपामीति स्वाहा। Page #12 -------------------------------------------------------------------------- ________________ : 10] नवग्रह अरष्टनिवारक विधान खण्डरहित अक्षत शशिरुप, पूंज चढाय होय shivbhuup। जगत गुरु हो, जै जै नाथ जगत गुरु हो॥च्न्द्र्प्र्भु.॥ 1 OM ह्रीं चन्द्रारिष्टनिवारक श्री चन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राताय अक्षतं निर्वपामीति स्वाहा। कमल कुन्द कमलिनी अभंग, kalpataru jasa harai amNg| jagata guru ho, jai jai नाथ जगत गुरु हो|च्न्द्र्प्र्भु.॥ OM ह्रीं चन्द्रारिष्टनिवारक श्री चन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय पुष्पं निर्वपामीति स्वाहा। धेवर बावर मोदक लेऊ, दोष क्षुधाहर थार भ्रेउ। जगत गुरु हो, जै जै नाथ जगत गुरु हो|च्न्द्र्प्र्भु.॥ ... OM ह्रीं चन्द्रारिष्टनिवारक श्री चन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्रासाय नैवेद्यं निवंपामीति स्वाहा। . मणिमय दीपक घृत जु भरेउ, बाती वरत तिमिर जु ह्रेउ। जगत गुरु हो, जै जै नाथ जगत गुरु हो|च्न्द्र्प्र्भु.॥ _____OM ह्रीं चन्द्रारिष्टनिवारक श्री चन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय दीपं निर्वपामीति स्वाहा। / कालागुरुकी कनी खिवार्य,वसु विधि कर्म जु तुरत न्साय्। जगत गुरु हो, जै जै नाथ जगत गुरु हो|च्न्द्र्प्र्भु.॥ OM ह्रीं चन्द्रारिष्टनिवारक श्री चन्द्रप्रभुजिनेन्द्राय पंचकल्याणक, प्राप्ताय धूपं निर्वपामीति स्वाहा। .. श्रीफल अम्ब सदा फल लेउ, चोच मोच अमृत फल देउ। जगत गुरु हो, जै जै नाथ जगत गुरु हो॥च्न्द्र्प्र्भु.॥ ... OM ह्रीं चन्द्रारिष्टनिवारक श्री चन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय फलं निर्वपामीति स्वाहा। Page #13 -------------------------------------------------------------------------- ________________ . . नवग्रह अरिष्टनिवारक विधान . [11 जल गन्ध पुष्पं शालि नैवेद्य, दीप धूप फल ले अनिवेद्य्। जगत गुरु हो, जै जै नाथ जगत गुरु हो|च्न्द्र्प्र्भु.॥ . OM ह्रीं चन्द्रारिष्टनिवारक श्री चन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्रासाय अर्घ निर्वपामीति स्वाहा। जल चन्दन बहु फल जु तन्दुल लीजिये। . दुग्ध शर्करा सहित सु विजन कीजिये। दीप धूप फल अर्घ बनाय ध्रीजिये। पूजों सोम जिनेन्द्र सुदुःख ह्रीजिये। OM ह्रीं चन्द्रारिष्टनिवारक श्री चन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। जयमाला चंद्रप्रभु चरणं सब सुख भरणं करणं आतम हिल अतुल्ण्। दर्द जु हरणं भव 'जल तरणं, मरन हरं शुभकर विपुल्ण्॥ भव्य मन हृदय मिथ्यात तम naashkm। केवलज्ञान जग-सूर्य प्र्तिभास्क्म्॥ चंद्रप्रभु चरण मन हरण सब सुख्क्र्ण्। शाकिनी भूत ग्रह सोम सब दुख्ह्र्ण्॥ वर्धनं चंद्रमा धर्म जलानिधि म्हा। जगत सुखकार शिव-माग प्रभुने म्हा॥ च्ण्द्र्प्र्भु.॥ ज्ञात गम्भीर अति धीर वर वीर हैं। तीनहू~ लोक सब जगतके मीर हैं॥ विकट कंदर्पको दर्प छिनमें ह्रा। कर्म वसु पाय सब आप ही तै झ्रा॥ च्ण्द्र्प्र्भु.॥ सोमपुर नगर में जन्म प्रभुने ल्हा। क्रोध छल लोभ मद मान माया धा॥ चंद्रप्रभु, व महा । Page #14 -------------------------------------------------------------------------- ________________ 12] . नवग्रह अरिष्टनिवारक विधान देह जिनराजकी अधिक शोभा ध्रे। * स्पटिकमणि कांति तांहि देख लज्जा क्रे॥च्ण्द्र्प्र्भु.॥ आठ अरु एक हजार लक्षण म्हा। दाहिने चरणको निशपति गह र्हा॥ च्ण्द्र्प्र्भु.॥ कहत 'मनसुख' श्री चन्द्रप्रभु पूजिये। सोम दुख नाशके जगत भय धूजिये॥ च्ण्द्र्प्र्भु.॥ _____OM ह्रीं चन्द्रारिष्टनिवारक श्री चन्द्रप्रभुजिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। __ पाप तापके नाशको, धर्मामृत रस कूप्। चंद्रप्रभु जिन पूजिये होय जो आनंद भूप्॥ ityaashiirvaad| मंगल अरिष्टनिवारक श्री वासुपूज्यकी पूजा वासुपूज्य जिन चरण युग भूसुत दोष प्लाय्। तातें भवि पूजा करो, मनमें अति ह्र्स्साय्॥ - वासुपूज्यके जन्म समय ह्र्स्साय्के। आये गज ले साज इन्द्र सुख पाय्के॥ लै मंदिर गिर जाय जु न्हवन क्राय्के। सोंपे माता जाय जो नाम ध्राय्के॥ - OM ह्रीं भौमारिष्टनिकारक श्रीवासुपूज्य जिन! अत्र अवतर अवतर संवौषट् आह्वानन, अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं, अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्ण्। कनक झारी अधिक उत्तम रतन jar3इत सु लीजिये। पद्म द्रहको जल सुगंधित कर धार चरनन दीजिये। Page #15 -------------------------------------------------------------------------- ________________ - नवग्रह अरिष्टनिवारक विधान [23 भूतनय दूषण दूर नाश जु सकल आरत त्तार्के। ... श्री वासुपूज्य जिन चरन पूजो हर्ष उरमें धार्के॥ OM ह्रीं भौमारिष्टनिवारकं श्री वासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय जलं निर्वपामीति स्वाहा। श्रीखण्ड मलय जु महा शीतल सुरभ चंदन विस ध्रौं। जिन चरन चरचों भविक हित सों पाप ताप सबै ह्रौं। . ॥भूत्न्य्.॥ OM ह्रीं भौमारिष्टनिवारक श्री वासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय चंदनं निर्वपामीति स्वाहा। अक्षत अखण्डित सुरभि मंडित थारी भर कर मैं घों। . अक्षत सु पुंज दिवाय जिन पद अखय पदमें जो ल्हों। ॥ भूत्न्य्.॥ OM ह्रीं भौमारिष्टनिवारक श्री वासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय अक्षतं निर्वपामीति स्वाहा। कमल कुन्द गुलाब चम्पा, पारिजातक अतिघ्ने। pahU~ca पूजत चरन प्रभुके कुसुम शर तब हो ह्ने॥ . ॥ भूत्न्य्.॥ OM ह्रीं भौमारिष्टनिवारक श्री वासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय पुष्पं निर्वपामीति स्वाहा॥ गौ घृत सद्य मंगाय भविजन दुग्ध मिश्रित shrkrii। चरु चारु लेकर जजों जिनपद, क्षुधा वेदन सब हुरी॥ ॥ भूत्न्य्.॥ OM ह्रीं भौमारिष्टनिवारक श्री वासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय नैवेद्यं निर्वपामीति स्वाहा। य. ॥ Page #16 -------------------------------------------------------------------------- ________________ 14 ] नवग्रह अरिष्टनिवारक विधान मणि जडित कंचन दीप सुन्दर धृत तामें भ्रों। उद्योत कर जिन चरण आगे, हृदय मिथ्यातम ह्रों॥ ॥ भूत्न्य्.॥ . OM ह्रीं भौमारिष्टनिवारक श्री वासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय दीपं निर्वपामीति स्वाहा। काला अगर धन सार मिश्रित देव फूल सुहाव्ने। खेवत धुंआ सो सुरंग मोदित, करत वसु कर्म ह्ने॥ ॥ भूत्न्य्.॥ OM ह्रीं भौमारिष्टनिवारक श्री वासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताव धूपं निर्वपामीति स्वाहा। श्रीफल अनार जो आम नींबू, चोच मोच सुधा फ्ल्ण्। जिन चरन चरचत फलन सेती, मोक्षफल दाता र्ल्ण्॥ ॥ भूत्न्य्.॥ OM ह्रीं भौमारिष्टनिवारक श्री वासुपूज्य जिनेन्द्राय पंचकल्याणक. प्राप्ताय फलं निर्वपामीति स्वाहा। जल गन्ध अक्षत पुष्प विंजन, दीप धूप फ्लोत्त्म्। जिनराज अर्घ चढाय भविजन, लेऊ मुक्ति सुखोत्त्म्ण्॥ . ॥ भूत्न्य्.॥ OM ह्रीं भौमारिष्टनिवारक श्री वासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। - अडिल्ल सुरभित जल श्रीखण्ड कुसुम तन्दुल भ्ले। विंजन दीपक धूप सदा फल सों र्ले॥ . Page #17 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान [15 वासुपूज्य जिन चरण अर्घ शुभ दीजिए। मंगल ग्रह दुख टार सो मंगल लीजिए। ____OM ह्रीं भौमारिष्टनिवारक श्री वासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। जयमाला मंगल ग्रहं हरनं मंगल करनं, सुखकर शिव-रमणी vrnN। Atama hita करनं भवजल तरनं, वासुपूज्य sevata crnN॥ पद्धडी छन्द इन्द्र नरेन्द्र खगेन्द्र जु देव, आय करें जिनवरकी सेव्। वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो|त्तेक्॥ विजया जननी मन हर्षाय जनक जु वासुपूज्य सुख्दाय्। वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो॥ शुभ लक्षण कर लक्षितकाय, चम्पापुर जनमें जिन्राय्। वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो॥ महिषा अंक चरनमें परो, देखत सबका संशय ह्रो। वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो॥ फाल्गुन असि जो चौदश जान हो वैराग्य सु धरियो ध्यान्। वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो॥ घात घातिया केवल पाय, जैनधर्म जगमें प्र्ग्त्ताय्। वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो॥ षट शत एक मुनीश्वर भयो, गिरिमन्दार शिव लहि ग्यो। वासुपूज्य जिनपूजा करो, मंगल दोष सकल प्रिह्रो॥ मंगल हेतु जजों जिनराय, मंगल ग्रह दूषण मिट जाय्। वासुपूज्य जिनपूजा करो, मंगल दोष sakala prihro॥ Page #18 -------------------------------------------------------------------------- ________________ . navagraha अरिष्टनिवारक विधान - धत्ता छन्द पूजन प्रभुकी कीजे, दोष हरीजे, छीजे पातक जन्म ज्रा। सुख होय अविकारी ग्रहदुखहारी, भवजल भारी नीर्त्रा॥ - OM ह्रीं भौमारिष्टनिवारक श्री वासुपूज्य जिनेन्द्राय पंचकल्याणक प्राप्ताय महाअर्घ निर्वपामीति स्वाहा। इतिश्री भौमारिष्टनिवारक श्री वासुपूज्यजिनपूजन स्ण्पूर्न्न्। बुधग्रह अरिष्ट निवारक अष्ट जिनपूजा सौम्य ग्रह pIr3A करै, पूजों आठ jinesh। आठ गुण जिनमें लसें, नावत शीश suresh॥ विमलनाथ जिन नमों, नमो जु अनन्तनाथ जिन्। धर्मनाथ जिन बंद बंद हौं, शांति शांति जिन्॥ कुन्थु अरह जिन सुमरि, सुमरि पुनि वर्धमान जिन्। इन आठों जिन जजों, भजों सुख करन चरन तिन्॥ बुध महाग्रहं अशुभता dharata karata dukha jora jb| आह्वाननं कर तिष्ठ तिष्ठ, सन्निधि करहु त्व्॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिन अत्र अवतर 2 संवौषट् आह्वाननं, अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं, अत्र मम सन्निहितो भव भव वषट् सन्निधिकरणं, परिपुष्पांजलि क्षिपेत् । . अथाष्टक __ (गीतीका छन्द) . हेम झारी jar3इत मन जल भरों क्षीरोदक त्न्ण्। धार देत जिनराज आगे, पाप ताप जु naashnN॥ . Page #19 -------------------------------------------------------------------------- ________________ - नवग्रह अरिष्टनिवारक विधान [17 विमलनाथ अनंतनाथ, सु धर्मनाथ जु शांत ये। कुन्थ अरह जु नमिय जिन महावीर आठों जिन ज्जे॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो जलं निर्वपामीति स्वाहा। सुरभि सुमरत लेऊं चंदन, घिसों कुमकुम संग ही। जिन चरन चरचत मिटे ग्रीषम, मोह ताप जु भाग ही॥ ॥विम्ल्नाथ्.॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो चंदनं निर्वपामीति स्वाहा। अक्षत अखंड उभय कोट समान शुभ जू अति घ्ने। ले कनक थार भराय भविजन, पुज देत सुहावने ॥ ॥विम्ल्नाथ्.॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो अक्षतं निर्वपामीति स्वाहा। मन्दार माली मालती मच कुन्द मरुवो मोतिया। कमल कुन्द कुसुम करना, काम बाण जु घातिया॥ ॥ विम्ल्नाथ्.॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो पुष्पं निर्वपामीति स्वाहा। घृत शुद्ध मिश्रित शर्करामृत, करहु विंजन भाव्सों। ग्रह शांति के होत जिनके, चरन चरचों चाव्सों॥ ॥विम्ल्नाथ्.॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो नैवेद्यं निर्वपामीति स्वाहा। मणि जडित हाटक दीप सुन्दर खातका घनसार है। सर्पि सहित शिखा प्रकाशित, आरती तमहार है। ॥विम्ल्नाथ्.॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो दीपं निर्बपामीति स्वाहा|. Page #20 -------------------------------------------------------------------------- ________________ 9. नवग्रह अरिष्टनिवारक विधान लोभा अगर कपूर चंदन, लौंग चूरन लेइये। चिन्हि धूम विवर्जितम जिन चरन आगे खेइये ॥ ॥विम्ल्.॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो धूपं निर्वपामीति स्वाहा। कल्पपादक जिन श्रीफल, फल समूह cddh'aaiiye। भक्ति भाव bar3हाय करके, सरल श्रीफल लीजिये। ॥विम्ल्नाथ्.॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो फलं निर्वपामीति स्वाहा। शुभ सलिल चंदन सुमन, अक्षत क्षुधा हर चरु लीजिये। मणि दीप धूपक फल सहित, वसु द्रव्य अर्घ क्रीजिये। .... ॥ विम्ल्नाथ्.॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो अर्घ निर्वपामीति स्वाहा। जल चंदनं आदिक दरब, पूजों वसु जिन्राय्। सोम्य ग्रह दूषण मिटे, पूरन अर्घ cddh'aay॥ ॥ विम्ल्नाथ्.॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो महाअर्घ निर्व. स्वाहा । ... . .जयमाला विमलनाथ जिन नमों, नमों जु अनन्तनाथ जिन्। धर्मनाथ पुनि नमों, नमों शांति कर्ता तिन्॥ कुन्थुनाथ पद वन्द, वन्दन हों अरहनाथ जिन्। नमिय प्रणमि जिन पाय, पाय जिन वर्धमान जिमि॥ ..ये आठों जिनरायको, हाथजोर्3a शिर धरत हों। सोम तनुज दुःख हरनको, मंगल Arati karata hoN| Page #21 -------------------------------------------------------------------------- ________________ navagraha अरिष्टनिवारके विधान. [19 पद्धर्3I छन्द जय विमल विमल आतम prkaash। . षट् द्रव्य चराचर लोक वास्। जय जय अनन्त गुण हैं annt। .. sura nara jasa gAvata lahe na ant|| jaya dharma dhurandhara dhrmnaath| . jaga जीव उधारन मुक्ति साथ्॥ जय शांतिनाथ जग शांति क्र्न्। ___. भव जीवनके दुःख दारिद्र ह्र्न्॥ जय कुन्थु जिन कुन्थादि जीव्। प्रतिपालन कर सुख दे अतीव्॥ जय अरह जिनेश्वर अष्ट क्र्म्। रिपु नाम लियो शिव रमन shrm॥ जय नमिय नमिय सुर वर khgesh। इन्द्रादि चन्द्र थुति करत shess॥ जय वर्धमान जग व्र्ध्मान्। - उपदेश देय लहि मुक्ति थान्॥ शशि सुत अरिष्ट सब दूर जाय्। . . भव पूजे. अष्ट जिनेन्द्र पाय्॥ मन वच तनकर जुग jor3a हाथ्। मनसिन्धु जलधि तव नवत माथ्॥ OM ह्रीं बुधग्रहारिष्टनिवारक श्रीअष्टजिनेभ्यो अर्घ निर्व्.| ये आठ जिनेश्वर नमत सुरेश्वर, भव्य जीव मंगल krnN। mana वांछित पूरे पातक चुरे, जन्म मरण सागर trnN। ityaashiirvaadH| Page #22 -------------------------------------------------------------------------- ________________ 20 ] navagraha अरिष्टनिवारक विधान गुरु अरिष्टनिवारक श्री अष्ट जिनपूजा मन वच काया शुद्ध कर, पूजों आठ jinesh। गुरु अरिष्ट सब नाश हो, उपजे सुख vishess॥ छप्पय ऋषभदेव जिनराज, अजित जिन स्ण्भ्व्स्वामी। . अभिनन्दन जिन सुमति, सुपारस शीतल स्वामी॥ श्री श्रेयांस जिनदेव, सेव सब करत सुरासुर्। - मनवांछित दातार, मारजित तीन लोक गुरु ॥ संवोषट् ठः ठः तिष्ठ सुसन्निधि हूजिये। गुरु अरिष्टके नाशको, आठ जिनेश्वर पूजिये। OM ह्रीं गुरुअरिष्टनिवारक श्रीअष्टजिनः अत्र अवतरर संवौषट् । अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्ण्। atra mama sannihito bhavara vsstt| .. .. .... अथाष्टक . . उज्वल जल लीजे, मन शुचि कीजे हाटकमय भृङ्गार भ्र्ण्। जिन धार दिवाई, तृषा नसाई, भवजल निधि वे पार प्र्ण्॥ ऋषभ अजित सम्भव, अभिनंदन, सुमति सुपारस नाथ व्र्ण्। शीतलनाथ श्रेयांस जिनेश्वर, पूजत सुरगुरु दोष ह्र्ण्॥ OM ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो जलं निर्वपामीति स्वाहा। मलयागिर चंदन दाह निकन्दन, कुमकुम शुभ ले घ्न्सार्ण्। चरचों जिन चरनं, भव तप हरनं, मनवांछित सब सुख निक्र्ण्। ऋस्स्भ्.॥ OM ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो चंदनं निर्वपामीति स्वाहा। Page #23 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान [21 सरल शाली कृष्ण जीरक, वसुमती जो मन ह्र्ण्। उभय कोटक, अरु अखण्डित, अखय गुण zivapada dhrN॥ Rssbh.|| OM ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो अक्षतं निर्वपामीति स्वाहा। चम्पक चमेली, करन केतकी, मालती मरुवो मोल स्र्ण्। कमल कुमुद गुलाब कुन्दजु, सरन जुही ziva-tiya vrN॥ . . . Rssbh.|| OM ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो पुष्पं निर्वपामीति स्वाहा। घेवरहि सु बावर पुवा पुरेयै, मोदक फैनी घेवरं । सुरहि घृत पय शर्कराजुत, विविध चरु क्षुध kssykrN॥ Rssbh.|| OM ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो नैवेद्यं निर्वपामीति स्वाहा। मणिकर jar3इत सुवर्ण थाल ले,कदली सुत घृत मांहि त्र्ण्। दीपक उद्योतं, तम क्षय होतं, निज गुण लखि भार bhrN॥ Rssbh.॥ OM ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो दीपं निर्वपामीति स्वाहा। चंदन अगर, लोंग सुतरंग, विविध द्रव्य ले सुर्भित्र्ण्। खेवत जिन आगे, पातक भागे, धूवा misa vasu krmjrN|| . Rssbh.|| OM ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो धूपं निर्वपामीति स्वाहा। बादाम सुपारी श्रीफल भारी, चोच मोच कमरख सु व्र्ण्। लैके फल नाना, शिव सुख थाना, जिनपद पूजत deta turN॥ Rssbh.|| OM ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो .फलं निर्वपामीति स्वाहा। Page #24 -------------------------------------------------------------------------- ________________ - 221 नवग्रह अरिष्टनिवारक विधान जल चंदन फूलं तन्दुल तूलं, चरु दीपक लै धूप phlN। vasu vidhise arace,vasuvidhi viracai,कीजे अविचल मुक्तिध्र्ण्॥ ऋषभ. अजित्॥ OM ह्रीं गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो अर्घ निर्वपामीति स्वाहा। अडिल्ल छन्द मन वच काया शद्ध पवित्र जु हूजिये। लेकर आठों दरव आठ जिन पूजिये॥ मंगलीक वसु वस्तु पूर्ण सब लीजिये। पूरन अर्घ मिलाय आरती कीजिये॥ . OM ह्रीं श्री गुरुअरिष्टनिवारक श्री अष्टजिनेभ्यो महाघ निर्वपामीति स्वाहा॥ जयमाला . सुर गुरु दुख नाशन, कमलपत्रासन, वसुविधि वसुजिन पूज्क्र्ण्। भव भव अघहरनं, सबसुखकरनं, भव्यजीव shivdhaamdhrN॥ पद्धर्3I छन्द जय धर्म-धुरंधर ऋषभ धार जय मुक्ति कामनी कन्त सोण्र्। जय अजिंतकर्म अरि प्रबल जान,जय जीतलियो सगुणनिधान जय सम्भव सम्भव दम्भ छेद,जय मुक्ति रमा लइयो अखेद्। जय अभिनन्दन आनंदकार, जय जय जन सुखकर्ता अपार्॥ जय सुमति देव देवाधिदेव, जय शुभमतिजुत सुरकरहि सेव्। जयर सुपार्श्व सुख परमज्ञान, जय लोकालोक prkaashmaan॥ Page #25 -------------------------------------------------------------------------- ________________ . नवग्रह अरिष्टनिवारक विधान [ 23 जय जन्म-जरा मृत वन्हि हर्न जय तिनका हमको नित्य shrnn। जय श्रेयकरन श्रेयांसनाथ, जय श्रेयसपद दय मुक्ति साथ्॥ जयर गुणगरिमा जग प्रधान जय भव्य कमल परकाश भान्। जय मनसुखसागर नमत शीश,जय सुरगुरु दोषन मेट iish॥ OM ह्रीं गुरुअरिष्ट निवारक श्री अष्ट जिनेभ्यो अर्घ निर्वपामीति स्वाहा। इत्याशीर्वादः । दोहा आठ जिनेश्वर पूजते, आठ कर्म दुख जाय्। अष्ट सिद्धि नव निधि लहैं, सुरगुरु होय shaay॥ शक्र अरिष्टनिवारक श्री पुष्पदन्त पूजा पुष्पदन्त जिनरायको, भवि पूजौं मन लाय्। मन वच काया शुद्धसों, कवि अरिष्ट मिट जाय्॥ .. अडिल्ल छन्द गोचरमें ग्रह शुक्र आय जब. दुख क्रइ। पुष्पदन्त जिन पूज सकल पातक ह्रै॥ आह्वानन कर तिष्ठ सन्निधि ह्जिये। आठ द्रव्य ले शुद्ध भावसों पूजिये॥ OM ह्रीं शुक्रग्रह अरिष्टनिवारक पुष्पदन्त जिन अत्र अवतर अबतर संवौषट् । अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं, अत्र मम सन्निहितो भवर . वषट् सन्निधिकरणं परिपुष्पांजलि क्षिपेत् । Page #26 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान अथाष्टक (सोरठा) निर्मल शीत सुभाय, गंगाजल झारी भ्रौ। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं। OM ह्रीं शुक्र अरिष्टनिवारक श्री पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय जलं निर्वपामीति स्वाहा। कुम कुम लेइ घिसाय, कनक कटोरीमें ध्रौं। ... कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं। OM ह्रीं शुक्र अरिष्टनिवारक श्री पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय चन्दनं निर्वपामीति स्वाहा। तन्दुल अक्षत लाय भाव सहित तुष प्रिह्रौ। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं। OM ह्रीं शुक्र अरिष्टनिवारक श्री पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय अक्षतं निर्वपामीति स्वाहा। कमल चमेली जाय, जुही कुन्द जु केव्रो। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं। OM ह्रीं शुक्र अरिष्टनिवारक श्री पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय पुष्पं निर्वपामीति स्वाहा। विंजन विविध बनाय, मधुर स्वाद युत आच्रों। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं॥ : OM ह्रीं शुक्र अरिष्टनिवारक श्री पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय नैवेद्यं निर्वपामीति स्वाहा॥ Page #27 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान . [25 कंचन दीप कराय, कदलीसुत बाती क्रों। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं॥ OM ह्रीं शुक्र अरिष्टनिवारक श्री पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय दीपं निर्वपामीति स्वाहा। अगर कपूर मिलाय, लोंग धूप बहु विस्त्रौं। .. कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं। OM ह्रीं शुक्र अरिष्टनिवारक श्री पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय धूपं निर्वपामीति स्वाहा। चोच मोच फल पाय, सरस पक्क लीजे ह्रों। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं। OM ह्रीं शुक्र अरिष्टनिवारक श्री पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय फलं निर्वपामीति स्वाहा। नीरादिक लै आय, अर्घ देत पातक ह्रो। कवि अरिष्ट मिट जाय, पुष्पदन्त पूजा क्रौं। OM ह्रीं शुक्र अरिष्टनिवारक श्री पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। जल चन्दन ले फूल और अक्षत घ्ने। दीप धूप नैवेद्य सुफल म्न्मोह्ने॥ गीत नृत्य गुण गाय अर्घ पूरण क्रो। पुष्पदन्त जिन पूज शुक्र दूषण ह्रो॥ महा अर्घ ॥ Page #28 -------------------------------------------------------------------------- ________________ 26 ] नवग्रह अरिष्टनिवारक विधान जयमाला मन वच तन ध्यावो, पाप नसावो, सब सुख पावो, अघ ह्र्न्न्ण्। ग्रह दूषण जाई, हर्ष bar3हाई, पुष्पदन्त जिनवर चरणं ॥ पद्धर्3I छन्द जय पुष्पदन्त, जिनराज देव, सुर असुर सकल मिल करहि सेव्। जय फाल्गुन सुदि नौमी बखान, सुरपति सुर गर्भकल्याण त्थान्॥ जय मार्गशीर्ष शशि उदय पक्ष, नौमी तिथि जगमें bhaye prtykss। jaya janma-mahotsava indra Aya, sura gati le indra nhavana kraay|| jaya वज्रवृषभ नाराच देह दश शत वसु लक्षण सुनहि गेः। जय राजनीति कर राज कीन, मगसिरसित par3अवा तप सु लीन्॥ जय कार्तक सुदी दुतिया महान, लहि केवलज्ञान उद्योत भान्॥ जय भव्य जीव उपदेश देय, जग जलदि उबारन सुजस लेय्। जय भादों सुदी आठे प्रसिद्ध, इन शेष कर्म प्रभु भये सिद्ध्॥ जय जय जगदीश्वर भये देव, भृगु तजहिं दोपहर करत सेव्। जय मनवांछित तुम करत ईश, मन शुद्ध जलधि तुम नमत शीश OM ह्रीं शुक्र अरिष्टनिवारक श्री पुष्पदन्त जिनेन्द्राय पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। सब गुण अधिकारी, दूषण हारी, मारी रोगादिक ह्र्न्ण्। भृगु सुत दुख जाई, पाप मिटाई, पुष्पदन्त पूजत crnnN॥ iti आशीर्वादः । Page #29 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान [27 शनि अरिष्टनिवारक श्री मुनिसुव्रत जिनपूजा . दोहा जन्म लग्न गोचर समय, रवि सुत pIr3A देय्। तब मुनिसुव्रत पूजिये, पातक नाश क्रेय्॥ - अडिल्ल छन्द मुनिसुव्रत जिनराज काज निज क्र्न्को। सूर्य पुत्र ग्रह क्रूर, अरिष्ट जु ह्र्न्को। .. आह्वानन कर तिष्ठ तिष्ठ ठः ठः क्रो। होय सन्निधि जिनराय, भव्य पूजा क्रो॥ OM ह्रीं शनि अरिष्टनिवारक श्री मुनिसुव्रत जिन अत्र अवतर अवतर संवौषट् अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं अत्र मम सन्निहितो भवर वषट् । - अथाष्टक (चाल कातक) .... प्राणी गन्धोदक ले सीयरो, निर्मल प्रासुक ले नीर हो। प्राणी झारी भर त्रय धार दे,जासे कर्म-कलंक मिटाय हो। व प्राणी मुनिसुव्रत जिन पूजिये। .. OM ह्रीं शनि अरिष्टनिवारक श्री मुनिसुव्रत जिन पंचकल्याणक प्राप्ताय जलं निर्वपामीति स्वाहा। प्राणी चंदन घिस मलियागिरी, अरु कुम कुम तामें डार हो। प्राणी जिनपद चरचों भावसों,जासों जन्म जरा जर जाय हो॥ . प्राणी मुनिसुव्रत जिन पूजिये। OM ह्रीं शनि अरिष्टनिवारक श्री मुनिसुव्रत जिन पंचकल्याणक प्राप्ताय चंदनं निर्वपामीति स्वाहा। Page #30 -------------------------------------------------------------------------- ________________ 28] . नवग्रह अरिष्टनिवारक विधान प्राणी उज्वल शशिसम लीजिये, एजी तंदुल कोट समान हो। प्राणी पांच पुज दे भावसों, अक्षय पद सुखदाय हो। प्राणी मुनिसुव्रत जिन पूजिये। OM ह्रीं शनि अरिष्टनिवारक श्री मुनिसुव्रत जिन पंचकल्याणक प्राप्ताय अक्षतं निर्वपामीति स्वाहा। प्राणी बेल चमेली केवडो, करनार कुमुद गुलाब हो। प्राणी केतकी दलसे पूजिये, तब कामबाण मिट जाय हो॥ प्राणी मुनिसुव्रत जिन पूजिये। OM ह्रीं शनि अरिष्टनिवारक श्री मुनिसुव्रत जिन पंचकल्याणक प्राप्ताय पुष्पं निर्वपामीति स्वाहा। प्राणी विंजन नाना भांतिके, एजी षट रस कर संयुक्त हो। प्राणी जिन पद पूजों भावसों,तब जाय क्षुधादिक रोग हो। प्राणी मुनिसुव्रत जिन पूजिये। OM ह्रीं शनि अरिष्टनिवारक श्री मुनिसुव्रत जिन पंचकल्याणक प्राप्ताय नैवेद्यं निर्वपामीति स्वाहा। प्राणी रतन जोत तम नासनी, कर दीपक कंचन थार हो। प्राणी जिन आरती कर भावसों, एजी भव आरत तम जायहो .प्राणी मुनिसुव्रत जिन पूजिये। OM ह्रीं शनि अरिष्टनिवारक श्री मुनिसुव्रत जिन पंचकल्याणक प्राप्ताय दीपं निर्वपामीति स्वाहा। प्राणी चंदन अगर कपूर ले सब खेवो पावक मांहि हो। प्राणी अष्ट करम जर क्षार हो, जिन पूजत सब सुख होय हो प्राणी मुनिसुव्रत जिन पूजिये। OM ह्रीं शनि अरिष्टनिवारक श्री मुनिसुव्रत जिन पंचकल्याणक प्राप्ताय धूपं निर्वपामीति स्वाहा। Page #31 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान [ 29 प्राणी आम अनार पियूष फल, चौच मोच बादाम हो। प्राणी फलसों जिनपद पूजिये,एजी पावे शिव फलसार हो। प्राणी मुनिसुव्रत जिन पूजिये। OM ह्रीं शनि अरिष्टनिवारक श्री मुनिसुव्रत जिन पंचकल्याणक प्राप्ताय फलं निर्वपामीति स्वाहा। प्राणी निरादिक वसु द्रव्य ले मन वच काय लगाय हो। प्राणी अष्ट कर्मका नाश है एजी अष्टमहागुण पाय हो॥. प्राणी मुनिसुव्रत जिन पूजिये॥ OM ह्रीं शनि अरिष्टनिवारक श्री मुनिसुव्रत जिन पंचकल्याणक प्राप्ताय अर्घ निर्वपामीति स्वाहा। . अडिल्ल छन्द जल चन्दन ले फूल और अक्षत घ्ने। चरु दीपक बहु धूप महाफल सोह्ने॥ पूरण अर्घ बनाय जिन आगे हूजिये। . मुनिसुव्रत जिनराय भावसों पूजिये। OM ह्रीं शनि अरिष्टनिवारक श्री मुनिसुव्रत जिन पंचकल्याणक पूर्णार्धं निर्वपामीति स्वाहा। जयमाला (दोहा) मुनिसुव्रत सुव्रत करन, त्याग करन ज्ग्जाल्। शनि ग्रह pIr3A हरनको, par3हो हर्ष ज्य्माल्॥ पद्धडी छन्द जय जय मुनिसुव्रत त्रिजगराय, शत इन्द्र आय माथा न्माय्। Page #32 -------------------------------------------------------------------------- ________________ 30] नवग्रह अरिष्टनिवारक विधान जय जय पद्मावती गर्भ आय, साबन वदी दुतिया ह्र्स्स्दाय्॥ जय जय सुमित्र घर जन्म लीन, वैशाख कृष्ण दशमी प्र्वीन्। जय जय दश अतिशय लसत काय, त्रयज्ञान सहित हित मित खाय्॥ जय जय तन लक्षण सहस आठ, . भवि जीवनमें थुतिकरन पात्थ्। जय जय सौधर्म सुरेश आय, जन्म कल्याणक करियो सु भाय्॥ जय जय तप ले वैशाख मास, . सुदी दशमी कर्म कलंक naash। जय जय वैशाख जो असित पक्ष, नौमी kevala lahi jaga prtykss|| jaya jaya रचियों तब समवसरन, सुर नर खग मुनिके चित्त ह्र्न्। जय छियालीस गुण सहित देव, शत इन्द्र आय तहां करत सेव्॥ जय जय फागुन वदी द्वादशीय, . शिवनाथ वसे मुनि सिद्ध लीय्। जय जय शनि पीडा हरन हेत, मनसुखसागर कर सुख निकेत्॥ OM ह्रीं शनि अरिष्टनिवारक श्री मुनिसुव्रत जिन अनर्घपद प्राप्ताय निर्वपामीति स्वाहा। Page #33 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान . [31 घत्ता छन्द मुनिसुव्रत स्वामी सब जग नामी, ___ भव्य जीव bahu sukha krnN| - mana वांछित पूरै पातक चूरै, रविसुक्त pIr3A हरनं ॥ इति आशीर्वादः । राहु अरिष्टनिवारक श्री नेमिनाथ जिनपूजा . गोचरमें जब आय pIr3A करे, ... नेमिनाथ जिनराज तबै पूजा क्रे। आठ द्रव्य ले शुद्धभाव हि आनके, .. - श्याम पुष्प मन लाय भक्तिको त्थान्के॥ पूजों नेम जिनेश भव्य चित्त लायके, राहु देय दुख दुष्ट राशिमें आय्के। कर आननं तिष्ठः तिष्ठः ठः ठः उच्चरों, होय सन्निधि शक्ति भक्त पूजा क्रों॥ OM ह्रीं राहुअरिष्टनिवारक श्रीनेमीनाथ जिन अत्र अवतर अवतर संवौषट् आह्वाननं, अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं, अत्र मम सन्निहितो भवर वषट् स्न्निधिक्र्न्न्ण्। परिपुष्पांजलि क्षिपेत् । / अष्टक (गीतीका छन्द) कनक शारी मणिजडित ले, शीत उदक भ्राय्के। प्रभु नेम लिक चरण आगे धार दे मन लाय्के॥ Page #34 -------------------------------------------------------------------------- ________________ 32 ] नवग्रह अरिष्टनिवारक विधान जब राहु गोचर समय दुख दे, देय दुष्ट स्व्भाव्सों। तब नेम जिनके भावसेती, चरण पूजों चाव्सों॥ OM ह्रीं राहु अरिष्टनिवारक श्री नेमीनाथ जिनेन्द्राय जलं निर्व. स्वाहा। श्रीखंड मलय मिलाय केसर, कदली सुत तामें घिसो। जिन चरण चरचत भाव धरके, पाप ताप तबै न्सौं॥ ॥jb राहु गोच्र्.॥ OM ह्रीं राहु अरिष्टनिवारक श्री नेमीनाथ जिनेन्द्राय चंदनं निर्व. स्वाहा। अक्षत अनुपम सालि सम्भव, कनक भाजन लेइये। जिन अग्रपूंज car3हाय bhavi jana, ekacitta mana deiye|| ||jb राहु गोच्र्.॥ OM ह्रीं राहु अरिष्टनिवारक श्री नेमीनाथ जिनेन्द्राय अक्षतं निर्व. स्वाहा। कमल कुन्द गुलाब गुंजा केतकी करना भ्ले। सुमन लेके सुमन सेती, पूजते jina agha ttle॥ ||jb राहु गोच्र्.॥ OM ह्रीं राहु अरिष्टनिवारक श्री नेमीनाथ जिनेन्द्राय पुष्पं निर्व. स्वाहा। विंजन विविधरस जनित मनहर क्षुधादूषणको ह्रे। भर थार कंचन भावसेती, nemijina Age dhre|| ||jb राहु गोच्र्.॥ OM ह्रीं राहु अरिष्टनिवारक श्री नेमीनाथ जिनेन्द्राय नैवेद्यं निर्व. स्वाहा। मणिमई दीप अनूप bharake, candra jyoti su jgmge| nija हाथ लै प्रभु आरती kara, moha taba hI bhgai|| ||jb राहु गोच्र्.॥ OM ह्रीं राहु अरिष्टनिवारक श्री नेमीनाथ जिनेन्द्राय दीपं निर्व. स्वाहा। Page #35 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान [.33 कृष्णागरु लोभान लेके, और द्रव्य सुगन्ध म्य्। जिन चरण आगे अगनी पर धर,धूप धूम surabhi bhmaiN॥ . ||jb राहु गोच्र्.॥ OM ह्रीं राहु अरिष्टनिवारक श्री नेमीनाथ जिनेन्द्राय धूपं निर्व. स्वाहा। अम्बा बिजोरा नारियल, श्रीफल सुपारी sevko। phala le manohara sarasa mIThe, pUja le jindevko|| ||jb राहु गोच्र्.॥ OM ह्रीं राहु अरिष्टनिवारक श्री नेमीनाथ जिनेन्द्राय फलं निर्व. स्वाहा। जल गन्ध अक्षत पुष्प सुरभित, चरु मनोहर लीजिये। दीप धूप फलौघ सुन्दर अर्घ, जिन पद दीजिये॥ ॥ जब राहु गोच्र्.॥ OM ह्रीं राहु अरिष्टनिवारक श्री नेमीनाथ जिनेन्द्राय अर्घ निर्व. स्वाहा। आठ द्रव्य ले सार नेम प्रभु पूजिये। राहु होय ग्रह शांति पाप सब धूजिये। मन वांछित फल पाय होय bdd'bhaagso। . . जो पूजे जिन देव बडे अनुराग्सो॥ OM ह्रीं राहु अरिष्टनिवारक श्री नेमीनाथ जिनेन्द्राय महाअर्थ निर्व. स्वाहा। जयमाला श्री नेम जिनेश्वर जगपरमेश्वर, जीव दया ju dhurNdhrN। मैं शरणन आयो शीश नमायो, सिंधु सुत दूषण hrnN॥ Page #36 -------------------------------------------------------------------------- ________________ 341 navagraha अरिष्टनिवारक विधान पद्धर्3I छन्द .. जय जय जिन नेम सुनेम धार, - करुणा कर जग जन जलधि तार्। जय कार्तक सुदि छठमी प्रधान, .. शिवदेवी उर अवतरे आन्॥ जय जय सावन सुदी छठ सुदेव, इन्द्रादि न्हवन विधि करहि सेव्। जय जय यदु कुल मंडित दिनेश, सुर नर खग स्तुति करत शेष ॥ जय जय शुचि शुक्ल उदास होय, . छठको tapa kara nija Atma joy| jaya jaya nirmala तनं निर्विकार, भामण्डल छबि शोभा अपार्॥ जय जय आश्विन सुदी ज्ञान भान, .. . तिथि प्रथम प्रहर जग सुख निधान्। जय जय सावन छठ शुक्ल पक्ष, सब लोकालोक kiyo prtykss॥ lahi sukha ananta ziva loka vaas| ___ ho tribhuvana pati लोकाना थान्॥ Page #37 -------------------------------------------------------------------------- ________________ [35 - नवग्रह अरिष्टनिवारक विधान जय जय छाया सुत परिहरन, मनसुख समुद्र जु गहिये shrn॥ OM ह्रीं राहु अरिष्टनिवारक श्री नेमीनाथ जिनेन्द्राय अर्घ निर्व. स्वाहा। - धत्ता छन्द भव जन सुखदाई हौ सहाई, मन वच काया गावत हों। सब दूषण जाई पाप नसाई, नेम सहाई छावत हों। ॥ इत्याशीर्वादः ॥ . केतु अरिष्टनिवारक श्री मल्लि पार्श्वनाथ पूजा . दोहा . केतु आय गोचर विषै, करे इष्टकी हान्। मल्लि पार्श्व जिन पूजिये, मन वांछित सुख खान्॥ अडिल्ल छन्द मल्लि पार्श्व जिन देव सेव, बहु कीजिये। भक्ति भाव वसु द्रव्य शुद्ध कर लीजिये। आह्वाननं कर तिष्ठ तिष्ठ ठः ठः क्रौ। मम सन्निधि कर पूज हर्ष हियमें ध्रौ॥ OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पार्श्वनाथ जिन अत्र अवतर अवतर संवौषट्, अत्र तिष्ठ तिष्ठ ठः ठः atra mama sannihito bhava bhava vsstt| Page #38 -------------------------------------------------------------------------- ________________ 36 ] . navagraha अरिष्टनिवारक विधान चाल नन्दीश्वर उत्तम गंगाजल लाय मणिमय भर झारी। जिन चरण धार दे सार, 'जन्म जरा हारो॥ मैं पूजों मल्लि जिनेश, पारस सुख्कारी। ग्रह केतु अरिष्टनिवार, मनसुख हित्कारी॥ OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पार्श्वनाथ जिनेन्द्राय जलं निर्वपामीति स्वाहा। श्रीखण्ड मलय तरु ल्याय, कदली सुत द्दारी। घिस केसर चरणनि ल्याय, भव आताप ह्री। मैं पूजों.॥ - OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पार्श्वनाथ जिनेन्द्राय चंदनं निर्वपामीति स्वाहा। तन्दुल अक्षत अविकार, मुक्ता मम सोहैं। भरले हाटक मय थाल, सुर नर मन मोहैं। मैं पूजों.॥ OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पार्श्वनाथ जिनेन्द्राय अक्षतं निर्वपामीति स्वाहा। लै फूल सुगन्धित सार, अलिगुंजार क्रइ। पद पंकज जिनहिं चढाय, काम विथा जु ह्रै। मैं पूजों.॥ ___OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पार्श्वनाथ जिनेन्द्राय पुष्पं निर्वपामीति स्वाहा। विंजन बहुत प्रकार, षट् रस स्वाद मी। चरु जिनवर चरण car3हाय कञ्चन थार lii॥ मैं पूजों.॥ ....... OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पार्श्वनाथ जिनेन्द्राय नैवेद्यं निर्वपामीति स्वाहा। Page #39 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान [ 37 मणि दीपक धूप भराय, चंद्रकली बाती। जगज्योति जहां लहकाय, मोहतिमिर घाती॥ मैं पूजों.॥ __OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पार्श्वनाथ जिनेन्द्राय दीपं निर्वपामीति स्वाहा। कृष्णागरु चंदन लाय, धूप दहन खेइ। मोदित सुरगण है जाय, रूचि सेती लेई॥ मैं पूजों.॥ . OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पार्श्वनाथ जिनेन्द्राय धूपं निर्वपामीति स्वाहा। बहु चोच मोच बादाम, श्रीफल फल देई। अमृत फल सुख बहु धाम लीजे मन लेई॥ मैं पूजों.॥ ___OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पार्श्वनाथ जिनेन्द्राय फलं निर्वपामीति स्वाहा॥ जल चन्दन सुमन सु लेय तन्दुल अण्घारी। चरु दीप धूप फल लेई, अर्घ करूं भारी॥ मैं पूजों.॥ - OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पार्श्वनाथ जिनेन्द्राय अर्घ निर्वपामीति स्वाहा। अडिल्ल छन्द . . लै वसु द्रव्य विशेष सु मंगल गाय्के। गीत नृत्य करवाय जु तुर बजायके ॥ . मनमें हर्ष bar3हाय, अर्घ पूरण क्रौं। केतु दोषको मेंट पाप सब प्रिह्रौं। OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पार्श्वनाथ जिनेन्द्राय महाअर्घ निर्वपामी स्वाहा। Page #40 -------------------------------------------------------------------------- ________________ 381 नवग्रह अरिष्टनिवारक विधान . जयमाला जय मल्लि जिनेसुर सेव करे सुर, पार्श्वनाथ जिन चरण न्मों। मन वच तन लाई अस्तुति गाई, करौं आरती पाप ग्मों। पद्धर्3I छन्द जय जय त्रिभुवन पति देव देव, इन्द्रादिक सुरनर करहि सेव्। जय जय निज गुण ज्ञायक महंत, गुण वर्णन karata na lhtaNt|| jaya jaya परमातम गुण अरिष्ट, भव पद्धति नाशन परम इस्स्त्त्। जय जय अष्टादश दोष नाश कर दिन सम लोकालोक भास्॥ जय जय वसु कर्म कलंक छीन, सम्यक्त्व आदिवसु सुगुण लीन्। जय जय वसु प्रतिहारज अनूप, वसुनी शुभ भूमिके भये भूप्॥ जय जय अदेह तुम देह धार, वर्णादि रहित में रूप सार्। जय जय अजरामर पद प्रधान, गुण ज्ञान आलोकालोक मान्॥ जय जय सुख साता बोधदर्श, निज गुण जुत परगुण नहीं prsh। जय जय चित्त शुद्ध समुद्र सार, कर जोर नमों हों बार बार ॥ OM ह्रीं केतु अरिष्टनिवारक श्री मल्लिनाथ पार्श्वनाथ जिनेन्द्राय अर्थ निर्वपामीति स्वाहा। इत्याशीर्वादः । Page #41 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान .. नवग्रह-शांति स्तोत्रम् जगद्गुरुं नमस्कृत्य, श्रुत्वा स्द्गुरुभास्सित्म्। ग्रहशांति प्रवक्ष्यामि, लोकानां सुख्हेत्वे॥ जिनेन्द्राः खेचरा ज्ञेया, पूजनीया विधिक्र्मात्। पुस्स्पैर्विलेप्नेण्धूपैनैवेद्यैस्तुस्स्त्तिहेत्वे॥ पद्मप्रभस्य मार्तडश्चन्द्रप्रभस्य c। वासुपूज्यस्य भूपुत्रो budhshcaassttjineshinaaN|| विमलानन्तधर्मेश, shaaNtikunthunmestthaa| वर्धमानजिनेन्द्रस्य पादपद्मं बुधो न्मेत्। ऋषभाजितसुपार्थाः saabhinndnshiitlau| सुमतिः सम्भवस्वामी, श्रेयांसेषु बृह्स्प्तिः॥ सुविधिः कथितः शुक्रे सुव्रतश्च shnishvre। नेमनाथो भवेद्राहोः केतुः shriimllipaarshvyoH|| जन्मलग्नं च राशिं च यदि पीड्यति खेच्राः। तदा संपूजयेत् धीमान् खेचरान् सह तान् जिनान्॥ आदित्यसोममंगल बुधगुरुशुक्रे shniH। (?) राहुकेतु मेरवाग्रे या, जिन्पूजाविधाय्क्ः॥ जिनान नमोग्न तयोहिं, ग्रहाणां तुस्स्त्तिहेत्वें। नमस्कारशतं भक्तया, जपे हट्टोत्तरं shtN॥ भद्रबाहुगुरुर्वाग्मी, पंचमः shrutkevlii। विद्याप्रसादतः पूर्व ग्रहाशांतिविधिः कृता॥ यः पठेत् प्रातरुत्थाय, शुचिर्भूत्वा स्माहित्ः। विपत्तितो भवे छांति, क्षेमं tasya pade pde॥ Page #42 -------------------------------------------------------------------------- ________________ pahu~ce वसू विमट, सिद्धजिना अनमम सहि नवग्रह अरिष्टनिवारक विधान - हकीम हजारीलालजी कृत-- श्री नर्मदातटस्थ सिद्ध जिनपूजा दोहा स्त्रोत स्वति सोमोद्भवा, युत्म कूल ऋषि जेः। pahu~ce वसू विश्वंभरा, त्रिविधि थाप धर नेः॥ OM ह्रीं नर्मदानदी युग्मतट, सिद्धजिना अत्र अवतर अवतर संवौषट् आह्वाननं, अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं, अत्र मम सन्निहितो भवर वषट् स्न्निधिक्र्न्न्ण्। अथाष्टक (छन्द गीतीका) क्षीराब्धितें ले सर्वतोमुख, पात्र अष्टापद भ्रूं। त्रसा आमय हरण वारण, प्रभु चरण अग्र ध्रूं॥ जे धुनिमें कल कन्यका तट, भये सिद्ध अन्ण्त्जू। मैं पूजहु~ मन वचन तनकर, अष्ट कर्म निकंद जू॥ OM ह्रीं नर्मदानदी युग्मतटसिद्धजिनाय जलं निर्व्पामीति.| भद्र श्री हिम चालुका विस भर कटोरी ग्न्ध्सों। तुम पद a! शुद्ध मनसे, भवाताप निक्ण्द्सो॥जे धुनि.॥ ___ OM ह्रीं नर्मदानदी युग्मतटसिद्धजिनाय चंदनं निर्व्पामीति.| खण्डवर्जित विमल तंदुल,शुक्ति उसर समान हैं। जिनपादजों भावसों मैं अखयपदचितथान हैं। जे धुनि.॥ OM ह्रीं नर्मदानदी युग्मतटसिद्धजिनाय अक्षतं निर्व्पामीति.| Page #43 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान [41 हेम पुष्पक नलिन भूपदि, मालती रक्तक ज्या। रुक्मको भरथार चरचों, भूरिद्दढदर्पक ग्या॥ जे धुनि.॥ ___OM ह्रीं नर्मदानदी युग्मतटसिद्धजिनाय पुष्पं निर्व्पामीति.| फेनी गिदोडा आज्य पूरित, शर्करा रस भूरिजी। अग्र भेटत क्षुधा नासे, मिटे कलमस कूर्जी॥ जे धुनि.॥ OM ह्रीं नर्मदानदी युग्मतटसिद्धजिनाय नैवेद्यं निर्वामीति.| रत्न वर घनसार वाती, जोय सर्पिस लाय्के। ज्ञान ज्योति प्रकाश कारण, पुंज सन्मुख आप्के|जे धुनि.॥ ___OM ह्रीं नर्मदानदी युग्मतटसिद्धजिनाय दीपं निर्व्पामीति.| संकोच जायक कृमिजपिण्डक, तनुज मोचा cNdnN। ina Adi दशधा, धूपशुष्मा, assttkrmhutaashnN|| जे धुनि.॥ ___OM ह्रीं नर्मदानदी युग्मतटसिद्धजिनाय धूपं निर्व्पामीति.| फलपूर त्रिपुटा चन्द्रबाला लागली ज्मीर्जी। भर थार तुमढिंग धारही द्यो धरा अष्टम धीर्जी॥ जे धुनि.॥ ___OM ह्रीं नर्मदानदी युग्मतटसिद्धजिनाय फलं निर्व्पामीति.| कमल मलयज अक्ष सुमनस, चरु दीप sugndhjii। phala Adi dravya पूजों, कटेंगे वसु फ्न्द्जी॥ जे धुनि.. OM ह्रीं नर्मदानदी युग्मतटसिद्धजिनाय अर्घ निर्व्पामीति.| घत्ता छन्द जय गुण गण मंडित त्रिभुवन सुन्दर, जजत पुरंदर ध्र्म्ध्रा। सोमोद्भवतीरा, ध्यान गहीरा, विधि वसु चूरा मुक्तिव्रा॥ Page #44 -------------------------------------------------------------------------- ________________ 42] नवग्रह अरिष्टनिवारक विधान दोहा श्रीमत सिद्ध अनन्त ते, होय गये गुन्न्माल्। तनकी वर जयमालका, गाय ह्जारीलाल्॥ (छन्द विजयानन्द सेठकी चालमें) जय जय जय अपगा अमृत पूर है। दोहू तट बिटपिन छाया भूरि है॥ षट ऋतुके शाखिन प्रसून सुहाव्ने। पिक कीर सु शब्द करत मन भाव्ने॥ तहां शंखो ऋषनि कुरम्ब विहार है। द्वादश विधि भावना भाव चित्तार है। वसुर्विंशति मूल गुणोंको स्म्हार्ते। षट दुगने उग्र उग्र तप धारते ॥ एकादश दुगुण परीषह जे shai। तहां कम्पें मेरु अचल सम थिर हैं। केई मुनिको चउसठ ऋद्धि फुरी थां। मति श्रुति सो अवधिज्ञान धारी झां। कोऊ मुनिको, ज्ञान चतुर्थ पाय्के। दशमत्रय गुण स्थानको धाय्के॥ लह केवल गन्ध कुटी रचना भी। तहां इन्द्र आय प्रदक्षिणा त्रय कीइ। कोनी थुति गद्य पद्य त्रय योग्ते। . कर नृत्य सु तिष्ठे थान म्नोग्त्ण्॥ जिन मुखतं दिव्य ध्वनि अन्क्स्स्री। झेली गणधर द्वादश शाला विस्त्री॥ Page #45 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान [43 जति श्रावक द्विविध धर्म updeshteN। सुन भव सु प्रमुदित भये vishessteN॥ गति पंचम पाई चतुर्दश थान्तें। भये तृप्त सु आतम सुख रस पान्तें॥ यह जान सु प्रणमू रेवा कूल कू। मेटो अब मेरी मिथ्या भूल कू॥ शरणागत सरस्त्रलाल पद आय्के। मुझे तारो भव भ्रम भार मित्ताय्के॥ OM ह्रीं नर्मदानदी युग्मतटसिद्धजिनाय पूणार्धं निर्व. स्वाहा। . दोहा नदी नर्मदा तीर कू, जो भवि पूजे नित्। इन्द्र चन्द्र धरणेन्द्र हो, पावे शिवसुत वित्॥ __ इत्याशीर्वादः पं. बनारसी उर्फदास (रामपुर स्टेट) रचित-- सत्य पूजा श्री जिनवरके चरण यजूं मन लाय्के। दोष अठारह नाश किये ह्र्स्साय्के। छियालीस गुण सहित श्री सर्वज्ञ जूं। वीतराग सत हितमित उपदेशी प्र्भू॥ ___OM ह्रीं श्री परब्रह्मपरमेश्वर देवाधिदेव अत्र अवतर अवतर संवौषट् अत्र तिष्ठ तिष्ठ ठः ठः स्थाप्न्ण्। अत्र मम सन्निहितो भव 2 वषट् । परिपुष्पांजलि kssipet। Page #46 -------------------------------------------------------------------------- ________________ 44] - navagraha अरिष्टनिवारक विधान अथाष्टक गंगाजल सम निर्मल जल ले, मन वच काय सु धारी। भरी रकेबी जिन चर्ण car3हाऊं सर्व मलिनता त्तारी॥ दोष अठारह रहित जिनेश्वर, छियालीस गुण धारे। सदा पूजू तिन चरण कमलन, मन वच काय स्ण्भारे॥ OM ह्रीं श्री परब्रह्मपरमेश्वर श्री वीतराग सर्वज्ञ परमहितमितहितोपदेशी जिनेन्द्राय कर्मफलप्रक्षालनाय जलं निर्वपामीति स्वाहा। केशर चन्दनसे घिस जलमें, भर रकेबी हू~ लायो। श्री जिन कृपाद्दष्टि अब कीजे, भव आताप nshaayo॥ ॥doss अठारह. ॥ स्दा.॥ OM ह्रीं श्री परब्रह्मपरमेश्वर श्री वीतराग सर्वज्ञ परमहितमितहितोपदेशी जिनेन्द्राय कर्मफलप्रक्षालनाय चंदनं निर्वपामीति स्वाहा। अच्छे तन्दुल रंग जिनोंका, भविजन मन मोहै। - तिन्हें धोय तुम चर्ण car3हाऊं, तो अक्षयपद hohai। - ॥doss अठारह. ॥ स्दा.॥ OM ह्रीं श्री परब्रह्मपरमेश्वर श्री वीतराग सर्वज्ञ परमहितमितहितोपदेशी जिनेन्द्राय कर्मफलप्रक्षालनाय अक्षतं निर्वपामीति स्वाहा। अच्छे तन्दुल रंग केशरमें, युग चरनन तल धारो। कामबाण कर हू~ मैं दुखिया, ताको Apa nivaaro॥ ॥doss अठारह. ॥ स्दा.॥ OM ह्रीं श्री परब्रह्मपरमेश्वर श्री वीतराग सर्वज्ञ परमहितमितहितोपदेशी जिनेन्द्राय कर्मफलप्रक्षालनाय पुष्पं निर्वपामीति स्वाहा। गोला श्वेत स्वच्छ शुभ लेकर, ताको सकल उतारो। गिरी सुडोल बनाय car3हाऊं, क्षुधा वेदना ttaaro॥ ॥doss अठारह. ॥ स्दा.॥ OM ह्रीं श्री परमहितमितहितोपदेशी जिनेन्द्राय नैवेद्यं निर्वपामीति स्वाहा। Page #47 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान _ [45 . गोलेकी सुडोल गिरियां कर, केशरमें रंग लेऊण्। तम अज्ञानके नाशन कारण युग चर्णन तल सेऊ॥ दोष अठारह रहित जिनेश्वर, छियालीस गुण धारे। सदा पूजू तिन चरण कमलको मन वच काय स्म्हारे॥ OM ह्रीं श्री परमहितमितहितोपदेशी जिनेन्द्राय दीपं निर्वपामीति स्वाहा। उत्तम बुरादा चन्दनका ले जलसे मैं धोलाऊं। कर्म दहनकू अगनी ऊपर, तुमरे चरण ढिग खेऊ॥ ॥ दोष अठारह. ॥ स्दा.॥ OM ह्रीं श्री परमहितमितहितोपदेशी जिनेन्द्राय धूपं निर्वपामीति स्वाहा। मीठी बादामकी बीजी, अच्छी और लोंग धोलेऊण्। तुमकू अर्पण करूं प्रभुजी, जासों मोक्षपति हउउण्॥ ॥ दोष अठारह. ॥ स्दा.॥ OM ह्रीं श्री परमहितमितहितोपदेशी जिनेन्द्राय फलं निर्वपामीति स्वाहा। जल चंदन अक्षत पुष्प लेकर, नैवेद्य दीप विचारो। - धूप अरु फल मिलाय अर्पण करूं, भव दुःखसे uddhaaro॥ ॥doss अठारह. ॥ स्दा.॥ OM ह्रीं श्री परमहितमितहितोपदेशी जिनेन्द्राय अर्घ निर्वपामीति स्वाहा। जयमाला (पद्धर्3I छन्द) जय जय अहं तदेव, नित युगल चरणको मिले सेव्। जय सिद्ध परमेष्ठिओ गुण निधान, तुम चरण यजूं कीजे क्ल्यान्न्॥ जय सर्वसाहु मुझको निवाहु, मैं पूजूं पद धर उर उछाहु। जिन कथित धर्म जग मांहि सार, वंदू मन वच तन बार बार ॥ Page #48 -------------------------------------------------------------------------- ________________ * 46] नवग्रह अरिष्टनिवारक विधान अतीत चउवीसी भई सिद्ध, तिन सबहिं यजु छहों सुखको वृद्धि। श्री ऋषभ अजित संभव कृपाल, श्री अभिनंदन सुमती द्याल्॥ श्री पा सुपारस चन्द्रराय, श्री पुष्पदन्त शीतल shaay। श्रेयांस वासुपूज्य तार तार, विमलानंत धर्म रु शांत सार्॥ श्री कुन्थु अरह श्री मल्लिदेव, श्री मुनिसुव्रत नमि करहुं सेव्। श्री नेमि पार्श्व महावीर नाम युग चरण कमलकुं करूं प्र्न्नाम्। चउवीस अनागन सुखसार, तिन सबहिं पूज ध्रूण्मुक्तिनार्। श्रीविदेह क्षेत्र बिराजमान, शाश्वत वीस जिन गुण-निधान ॥ श्रीमन्दर युगमन्दर विख्यात, श्रीबाहु सुबाहु जगत तात्। संजात स्वयंप्रभु दीनानाथ श्री ऋषभभाननजी जगत साथ्॥ श्री अनन्तवीर्य तारण तर्ण, सूरो प्रभुजी जग दुःख ह्र्न्न्। श्री विशालकीर्तिजी दुखनिवार, श्री वज्राधरजी भ्य्विद्दार्॥ श्री चन्द्रानन चन्द्रबाहु नाम, भुजंगम ईश्वर सुख धाम्। श्री नेमीश्वर वीरसेन. देव, महाभद्र को करूं सेव्॥ श्री देव यशोधरजी दयाल, श्री अजितवीर्य भव दुःख त्ताल्। तीर्थंकरोंके पांचों कल्याण, मैं नमूं सदा श्रद्धान त्थान्॥ श्री गर्भ जन्म तप ज्ञान जान, निर्वाण यजू उत्सव म्हान्। अरु पंचकल्याणक भूमिसार, मैं तिनको पूजू बार बार्॥ अरु चैत्य कृताकृत सार जेह, पूजूं मन वच तन धार नेः। सदा दासतनी विनती जू यही मुझे रखो शरण अपनी प्र्भुजी॥ OM ह्रीं श्री वीतराग परमहितमितहितोपदेशी जिनेन्द्राय अर्घ नि.| जो भवि पूजत भाव, कर स्र्व्दा। मनवांछित साम्राज्य, लहे सुख स्म्प्दा॥ .. सर्व अनिष्ट नश जांय, दूरै सब आप्दा। विघ्न सघन बन दहन, भक्ति प्रभुकी स्दा॥ इति aashiirvaadH। Page #49 -------------------------------------------------------------------------- ________________ नवग्रह अरिष्टनिवारक विधान 4i7 ॥ नवग्रहोंके जाप्य OM ह्रीं क्लीं श्रीं सूर्यग्रहारिष्टनिवारक श्री पद्मप्रभुजिनेन्द्राय नमः शांतिं कुरु कुरु स्वाहा ॥ 7000 जाप्य ॥ OM ह्रीं क्रौं श्रीं क्लीं चन्द्रारिष्टनिवारक श्री चन्द्रप्रभुजिनेन्द्राय नमः शांतिं कुरु कुरु स्वाहा ॥ 11000 जाप्य ॥ ___OM A~ क्रौं ह्रीं श्रीं क्लीं भौमारिष्टनिवारक श्री वासुपूज्य जिनेन्द्राय नमः शांतिं कुरु कुरु स्वाहा ॥ 10000 जाप्य ॥ __OM ह्रीं क्रौं A~ श्रीं बुधग्रहारिष्टनिवारक श्री विमल अनंतधर्मशांति कुन्थुअरह नमिवर्धमान अष्टजिनेन्द्रेभ्यो नमः शांति .. कुरु कुरु स्वाहा ॥ 8000 जाप्य ॥ - OM औं क्रौं ह्रीं श्रीं क्लीं एं गुरारिष्टनिवारक ऋषभ अजित संभव अभिनंदन सुमति सुपार्श्व शीतल श्रेयांसनाथ अष्टजिनेंद्रेभ्यो नमः शांतिं कुरु कुरु स्वाहा ॥ 19000 जाप्य ॥ OM ह्रीं श्रीं क्लीं ह्रीं शुक्र अरिष्टनिवारक श्री पुष्पदन्तजिनेन्द्राय नमः शांतिं कुरु कुरु स्वाहा ॥ 11000 जाप्य ॥ __OM ह्रीं क्रौं ह्रः श्रीं शनिग्रहारिष्टनिवारकाय श्री मुनिसुव्रतनाथ जिनेन्द्राय नमः शांतिं कुरु कुरु स्वाहा ॥ 23000 जाप्य ॥ . __OM ह्रीं क्लीं श्रीं हूं राहुग्रहारिष्टनिवारक श्री नेमिनाथ जिनेन्द्राय नमः शांतिं कुरु कुरु स्वाहा ॥ 18000 जाप्य ॥ OM ह्रीं क्लीं ऐं केतु अरिष्टनिवारक श्री मल्लिनाथजिनेन्द्राय नमः शांतिं कुरु कुरु स्वाहा ॥ 7000 जाप्य ॥ ... कुल जाप्य 1 लाख चौदह हजार हैं जो यथाशक्ति लोंगसे (लवंग) करना चाहिये। __ [ समाप्त ] Page #50 -------------------------------------------------------------------------- ________________ 48] नवग्रह अरिष्टनिवारक विधान नवग्रह विधानका नकशा नवग्रह यन्त्र - 81-81 खानोंका नौ कोठोंका प्राचीन 'नवग्रह यन्त्र' जिसमें चारों ओरसे 45 का अंकका ही jor3a, आ जाता है ऐसा यह उत्तम शास्त्रोक्त यंत्र है। कार्ड साईझ्में। 10 x 10 मूल्य 3-00 तुर्त म्ण्गावे॥ |दिगम्बर जैन पुस्तकालय, खपाटिया चकला, गांधीचौक, सूरत-3. Page #51 -------------------------------------------------------------------------- ________________ पूजन व व्रतोद्यापनके लिये हस्तलिखित पक्के रंगीन मांडने मोटे कपडे पर इस प्रकार तैयार है। इसके हम सोल एजन्ट हैं। साईज 4 ॥ 44 ॥ फीत्त्। पंचकल्याणक 500) तीस चउवीसी 550) समोशरण 550) तेरहद्वीप 750) इन्द्रध्वज 750) ढाईद्वीप 750) वर्तमान चउवीसी 500) नन्दीश्वर 500) जम्बूद्वीप 550) कर्मदहन 500) चउसठऋद्धि 550) दशलक्षण 500) नवग्रह 500) पंचपरमेष्ठी 500) सोलहकारण 500) रत्नत्रय 500) सुदर्शनमेरु वि. 500) तीन चौबीसी 500) पंचमेरु 500) भक्तामर 500) सिद्धचक्र 550) ऋषिमंडल 550) सहस्त्रनाम 550) शांति विधान 500) बीस विरहमान 500) तीनलोक विधान 2 ॥ x2 गजका 750) सभी मांडने रंगीन व पक्के रंगके है। मंदिरोंमें कायम रखनेको अवश्य म्ण्गाइये। मांडने मंगवानेवाले 300) एडवांस भेजें। एडवांस आनेपर ही मांडना भेजा जायेगा। भक्तामर रहस्य जिसमें मुगलकालीन 50 भाव चित्रोंसे सुसज्जित, ललित 48 यंत्रकृतियोंसे मंडित, संशोधित दिव्य यंत्रसे विभूषित, पौराणिक भव्य कथाओंसे अलंकृत भावार्थ, विवेचन, पूजन, विधान आदिसे समर्चित डिमाई साईझमें बढिया कागज पर मुद्रित पृष्ठ 525 मूल्य 80) दिगम्बर जैन पुस्तकालय खपाटिया चकला, गांधीचौक सूरत-3.टे. नं.(0261) 2427621 Page #52 -------------------------------------------------------------------------- ________________ एक ही जगहसे ग्रंथ मंगावे हमारे यहां धर्म, न्याय ज्योतिष, सिद्धांत, कथा, पुराण षट्खण्डागम, धवल, जयधवलके अतिरिक्त पवित्र काश्मीरीकेशर, दशांग, धूप, अगरबत्ती, कांचकी व चांदीकी मालायें, जनोई, जैन पंचरंगी झंडा, बम्बई (शोलापुर) इन्दौर, दिल्ली तीनों जैन परीक्षालयके पाठ्यक्रमकी पुस्तकें मंगवाकर हमारे लिए सेवाका अवसर दीजिये। ग्राहकोंको संतोषित करना हमारा लक्ष्य है। पर्वके अवसर पर आवश्यक्तानुसार उच्चकोटिके जैन ग्रन्थ रत्न par3हके मनुष्य जन्मसफल ब्नाईये। एक पत्र लिखकर सूचीपत्र दि खपाटिया चकला, गांधीचौक, सूरत-3 Im/Fax : (0261) 2427621 E-mail : jainmitra@worldgatein.com