Book Title: Dash Lakshan Vidhan
Author(s): Tekchand Kavi
Publisher: Digambar Jain Pustakalay
Catalog link: https://jainqq.org/explore/004081/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ HIMdAtA (kavi श्री टेकचंदजी कृत) स्याद्वाद अपरिग्रह अर् अनेकान्तवाद अहिंसा प्राप्तिस्थान दिगम्बर जैन पुस्तकालय खपाटिया चकला, गांधीचौक, सूरत-3 : (0261) 2590621 मूल्यः-15-00 For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ श्री दशलक्षण व्रत मंडल विधान kA mADanA 4 rench त्याग आर्जव आकिंचन्य पाटव 11 क्षमा ब्रह्मपर 23 14 आत्म कल्याण के लिए दश प्रकार की प्रवृत्तियों को आचरित करने का उपदेश केवली भगवंतो. ने दिया है। मानव से महामानव और महामानव से aha~ta परमेष्ठी पद तक pahu~cane के लिए यह दश लक्षण धर्म ही लोकोत्तर हैं। प्रत्येक धर्म की आराधना के साथ उनके प्रमुख भेदों की आराधना के अर्घ इस विधानमें आराधे गए हैं। यह । व्रत वर्ष में तीन बार भाद्रपद शुक्ला 5 से 14 माघ शुक्ला 5 से 14 तथा चैत्र शुक्ला 5 से 14 तक आराधित करना चाहिए। इस विधान का मंत्र इस प्रकार हैं। ___OM ह्रीं उत्तम क्षमा मार्दव आर्जव सत्य शौच संयम तप त्याग अंकिचन ब्रह्मचर्य धर्मांगाय न्म्ः। श्री दशलक्षण व्रत मंडल विधान का माडना (कपडे प्र्)| | "दिगम्बर जैन पुस्तकालय" खपाटिया चकला, गांधीचौक सूरत से । / 500/- रूपये में पक्के रंग में milegaa। For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ kavi श्री टेकचन्दजी कृत श्री दशलक्षण मण्डल विधान जोगी-रासा नेमीनाथो, देतो साथो, 1 भव भव और न चाहू~ / भक्ति तिहारी, निशदिन मन वच, काय लाय करि गाऊं ॥ धर्म को तुम, वानी दश विधि, सो मोहि हौ सहाई । करुणासागर, सारस गर्भित, शीश नमों श्रुति गाई ॥ गीता छन्द धर्मके दश कहे लक्षण, तिन थकी जिय सुख ल्है। भवरोगको यह महा औषधि, मरण जामन दुख दहै ॥ यह वरत नीका मीत जीकार, करो आदरतैं सही । मैं जजों दश विधि धर्मके अंग, तासु फल है शिवमही ॥ पद्धर्3I छन्द यह धर्म भवोदधि नाव जान, या सेयें भव दुख होइ हान । यह धर्म कल्पतरु सुक्ख पूर, मैं पूजों भव दुख करन दूर ॥ गीता छन्द यह वरत मन कपि गले माहीं, सांकली सम जानिये 1 गज - अक्षर जीतन सिंह जैसो, मोहतम रवि मानिये ॥ 'तुम्हारा साथ । 'जीवका मित्र । इन्द्रियरुपी हाथी ko । For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ 2] श्री दशलक्षण मण्डल विधान्। *************************************** सुरथान माहीं वरत नाही, मनुज हू~ शुभ कुल ल्हैं। तातै सुअवसर है भलो, अब करौ पूजा धुनि खइ। बेसरी छन्द जाने दशलक्षण व्रत कीना, से सत्पुरुषनिमें प्र्वीना। भवसागर फिरनो मिट जावै, जो नर दशलक्षण वृष भावै॥ भुजंगप्रयात छन्द यहीधर्म सारं करै पाप क्षारं, यहीधर्म सारं, करै सुख अपार्ण्। यहीधर्मधीरा, हरैलोकपीरा, यहीधर्म मीरा क्रैलोक्तीरा। त्रिभंगी छन्द यह धर्म हमारा, सब जग प्यारा, जगत उधारा हित्दानी। यह दशविधि गाया, जन मन भाया, उच्च बताया जिन्वानी॥ यह शिव करतारा, अघतें न्यारा, भवि उद्धारा मुनि धारा। ताकौ मैं ध्याऊं शीश नवाऊं, अर्घ car3हाऊं सुखकारा ॥ . चउपाई छन्द या व्रतकी महिमा कहि वीर, दशविधि धर्म हरै भ्व्पीर्। इसी धर्म बिन जग भरमाय, जजहु धरम अति दुरलभ पाय्॥ दोहा-दश प्रकारको धर्म यह, दशविधि सुरतरु जान्। वांछित पद सेवक लहैं, अधिक कहा सुख्दान्॥ सोरठा-धर्म हमारा नाथ, धर्म जगतका सेह्रा। भव भवमें हो साथ, और न वांछा मन वि. ॥ मण्डल मध्ये पुष्पांजलि kssipet। 1-svrg| 2-dhrm| 3- prdhaan| 4-kalpavRkSa For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। *************************************** (समुच्चय पूजा) त्रिभंगी छन्द यह धर्म क्षमावा मान गुमावा, सरल सुभावा स्तिवानी। शुचि भाव करावा संजम लावा, तप करवावा अधिकानी॥ शुचि त्याग बतावै नगन पूजावै, शील bar3हावै shivdaaii। यह धर्म दशारा' थाप करारा, पूजन धारा shirnaaii॥ OM ह्रीं श्री दशलक्षण धर्म अत्र अवतर अवतर स्ण्वउस्स्त्त्। अत्र तिष्ठर ठः ठः स्थाप्न्ण्। अत्र मम सन्निहितो भव भव वषट् स्न्निधिक्र्न्न्ण्। मणुयणाणंदकी चाल क्षीर सागर तना नीर शुभ लाइये। कनक झारी वि. धार गुण गाइये। मरण उत्पति नहीं होय ता फल shii। जानि इमि धर्म दशधा जजौं shivmhiiN॥1॥ OM ह्रीं श्री दशलक्षण धर्मेभ्यो जन्मजरामृत्युविनाशनाय जलं निर्व्.| नीरं संग अगर चन्दन घिस लाय्जी। सुभग पातर विषै धारि थुति गाय्जी। जगत ताप तासु फल तुरत नाशै shii। जानि इमि धर्म दशधा जजौं shivmhii॥2॥ OM ह्रीं श्री दशलक्षण धर्मेभ्यो संसारतापविनाशनाय चंदनं निर्व्.| लेय अक्षत भले मुक्ति फलसे खे। उजले अखंड सुभग स्वर्ण पातर lhe॥ 1-dazabheda vaalaa| For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ 4] श्री दशलक्षण मण्डल विधान्। *************************************** अखयपद पावनै आप मनमें shii। ___ जानि इमि धर्म दशधा जजौं shivmhii॥3॥ OM ह्रीं श्री दशलक्षण धर्मेभ्योऽक्षयपदप्राप्तयेऽक्षतान निर्व. स्वाहा। फूल कञ्चनवरन कल्पतरु के भ्ले। गन्ध जुत रंग शुभ लेइ निज कर च्ले। माल तीन ग्रंथि कामबाण नाशक shii। जानि इमि धर्म दशधा जजौं shivmhii॥ 4 ॥ OM ह्रीं श्री दशलक्षण धर्मेभ्यः कामबाणविध्वंसनाय पुष्पं निर्व्.| सुगम नैवेद्य मोदक घने लाइये। विविध स्वादमय सु धरि भक्ति उर भाइये। भूख दुख हर्ण स्वर्ण पात्र धरिके shii। जानि इमि धर्म दशधा जजौं shivmhii॥5॥ OM ह्रीं श्री दशलक्षण धर्मेभ्यः क्षुधा रोगविनाशनाय नैवेद्यं निर्व्.| दीप मणि रतनमय और धृतमय shii। __ धारि कनक थालमें सु आरति जु करि ल्ही॥ धर्मज्योति मोह अन्धकार नाशिका shii। जानि इमि धर्म दशधा जजौं shivmhii॥6॥ OM ह्रीं श्री दशलक्षण धर्मेभ्यो मोहान्धकारविनाशनाय दीपं निर्व्.| धूप दश अङ्ग मय लायकर सार्जी। अगनि संग खेवहूं सुभक्ति उर धार्जी॥ कर्म छयकार भव वास नाशन shii। जानि इमि धर्म दशधा जजौं shivmhii॥7॥ OM ह्रीं श्री दशलक्षण धर्मेभ्यः अष्टकर्मदहनाय धूपं nirva. svaahaa। For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान । ******************** *** लोंग खारिक सु नारिकेल सुक्खकारजी । और बादाम पुंगी फलादि सारजी ॥ लेइ निज हाथमें सु भक्ति धरिकं सही । जानि इमि धर्म दशधा जजौं शिवमही ॥ 8 ॥ OM ह्रीं श्री दशलक्षण धर्मेभ्यो मोक्षफल प्राप्तये फलं निर्व. स्वाहा । नीर गन्ध अक्षत सुफूल चरु सोईजी [5 ******* दीप अरु धूप फल अरघ संजउईजी ॥ पुरट थाली विषै भक्ति करिके सही । जानि इमि धर्म दशधा जजौं शिवमही ॥ 9 ॥ OM ह्रीं श्री दशलक्षण धर्मेभ्योऽनर्घ्यं पदप्राप्तयेऽर्घ्यं निर्व. स्वाहा । धर्म भवकूप तैं kAr3हनेको र्सी। भव उदधि पार करतार नवका इसी । धर्म सुख दैन जिमि तात माता सही । जानि इमि धर्म दशधा जजौं शिवमही ॥ 10 ॥ OM ह्रीं श्री दशलक्षणधर्मेभ्यो महार्घ्यं निर्वपामीति स्वाहा । जयमाला-दोहा दश वृष रतन मिलायके, माल करै भवि जोय । धरै आपने उर विषै, ता सम और न कोय ॥ 1 ॥ बेसरी छन्द दशलक्षण वृष शिवमग दीवार, धर्म थकी सुख पावै जीवा । मुकति दीप पहुंचावन नावा, ये दश धर्म जजौं जुत भावा ॥ 1 - दीपक । For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। . . *************************************** दशविधि धरम धरै जो कोई, करम नाशि फिर दुख न्हिण्होई। धरम जु साधन और न कोई, यों दश धर्म जजौं मद खोई॥ धरम जीवका पालनहारा, धरम मानका ख्न्न्द्द्न्वारा। धरम थकी जावै कुटिलाई, इमि दश धर्म जजौं चित्लाई॥ सांच वचन सम धरम न आनौ, धर्म भाव निर्मल फिचानौ। धर्म जीवरख इंद्रिय जीतं इमि लखि धर्म जजौं करि प्रीत्ण्॥ तप ही सर्व धर्मका मूला, त्याग धरमतें क्षय अघ थूला। धर्म नगन सम और न कोई, इमि दश धर्म जजौ मद खोई॥ नारी त्याग धरम शिवदाई, ये दश धरम जगतमें भाई। जो दश लक्षण मनमें आनै, सो भव तप हर शिवपद ठाने । दश लक्षण व्रत इह विधि कीजै, उत्कृष्टै दश वास क्रीजै। नातर बेले पारन भाई, तथा इकंतर वास क्राई॥ शक्ति हीन है तो सुन मीता, दश एकान्त करौ धरि प्रीता। व्रत दश बरस करै मन लाई, करु उद्यापन मन वच काई॥ नहीं उद्यापन शक्ति तुम्हारी, तो दूनौ व्रत करु सुख्कारी। पीछे यथाशक्ति खरचावै, पूजन धर्म उद्योत क्रावै॥ दोहा- इत्यादिक विधि सहित जो, धर्म करै दश सार्। पावै सुख मन भावनो, अनुक्रम ले भव पार ॥ OM ह्रीं श्री दशलक्षणधर्मेभ्यः पूर्णाय~ निर्व. स्वाहा। . इति समुच्चय पूजा। . 1-जीवकी र्क्स्सा। 2- आकिंचन्य dhrm। For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। ************************ ************** (उत्तम क्षमा धर्म पूजा) अडिल्ल छन्द जीव तिरस थावर जेते जगमें shii। देव नरक नर पशू चारि गतिकी म्ही॥ तिन सब ऊपर दयाभाव उर मांहि जी। सो है उत्तम क्षमा थापि जजूं याहिं जी॥1॥ OM ह्रीं श्री उत्तमक्षमा धर्मांग! अत्र अवतर अवतर स्ण्वउस्स्त्त्। OM ह्रीं श्री उत्तमक्षमा धर्मांग! अत्र तिष्ठ2 ठः ठः स्थाप्न्ण्। OM ह्रीं श्री उत्तमक्षमा धर्माग! atra mama sannihito bhava bhava vsstt| ___ अथाष्टकम् (पद्धरी छंद) जल गंग नदीको विमल सोइ, धरि रतन पियाले शुद्ध होई। यह धरम क्षमा उत्तम सुजान, मैं पूजों मन वच भक्ति आन्॥ OM ह्रीं श्री उत्तमक्षमा धर्माङ्गाय जन्मजरामृत्यु विनाशनाय जलं नि.| बावन चंदन घसि नीर लाय, धरिकनक रकेबी जिन cddh'aay। यह धरम छिमा उत्तम सुजान, मैं पूजों मन वच भक्ति आन्॥ OM ह्रीं श्री उत्तमक्षमा धर्माङ्गाय संसारताप विनाशनाय चंदनं नि.| अक्षत मुक्ताफल सम जुलाय,अति उज्वल नख शिख shuddhbhaay। यह धरम छिमा उत्तम सुजान, मैं पूजों मन वच भक्ति आन्॥ OM ह्रीं श्री उत्तमक्षमा धर्माङ्गाय अक्षयपद प्राप्तये अक्षतान् निर्व्.| शुभ फूल कल्पतरुके अनूप, करिमाला सुभग सुग्न्ध्रूप्। यह धरम छिमा उत्तम सुजान, मैं पूजों मन वच भक्ति आन्॥ OM ह्रीं श्री उत्तमक्षमा धर्माङ्गाय कामवाण विध्वंसनाय पुष्पं ni.| For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। *************************************** नाना रस पूरित चरु सम्हार, शुभ मोदक आदि अनेक धार्। यह धरम छिमा उत्तम सुजान, मैं पूजों मन वंच भक्ति आन्॥ OM ह्रीं श्री उत्तमक्षमा धर्माङ्गाय क्षुधारोगविनाशनाय नैवेद्यं नि.| मणि दीपकसार बनायलाय, धरिकनक थाल भरिभक्ति आय्। यह धरम छिमा उत्तम सुजान, मैं पूजों मन वच भक्ति आन्॥ OM ह्रीं श्री उत्तमक्षमा धर्माङ्गाय मोहान्धकारविनाशनाय दीपं नि.| ले धूप अगरुजा गन्धकार, दुर्भाव हुताशन मांहि जार्। यह धरम छिमा उत्तम सुजान, मैं पूजों मन वच भक्ति आन्॥ OM ह्रीं श्री उत्तमक्षमा धर्माङ्गाय अष्टकर्मदहनाय धूपं नि. स्वाहा। फल नारिकेल बादाम सोइ, पुंगीफल खारक भक्ति जोइ। यह धरम छिमा उत्तम सुजान, मैं पूजों मन वच भक्ति आन्॥ OM ह्रीं श्री उत्तमक्षमा धर्माङ्गाय मोक्षफल प्राप्तये फलं नि. स्वाहा। जल चन्दन अक्षत फूल लाय, चरु दीप धूप फल अरघ भाय्। यह धरम छिमा उत्तम सुजान, मैं पूजों मन वच भक्ति आन्। OM ह्रीं श्री उत्तमक्षमा धर्माङ्गाय अनर्घ्यपद प्राप्तये अर्घ नि. स्वाहा। प्र्त्येकाआन्नि। अडिल्ल पाप प्रकृति कर जीव, अशुभ बन्धन क्र्यो। थावर नामा कर्म उदय दुखको भ्र्यो॥ पृथ्वी माहिं सु जाय सहै बहु अघ फ्ला। तिनका रक्षण भाव क्षमा उत्तम भ्ला॥1॥ OM ह्रीं श्री पृथ्वीकायिकपरिरक्षणरूपोत्तमक्षमाधर्माङ्गाय arghya ni.| For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। *************************************** जे जलकायिक जीव ज्ञान बिन दुख ल्हैं। इक इन्द्रियके द्वार अतुल विपदा shaiN। तिनको दुखमय जानि मुनि करुणा क्रइ। तसु प्रसादः झटिति मोक्ष वनिता व ॥ 2 ॥ OM ह्रीं जलकायिकपरिरक्षणरुपोत्तम क्षमाधर्माङ्गाय अर्घ्य नि.| अगनि काय धर जीव एक इन्द्रिय shii। नाना दुख तन सहै जलैं सब जग म्ही॥ इन पर करुणाभाव धरै जे भवि shii। सो ही उत्तम क्षमा मोक्षदाता खी॥3॥ OM ह्रीं अग्निकायिकपरिरक्षणरुपोत्तमक्षमाधर्माङ्गाय अर्घ्यं नि.| पवन कायके जीव महा सङ्कट shaiN। हाथ पांव मुख वचन थकी बाधा ल्हैं। इनपर करुणाभाव जती धारै shii। सो ही उत्तम क्षमा कही शिवकी म्ही॥4॥ OM ह्रीं वायुकायिकपरिरक्षणरुपोत्तमक्षमाधर्माङ्गाय अर्घ्य नि. स्वाहा। हरित कायमें प्राणी अति वेदन ल्है। छेदन भेदन कष्ट महा अघ फल shai। इन पर समता भाव सुखी इनको चहै । सो ही उत्तम क्षमा धारी मुनि शिव ल्है॥5॥ OM ह्रीं वनस्पतिकायिकपरिरक्षणरुपोत्तमक्षमाधर्माङ्गाय अर्घ्य नि.| थावर के पन भेद * पाप फलते ब्ने। सूक्ष्म बादर भेद दोय यों jina bhne। For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ 10] श्री दशलक्षण मण्डल विधान्। *************************************** इनको दुखमय जानि दया मन लाय हैं। सो ही उत्तम क्षमा जजौं शिर नाय है॥6॥ OM ह्रीं सूक्ष्मस्थूल पंचस्थावरपरिरक्षणरुपोत्तमक्षमाधर्माङ्गाय अर्घ्य नि.| लट अरु जोंक गिंडोला इल्ली जानिये। कौर्3I शंख दुइन्द्रिय अति दुख थानिये। इन पर करुणाभाव जती धारै shii। . सो ही उत्तम क्षमा जजौं शिवकी म्ही॥7॥ OM ह्रीं द्वीन्द्रियजीवपरिरक्षणरूपोत्तमक्षमाधर्माङ्गाय अर्घ्य निर्व. / चींटी कंथा खटमल वीछु दुख्म्ही। ते इन्द्रिय परजाय पाय धुण आदि ही॥ इनको दुखमय जानि मुनि करुणा ध्रैं। सो ही उत्तम क्षमा जजौं सब अघ ज्रइ॥8॥ OM ह्रीं त्रीन्द्रियजीवपरिरक्षणरूपोत्तमक्षमाधर्माङ्गाय अर्घ्य निर्व्.| माखी मच्छर TIDI भंवरादिक shii। बर्र ततैया मकर्3I चतुरिन्द्रिय खी। इनको दुखिया देखि मुनि करुणा धरैं । ___ सो ही उत्तम क्षमा जजौं वसुविधि जरै ॥ 9 ॥ ___OM ह्रींचतुरिन्द्रियजीवपरिरक्षणरूपोत्तमक्षमाधर्माङ्गाय अर्घ्य निर्व्.| इन्द्रिय पांचों होय, नहीं मन जो ल्है। ते जिय जानि असैनी अघ फल अति धैं। इनको दुःख भरिपूर जानि करुणा ध्रैं। सो ही उत्तम क्षमा जजौं शिवथल धरै ॥ 10 ॥ OM ह्रीं संज्ञी पंचेन्द्रियजीवपरिरक्षणरूपोत्तमक्षमाधर्माङ्गाय अर्घ्यं ni.| For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। [11 * * * * * * * * * * ** * * * * * * ** * * * * * ** * * * * * * * * * * * * नरक जीव अति दुखी पाप फलतें shii। छेदन भेदन पीर सहैं जात न खी। इन पर करुणाभाव जती अति लाय हैं। सो ही उत्तम क्षमा जजौं सुखदाय है॥11॥ OM ह्रीं नारकीजीवपरिरक्षण-रुपोत्तम-क्षमाधर्माङ्गाय अर्घ्य निर्व्.| . गीता छन्द मनुष क्रोध रु मान माया, लोभवश दुखिया घ्नें। बहु चाह पीडित रागद्वेषी, अघ घनो उपजे तिने॥ तिन देख यतिवर दया लावे, महा दीन द्याल्जी। सो धर्म उत्तम क्षमा निर्मल, जजौं भाग्य vishaaljii॥ OM ह्रीं मनुष्यजीव-परिरक्षण-रूपोत्तमक्षमा-धर्माङ्गाय अर्घ्य निर्व्.| परकार चारों देव गतिमें, जीव सुख राचइ shii। लछि देखि परकी झुरै नितही, मानते pIr3A खी॥ तिन देखि मुनि उर दया भावै, महा कोमल भाव जो। सो धर्म उत्तम क्षमा पूजौं अर्घ तें कर चाव्जी॥ OM ह्रीं चतुर्विधिदेवजीव परिरक्षण-रूपोत्तम-क्षमाधर्माङ्गाय अर्घ्यं नि.| . बेसरी छन्द थावर तिरस जीव जब जोई चहु~ गति करमनिके वशि होई। तिनको देखि दया उर लाई, सो उत्तम क्षमा धर्म ज्जाई॥ OM ह्रीं त्रसस्थावर-समस्तजीव-परिरक्षण-रूपोत्तम-क्षमाधर्माङ्गाय अयं । .. जयमाला-दोहा धर्म क्षमा उत्तम बडो, सब जीवन सुख्दाय्। जजइ जीव so puni lahai, karai ju zivapura jaay|| For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ 12] श्री दशलक्षण मण्डल विधान्। *************************************** ___ बेसरी छन्द .. सब जीवन में राग न दोषा, सो है क्षमा धर्म निर्दोस्सा। दुर्जन कृत उपसर्ग लहावै, ताहू पइ समभाव र्हावै॥ मुनिको वचन कहै दुखकारी, मरम छेद छेदै अघ धारी। मान खंड किरिया करवावै, तब मुनि क्षमा धर्म मन लावै॥ जे कोय दुष्ट मुनिनको मारे, तीक्ष्ण शस्त्रौं करि प्रिहारै। बांधे तनको खेद न पावै, तिनपर क्षमा धर्म मन लावै॥ अति दुखिया जिय को ऋषि जानै, तब मुनिअनुक्ण्पाम्नान्। आपा परको हित उपजावै, तब मुनि क्षमा धर्म मन लावै॥ उत्तम क्षमा धरम सुखदाई, क्षमा धरम सब जियका भाई। जब मुनिहुपै कष्ट जु आवै, तब मुनि क्षमा धर्म मन लावै॥ क्षमा धरमसी ढाल न होई, क्रोध समान प्रहार न कोई। क्षमा समान न बल अति पावै, तातें जतो क्षमा वृष भावै॥ क्षमा धरम शिव राह बताई, क्षमा तात माता अरु भाई। जाते सिद्ध सुखनको पावै, ऐसी क्षमा मुनि मन लावै॥ सोर्त्था। क्षमा आभूषण सार, उर में जो पहिरे shii। ते भवसागर पार, जजौं धर्म उत्तम क्स्स्मा॥ OM ह्रीं श्री उत्तमक्षमा-धर्माङ्गाय पूर्णाय~ / ॥ इति उत्तमक्षमाधर्म puujaa॥ For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान । ******************* उत्तम मार्दव धर्माङ्ग पूजा पद्धडी छन्द मार्दव वृष भाव विचार सोइ, जहां मान भाव दीखे न कोइ । ईहधारी मुनि शिवगामी जानि, मैं जजौं थापि मार्दव सुभानि OM ह्रीं श्रीउत्तममार्दवधर्म धर्माङ्ग अत्र अवतर2 संवौषट् । अत्र तिष्ठर ठः ठः स्थापनं अत्र मम सन्निहितो भव2 वषट् सन्निधिकरणं । अथाष्टकम् (मणुयणानन्द की चाल ) क्षीर सम नीर शुद्ध गाल कर लाइये । पात्र सुवरण विषै धारि गुण गाइये ॥ जगतफिरनौ मिटे तासु फलतैं सही । धर्म मार्दव जजौं शुद्ध शिवदा मही ॥ 2 ॥ OM ह्रीं उत्तममार्दव-धर्माङ्गाय जलं निर्व. स्वाहा । स्वच्छ नीर संग चंदनादिको मिलायजी । [13 ***** शुद्ध गंधयुक्त भक्ति भावतैं car3हायजी ॥ जगत आताप- हर जानि ता फल सही । धर्म मार्दव जजौं शुद्ध शिवदा मही ॥ 3 ॥ OM ह्रीं उत्तममार्दव-धर्माङ्गाय चंदनं निर्व. स्वाहा । अक्षतं समुज्ज्वलं खंड बिन जानिये । सुभग मोती जिसे थाल भरि आनिये ॥ ध्रौव्य फलदाय मनलाय ध्याऊं सही । धर्म मार्दव जजौं शुद्ध शिवदा मही ॥ 4 ॥ OM ह्रीं उत्तममार्दव-धर्माङ्गाय अक्षतं निर्व. स्वाहा । For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ 14] श्री दशलक्षण मण्डल विधान्। *************************************** फूल कल्पवृक्षके गंध रंग सार्जी। माल गूंथि शुद्धभाव भक्ति कर धार्जी। मदन मद हरन सुफल जानि यातें shii। धर्म मार्दव जजौं शुद्ध शिवदा मही ॥ 5 ॥ OM ह्रीं उत्तममार्दव-धर्माङ्गाय पुष्पं निर्व. स्वाहा। सुभग रस शुद्ध नैवेद्य मन लाइये। . मोदकादि शुद्ध भक्ति भावतें cddh'aaiye। धारि स्वर्णपात्र शुद्ध मन वचन तन shii। धर्म मार्दव जजौं शुद्ध शिवदा म्ही॥6॥ ___ OM ह्रीं उत्तममार्दव-धर्माङ्गाय नैवेद्यं निर्व. स्वाहा। दीप रतननमयी नाश तमको क्रा। कनक पातर विषै भक्ति भावतें ध्रा॥ नाश अज्ञान है. तासु फलतें shii। धर्म मार्दव जजौं शुद्ध शिवदा म्ही॥7॥ OM ह्रीं उत्तममार्दव-धर्माङ्गाय दीपं निर्व. स्वाहा। धूप दशगंध शुभ लेय मन मानिये। . अगर चंदन सबै मेली शुभ त्थानिये॥ अग्नि संग खेइये कर्म जालन सही धर्म मार्दव जजौं शुद्ध शिवदा म्ही॥8॥ OM ह्रीं उत्तममार्दव-धर्माङ्गाय धूपं निर्व्.स्वाहा। श्रीफलादि लौंग पुङ्गी फलादि जानिये। शुद्ध बादाम खारक bhale Aniye ॥ For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। .. [15 *************************************** सिद्ध थानक लहै तासु फलतें shii। धर्म मार्दव जजौं शुद्ध शिवदा म्ही॥9॥ OM ह्रीं उत्तममार्दव-धर्माङ्गाय फलं निर्व्.स्वाहा। नीर चंदन अखित पुष्प चरु दीप जी। धूप फल अर्घ कर भाव शुद्ध त्तीप्जी॥ लोक में फिरन, तन धरन मिटि है shii। धर्म मार्दव जजौं शुद्ध शिवदा म्ही॥10॥ OM ह्रीं उत्तममार्दव-धर्माङ्गाय अर्घ्य निर्व. स्वाहा। प्रत्येकाआणि (चाल मणुयणानन्दकी) देव वीतराग सर्वज्ञ तारक shii। दोष अष्टादशों तासु माहीं न्हीं। नमत तिन पद करै धर्म मार्दव ख्यो। सो जजौं चारि गति मांहि भरमन ध्यो॥1॥ OM ह्रीं वीतरागदेवपद नमन-मार्दवधर्माङ्गाय अर्घ्य निर्व्.| वीतराग देव कही वानि सो धर्म है। ता सुनै जीव निज हरै भाव भर्म है। मन वच काय श्रुतपाद सिरनाय है। सो जजौं धर्म मार्दव सु शिवदाय हैं॥2॥ OM ह्रीं श्री जिनधर्मपद नमन-मार्दवधर्माङ्गाय अर्घ्य निर्व्.| धर्मको सेय तप लेय.कर्म जार जी। भये सिद्ध देव तन रहित सुखकार jii॥ For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। *************************************** लेय इन नाम मन वचन शिरनाय है। .. सो जजौं धर्म मार्दव सु शिवदाय है ॥ 3 ॥ OM ह्रीं श्री सिद्धपदनमन मार्दवधर्माङ्गायायं निर्व. स्वाहा। धारि छत्तीस गुण सूरि सुखदाय जी। धर्म तप भाव सों गुप्त धरि भाय जी। मान तजि नमन इन पद विषं लाइयो। धर्म मार्दव सु तासु फल मोक्ष पाइयो॥4॥ OM ह्रीं श्री आचार्यपदनमन मार्दव धर्माङ्गाय अर्घ्य निर्व. स्वाहा। धारि गुण पांच अरु बीस उव्झाय्जी। और भी अनेक गुण पास तिन थाय्जी॥ मान तजि इन चरण कायको नाइयो। धर्म मार्दव सु तासु फल मोक्ष पाइयो॥5॥ OM ह्रीं श्री उपाध्यायपद-नमन मार्दव-धर्माङ्गाय अर्घ्य निर्व्.| क्षेत्र अतिशय तहां धर्म को धाय है। नमन बहु जिय करै देव गुण गाय है। मान तजि क्षेत्र शुभ जानि शिर नाइयो। धर्म मार्दव सु तासु फल मोक्ष पाइयो॥6॥ OM ह्रीं श्री अतिशयक्षेत्र-पद-नमन मार्दव-धर्माङ्गाय अर्घ्य निर्व्.| देव जिन की सु प्रतिमा अकृत्रिम इसी। रूप द्युति ध्यान मुद्रा कही जिन जिसी॥ . मान तजि शीश इन चरणको सु नाइयो। धर्म मार्दव सु तासु फल मोक्ष पाइयो॥7॥ OM ह्रीं श्री अकृत्रिम-जिन-चैत्यपदनमन मार्दव-धर्माङ्गाय arghya nirv.| For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ [17 *************************************** श्री दशलक्षण मण्डल विधान्। सुरग थानक विषै देव जिनके shii। रतनमय जैन बिंब बिगर किये है म्ही। मान तजि शीश इन चरणको सु नाइयो। धर्म मार्दव सुंतासु फूल मोक्ष पाइयो॥8॥ OM ह्रीं श्री उर्ध्वलोकसंबंधी जिनचैत्यूपट्टनमन मार्दवधर्माङ्गाय अर्घ्य । ज्योतिषी व्यंतरा थाने अध्यलोक जी। बिन किये चैत्य जिन कहै अघ रोक्जी। मान तजि शीश इन चरणको सु नाइयो। धर्म मार्दव सु तासु फल मोक्ष पाइयो॥9॥ OM ह्रीं श्री मध्यलोकसंबंधी जिनचैत्यपदनमन मार्दवधर्माङ्गाय अर्घ्य नि.| भवन देवनि विषै बहुत जिन्राय्जी। बिम्ब अकृत्रिम कहे सेय तसु पाय्जी॥ मान तजि शीश इन चरणको सु नाइयो। धर्म मार्दव सु तासु फल 'मोक्ष पाइयो॥10॥ OM ह्रीं श्रीउर्ध्वलोकसंबंधी जिनचैत्यपदनमन मार्दवधर्माङ्गाय अयं नि.| आदि इन पूज्य थानक बहुत हैं shii। . सिद्ध क्षेत्र मोक्ष फलदाय तीरथ म्ही॥ मान तजि शीश इन चरणको सु नाइयो। धर्म मार्दव सु तासु फल मोक्ष पाइयो॥11॥ OM ह्रीं श्री सिद्धक्षेत्र-पदनमन मार्दवधर्माङ्गाय अयं निर्व्.| .. ज्य्माला। (बेसरी छन्द) मार्दव धर्म मानको खोवै, ताफल जगत पूज्य फल होवें। मार्दव सकल दोष निरवार, ताफल Apa tirai ani taarai|| For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। *************************************** 18] मार्दव धरम इन्द्र सुर पूर्जे, मार्दव धरम भजइ अघ धूजइ। मार्दव मान हरै सुखकारै, ताफल आप तिरै अनि तारै। मार्दव धरम महा नर ध्यावै, मार्दव धरम हानि नहिं पावै। यह मार्दव वृष शिव थल धारै,ताफल आप तिरै अनितारै॥ मार्दव सबको राखै माना, मार्दव सब धरमनि में दाना। मार्दव धरम जीव ले धारै, ताफल आप तिरै अनि तारै । / मार्दव धरम सुरग सुख केरा, उपद्रव नाशि हरै भव फेरा। मार्दव उत्तम पुरुष सु धारै, ताफल आप तिरै अनि तारै॥ मार्दव मोक्षमार्गको दाता, मार्दव धर्म सकल जग त्राता। मार्दव वृष गुणवन्ता धारै ताफल आप तिरै अनि तारै । / मार्दव धरम कल्पतरूभाई, मार्दव मनवांछित फ्ल्दाई। मार्दव धरम मुकुट जो धारै, ताफल आप तिरै अनि तारै॥ मार्दव धरम कनकमें मीना, मार्दव धारि सकै न क्मीना। मान मार मार्दव वृष धारै, ताफल आप तिरै अनि तारै ॥ मार्दव वृष सब धर्म प्रधाना, मार्दव मोह मल्लको हाना। मार्दव माल पुरुष उर धारै, ताफल आप तिरै अनि तारै !! दोहा मान मार मार्दव करै, हरै पाप मल सोय्। जगत छुर्3आवै शिव करै, ते भारक्षक होय्॥ OM ह्रीं श्री उत्तम मार्दव धर्माङ्गाय arghya ni.| For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। * * * * * * * * * * * * * ** * * * * * * ** * ** * * ** * * * * * * ** - - उत्तम आर्जव धर्म पूजा) बेसरी छन्द जग परपंच रहित जो भावा, सरल चित्त सबतै निर्दावा। तिनको आर्जवभावसु कहियें,सो ह्यां थापि पूज फल ल्हिये। OM ह्रीं श्री उत्तमआर्जव धर्माङ्गाय अत्र अवतर2 संवौषट् । अत्र तिष्ठ2 ठः त्थ्ः। अत्र मम सन्निहितो भव2 वषट् स्न्निधिक्र्न्न्ण्। अथाष्टकं (बेसरी छन्द) क्षीर समुद्रका उज्जवल नीरा,कनक पियाले घर अति धीरा। जरा रोग नाशनको भाई, आर्जव भाव नमो शिर नाई। ___OM ह्रीं श्री आर्जवधर्माङ्गाय जन्मजरामृत्युविनाशनाय जलं नि.| चंदन बावन जल घसि लाया, कनकपात्रमें धरि उम्गाया। शोकानल तप नाशन भाई, आर्जव धरम जजौ शिर नाई। __OM ह्रीं श्री आर्जवधर्माङ्गाय संसारताप विनाशनाय चदनं नि.| अक्षत मुक्ताफलसे जानो, उज्जवल खंड विवर्जित आनो। क्षय नहि होय इसी पद दाई, आर्जव भाव नमो शिर नाई। OM ह्रीं श्री आर्जवधर्माङ्गाय अक्षयपदप्राप्तयेऽक्षतान नि.| फूल सुगंध कल्पद्रुम लाया, तथा सुवर्ण रजतमय भाया। तिनकी माला गुंथिकर लाय, आर्जव भाव नमो shirnaaii॥ ____OM ह्रीं श्री आर्जवधर्माङ्गाय कामबाणविध्वंशनाय पुष्पं नि. नाना रस नैवेद्य करावै, मोदक आदि भक्तिते लावे। भूख व्याधि नाशनको भाई, आर्जव भाव नमो shirnaaii। OM ह्रीं श्री आर्जवधर्माङ्गाय क्षुधारोगविनाशनाय नैवेद्यं ni.! For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ 20] *** श्री दशलक्षण मण्डल विधान । ******************** **** दीपक रतन थालि धरि लीजै, मनवचकाय शुद्ध करी लीजै । घाति अज्ञान ज्ञान दरशाई, आर्जव धरम जजइ शिरनाई ॥ OM ह्रीं श्री आर्जवधर्माङ्गाय मोहांधकारविनाशनाय दीपं नि. / धूप अगरजा चंदन भीनी, गंध सहित निज करमें लीनी । कर्म दहनकी अगनि जराई, आर्जव भाव नमौ शिर नाई ॥ OM ह्रीं श्री आर्जवधर्माङ्गाय अष्टकर्मदहनाय धूपं नि. / ले नारियल बादाम सुपारी, खारिक लौंग आदि हितकारी सिद्ध लोक वांछा मन मांही, आर्जव धरम जजौ शिरनाई ॥ OM ह्रीं श्री आर्जवधर्माङ्गीय मोक्षफलप्राप्तये फलं नि. / जल चंदन अक्षत कामारी, चरु दीपक फल धूप विथारी । अर्घ लेय मनवचतन भाई, आर्जव धरम जजौं शिर नाई ॥ OM ह्रीं श्री आर्जवधर्माङ्गाय अनर्घ्यपद प्राप्तयेऽर्घ्यं नि. / प्रत्येकार्याणि ( बेसरी छन्द) गुण छयालीस जहां प्रभु तेरा, अष्टादश तहां दोष न हेरा । तिनपदसरल भावशिर नावै, सो आर्जव वृष जजि शिव पावै ॥ OM ह्रीं श्री छियालीसगुणसहितजिन चरणनमनार्जवधर्माङ्गायार्घ्यं नि. / मुक्तजीव अरहंत थूति कीजै, मनवच कूटिल भाव तजि दीजै । तिनपद सरलभाव शिर नावै, सो आर्जव वृष जजि शिव धावै ॥ OM ह्रीं श्री मुक्तजीव अरहन्तपदनमनार्जवधर्माङ्गायार्घ्यं नि. / कर्म काटि शिवलोक सिधारे, सिद्ध सुदेव हरौ अघ सारे । तिनपद सरल भाव शिरनावै, सो आर्जव वृष जजि शिवधावै ॥ OM ह्रीं श्री सिद्धपदनमनार्जवधर्माङ्गायार्घ्यं ni. / For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान । *********************** * सिद्ध शिला पैतालीस लाखा, योजन विस्तृत जिन वच भाषा । तत्रस्थित आतम शिर नावै, सो आर्जव वृष जजि शिव धावै ॥ OM ह्रीं श्रीसिद्धशिलास्थित मुक्तात्मपद नमनार्जवधर्माङ्गायार्घ्यं नि. / गुण छत्तीस सुधारक सुरा, आचारज सब गुण भ्र्पूरा। तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि शिवधावै ॥ [21 ****** OM ह्रीं श्री आचार्यपद - नमनार्जव-धर्माङ्गायार्घ्यं नि. / आचारज सब गुण भरपूरा, आचारादि गुणन युत सूरा। तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि शिवधावै ॥ OM ह्रीं श्री आचार्य - पदपरोक्ष- नमनार्जव-धर्माङ्गायार्घ्यं नि. / गुण पचीस उवझाय सु माहीं, ग्यारह अंग चौदह पुरवाहीं । तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि शिव धावै ॥ OM ह्रीं श्री उपाध्यायपद- नमनार्जव-धर्माङ्गायार्घ्यं नि. / बहु गुण धर उवझाय सु जानौं, दूरहितै तिनको चित आनो । तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि शिवधावै ॥ OM ह्रीं श्री उपाध्यायपद-परोक्ष- नमनार्जवधर्माङ्गायार्घ्यं नि. / बीस आठ गुण साधन साधा, सो नहि लहै जगत की बाधा । तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि शिव धावै ॥ OM ह्रीं श्री साधुपदनमनार्जव - धर्माङ्गायार्घ्यं नि. / दूरहितै मुनि गुण जु चितारै, मन वच काया निज वश धारै । तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि शिव धावै ॥ OM ह्रीं श्री साधुपद - परोक्षनमनार्जव-धर्माङ्गायार्घ्यं नि. / वरण विहीन सु जिनवर वानी, तिनको सुनि सुख पावै प्रानी । तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि शिव धावै ॥ OM ह्रीं श्री जिनमुनि नमनार्जव-धर्माङ्गायार्घ्यं ni. / For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ 22 ] ******** श्री दशलक्षण मण्डल विधान । ******************* **** अतिशय क्षेत्र सु तीरथ ठामा, यात्री गण कै पूरैं कामा । तिसथल सरल भाव शिर नावै, सो आर्जव वृषजजि शिवधावै ॥ OM ह्रीं श्री अतिशय क्षेत्रपद- नमनार्जव-धर्माङ्गायार्घ्यं नि. / शिखरसम्मेद आदि सिद्ध थाना, taha~muni लियशिव कर्म नशाना । तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि शिव धावै ॥ OM ह्रीं श्री सिद्ध क्षेत्रपद- नमनार्जव-धर्माङ्गायार्घ्यं नि. / विगर किये जिनबिंब अनूपा, लक्षण चिह्न जानि जिन रूपा । तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि शिव धावै ॥ OM ह्रीं श्री अकृत्रिम - जिनचैत्यपद - नमनार्जव - धर्माङ्गायार्घ्यं नि. / कृत्रिम जे जिन बिंब बिराजे, विनय सहित पुन दायक छाजइ तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि शिव धावै । OM ह्रीं श्री कृत्रिम - जिनचैत्यपद - नमनार्जव-धर्माङ्गायार्घ्यं नि. / इत्यादिक बहु क्षेत्र सुथाना, पूजनीक तीरथ अघ हाना तिनपद सरल भाव शिर नावै, सो आर्जव वृष जजि शिव धावै । OM ह्रीं श्री सकलपूज्यस्थानकपदद- नमनार्जव-धर्माङ्गायार्घ्यं नि. / जयमाला दोहा - सरल भाव सारै सरस, सुरनर पूज्य महान । तातै तजनी कुटिलता, आरजव भाव लहान ॥ बेसरी छन्द सरल भाव समता उर आनै, सरल भाव सब औगुन भानै आरजव भाव धेरइ जो जीवा, तिनने जिनवानी रस पीवा For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। [23 *************************************** आरजव भाव धरै जे प्राणी, तिनके होनहार shivraanii। दोष भाग तिनतें नहिं छीवा, आरजव भाव धरै जे जीवा॥ आरजव भाव अमरपद द्यावै, आरजव में औगुन नहिं पावै। कुटिलभाव विष जिन नहिं पीवा, आरजवभाव धरइजे जीवा आरतिको आरजव ही खोवै, आरजव भाव पापमल धोवै। रोग शोक ताको नहिं छीवा, आरजव भाव धरै जे जीवा। आरजव शुद्धभाव जिन पाया, तिनने लहि पुन, पाप ग्माया। अनुभव आनन्द तानै छीवा, आरजव भाव धरै जे जीवा। आरजवभाव दोष सब खोवै, आरजव कर्म कालिमा धोवै। शुद्ध सुभाव सु तानै लीवा, आरजव भाव धरै जे जीवा॥ आरजवभाव सकलको प्यारा, आरजवभाव भ्रमणते न्यारा। ताकों और रुचे न मतीवा, आरजवभाव धरै जे जीवा। आरजव सुर शिवके सुख ठांने आरजवभाव पूर्व अघ्भाने। अद्भुत आपापर भिनकिवा, आरजवभाव धरै जे जीवा॥ दोहा अन्तरंग निरदोष के, प्रगटै आरजव भाव्। जाके फल मरनौ मिटै, छुटै कर्म को दाव्॥ OM ह्रीं श्री उत्तम-आर्जव-धर्माङ्गाय-पूर्णार्2या नि.| इति उत्तम आर्जव धर्मपूजा sNpuurnn। For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ 24] श्री दशलक्षण मण्डल विधान्। *************************************** उत्तम सत्य धर्म पूजा.. अडिल्ल छन्द सत्य सरीसो धर्म जगत में है नहीं, सत्य धरम परभाव लहै शिव की म्ही। . तारौं भव दुख हरण सत्य वृष भाइये, यहां थापि मैं जजौं सत्य मन लाइये। OM ह्रीं श्री उत्तमसत्यधर्माङ्गा अत्र अवतर2 संवौषट् । अत्र तिष्ठर ठः ठः स्थाप्न्ण्। atra mama sannihito bhavara vsstt| अथाष्टकं - त्रिभङ्गी छन्द जो झूठ विनाशै जग विसवासइ, पुण्य प्रकाशै हित्दानी। सब दोष निवारै समता धारै शिवपुर कारै गुण थानी॥ जग आदरकारी मोह निवारी, आनंदधारी जग मानौ। एसो सति धर्मा काटत कर्मा, जल ले परमा जजि जानौ॥ ___ OM ह्रीं सत्यधर्माङ्गाय जन्मजरामृत्युविनाशनाय जलं निर्व्.| सति सो वृष नाही या जग माहीं, पूज्य कहाही शिव थानी। सब औगुण धोवै पाप बिलोवै, धर्म मिलावै दुख हानी॥ पावत शिवनारी मुनिजन प्यारी, सुख करतारी भवि मानौ। एसो सति धर्मा काटत कर्मा,गंध ले परमा जजि जानौ॥ OM ह्रीं श्री सत्यधर्माङ्गाय संसारताप विनाशनाय चंदनं nirv.| For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ *************************************** श्री दशलक्षण मण्डल विधान्। ......[25 या सत्य समानौ रतन न आनौ, सम्यक दानौ shivkaarii। भवदधिको नावा अशुभ गमावा, सरल स्वभावा दुख्हारी॥ सिधलोक नसैनी शिवसुख दैनी, ध्यावत जैनी अन्लानौ। एसो सति धर्मा काटत कर्मा, अक्षत ले परमा ज्जिजानो॥ OM ह्रीं सत्यधर्माङ्गाय-अक्षयपदप्राप्तयेऽक्षतान् निर्व्.| सति सौ नहिं मिन्ता मिटन चिन्ता, अघ अरिहन्ता ज्स्दाई। सति जगत पियारो भव उद्धारो दुख जलतारो थुति गाई॥ याको मुनि ध्यावै शिवसुख पावै, पाप गमावै भव हानौ एसो सति धर्मा काटत कर्मा, पुष्पं परना जजि जानौ॥ ____OM ह्रीं श्री सत्यधर्माङ्गाय यामबाणविध्वंसनाय पुष्पं निर्व्.| सति धर्म सु पूजइ सब अघ धूजइ, शिवमग सूजइ अधिकाई। यातै वृष सारा काज संवारा, अशुभं विहारा सिद्धि दाई॥ सति सारा नीका सुखदा जीका, शिवमग टीका shubhaanau। एसो सति धर्मा काटत कर्मा, ले चरु परमा जजि जानौ॥ ____ OM ह्रीं श्री सत्यधर्माङ्गाय क्षुधारोग विनाशनाय नैवेद्यं नि.| सति धर्म उजाला जग का पाला, विभ्रम टाला धर्म क्रा। यह ज्ञान उजालै अशुभ सु टालै, संजम पालै झूठ ह्रा॥ सति प्रिति उपावै वैर गमावै, जो थुति लावै उर ज्ञ्यानौं। एसो सति धर्मा काटत कर्मा, दीपक परमा जजि जानौ॥ OM ह्रीं श्री सत्यधर्माङ्गाय मोहान्धकार-विनाशनाय दीपं निर्व्.| सति धर्म प्रभावै मुनि शिव जावै, जगजस गावै थुतिलाई। सति धर्म जु मूला अघ-क्षय थूला, झूठ कुसूला dhbhaaii॥ For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ 26] श्री दशलक्षण मण्डल विधान्। * * * * * * * * * * * * * * * * ** * * * ** * * * * * * * * * * * ** *** सत धर्म अनूपा शुभ रस कूपा, पूण्य स्वरूपा मग मानौ। एसो सति धर्मा काटत कर्मा, धूप जु परमा जजि जानौ। ___OM ह्रीं श्री सत्यधर्माङ्गाय अष्टकर्मदहनाय धूपं निर्व्.| सतिधर्म अभ्यासौ शिवथल वासौ,पाप विनासौ हित्कारी। गुण ज्ञान bar3हावै आदर ल्यावै, पुण्य उपावै सति भारी॥ जगमें अति नीका बन्धु जीका, शिवतिय पीका गुण थानौ ऐसो सति धर्मा काटत कर्मा, ले फल परमा जजि जानौ । OM ह्रीं श्री सत्यधर्माङ्गाय मोक्षफलप्राप्तये फलं निर्व्.| जल चन्दन नीका अक्षत टीका, फूल चुनीका माल क्रौ। चरु दीप सु लाया धूप बनाया, श्रीफल आया अर्घ ध्रौ॥ उर भक्ति bar3हाई मुख थुति गाई, सत सब भाई फिचानौ। ऐसो सति धर्मा काटत कर्मा, अर्घ्यं परमा जजि जानौ॥ ___OM ह्रीं श्री सत्यधर्माङ्गाय अर्घ्य पदप्राप्तयेऽर्थ्य निर्व. स्वाहा। प्रत्येकाआणि - चउपाई क्रोध सहित जिय सत नहिं कहै, झूठ वचन तें अघ शिर ल्है। क्रोध रहित जे वचन प्रमानि, सो सतधर्म चयो जिन्वानी॥ ___OM ह्रीं श्री क्रोधातिचाररहित-सत्यधर्माङ्गाय अर्घ्य नि.| लोभ सहित जिय झूठ बखानि, सांच धरम ताको नहिं मानि। लोभ रहित सत धरम सुभाय, सो सत धर्म जजौं थुतिगाय्॥ OM ह्रीं श्री लोभातिचाररहित-सत्यधर्माङ्गाय अर्घ्य नि.| सांच न कहै भीतियुत जीव, बोले असत सु वचन स्दीव्। भयतै रहित सत्य वच भाख,सो सत धर्म करो थुति लाख ॥ OM ह्रीं श्री भयातिधाररहित-सत्यधर्माङ्गाय arghya ni.| For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। [27 *************************************** हास्य सत्य को नाशनहार, तातै सहै महा दुख भार्। हास्य रहित सब धर्म कहाय, सो सत धर्म जजौं थुति गाय्॥ OM ह्रीं श्री हास्याचाररहित-सत्यधर्माङ्गाय अर्घ्य नि.॥ जिन आज्ञा बिन भाखै बैन, पूर्वापर वच ठीक कहै n। एसे दोष रहित सति भाय, सो सत धर्म जजौ थुति गाय्॥ ___OM ह्रीं श्री जिनाज्ञालंघनातिचाररहित-सत्यधर्माङ्गाय अर्घ्य नि.| गीता छन्द जा देशमें जिस वस्तुको तिस मानिए सो सति shii। जिम भातकी गुजरात मालवदेश में चोखा क ही॥ करनाटकमें कूलू कहैं द्राविड मे चौरु ब्खानिये। इमजानि जनपद सत्यको जजि हर्ष उरमें आनिये । / OM ह्रीं श्री जनपद-सत्यधर्माङ्गाय अर्घ्य नि.| अडिल्ल छन्द बहु नर ताको कहैं तिसो ही मानिये। रंक नाम लक्ष्मीधर जाही बखानिये ॥ तो यह रूढी नाम सत्य संवृत खी। - या नयतें सत जानि जजौं सत वृष shii। OM ह्रीं श्री संवृतसत्य-धर्माङ्गायाय~ नि. स्वाहा। काहु नर आकार तथा पशु के shii। चित्र काष्ठ में थापि नाम नर पशु खी। यह थाषम सत भेद शास्त्र में गाइयो। ताकों सत वृष जानि जजौं मन लाइयो। - OM ह्रीं श्री स्थापनसत्य-धर्माङ्गायाव~ ni. svaahaa। For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ 28] श्री दशलक्षण मण्डल विधान्। *************************************** जाकों जगमें नाम प्रसिद्ध ब्खानिये। सोई ताको नाम सत्य सों मानिये ॥ नाम सत्य सो जानि वानि जिन इमि खी। ताको मन वच काय जजौं शुभ सुख्म्ही॥ __ OM ह्रीं श्री नामसत्य-धर्माङ्गायाय~ नि. स्वाहा। पीत श्याम अरु रक्त श्वेत गोरा shii। रूपवान इत्यादि अंग बहुतें खी। रूप सत्य सो जानि कह्यों जिन्वानिजी। ऐसो सत्य सु जानि जजौं सुख्दान्जी॥ OM ह्रीं श्री रूपसत्य-धर्माङ्गायाय~ नि. स्वाहा। कही वस्तु यह यातें छोटी है shii। यातें है यह बडी अपेक्षा इमि खी। याको नाम प्रतिति सत्य सो जानिये। ताको भी है जजौं भक्ति उर आनिये॥ OM ह्रीं श्री अपेक्षासत्य-धर्माङ्गायाय~ नि. स्वाहा। जो नरपतिको पुत्र ताहि राजा खइ। सो नैगमनय जानि सत्य तातै यहै । यहीसत्य व्योहार जिनेश्वर धुनि खी। मैं जजिहौं कर भक्ति नाय मस्तक shii॥ OM ह्रीं श्री व्यवहार-सत्य-धर्माङ्गायाव~ नि. स्वाहा। शक्ति इन्द्रमें इसी लोक उलटा क्रइ॥ सो तो लोक अनादि उलटि kaise dharai । For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ | 29 *************************************** श्री दशलक्षण मण्डल विधान्। पइ यह शक्ति अपेक्षा वचन प्रमान है। यह सम्भाव सत्य जजौं थिति आन है। __OM ह्रीं श्री सम्भावना-सत्यधर्माङ्गायाय~ नि. स्वाहा। जीव अनन्त अनादि नजर आवै न्हीं। द्रव्य अमूर्ती पांच नरक सुरकी म्ही॥ ये नहि देखें नयन सूत्रसौं जानिये। __ भाव सत्य सो जानि जजों मन आनिये॥ OM ह्रीं श्री भावसत्यधर्माङ्गायाव~ नि. म्वाहा। किसी वस्तुकी उपमा जाको लाइये। ज्यों दानी नर देख कल्पद्रुम गाइये। याको उपमा सत्य नाम जानौं shii। सो मैं पूजौं भक्ति नाय मस्तक म्ही॥ OM ह्रीं श्री उपमा-सत्यधर्माङ्गायार्2या नि. स्वाहा। इत्यादिक बहु भेद सत्य के जानिये। कहे देव जिनराय अपनी वानिये ॥ सो मैं मन वच काय शुद्ध थुति गाय्जी। पूजौ~ सत्य सुधर्म अरथ कर लाइजी॥ OM ह्रीं श्री सत्य-धर्माङ्गायाय नि. स्वाहा। जयमाला (बेसरी छन्द) सत्य धरम जग पूज्य बताया, सत्य श्रेष्ठव्रत जिनधुनि गाया। सत्य धरम भवदधिको नावा, सो सत धर्म जजौं zudha bhaavaa॥ For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ 30] श्री दशलक्षण मण्डल विधान्। *************************************** सत्य धरम वर अंग प्रवीना, सत्य धरम ज्यों कंचन मीना। सत्य धर्मका सबको चावा, सो सत धर्म जजौं शुभ भावा। सत्य धरम का राखनहारा, सत्य धरम मुनिजनको प्यारा। सत्य शिरोमणि धर्म कहावा, सो सत धर्म जजौं शुभ भावा॥ सत्य समान और नहिं मिंता, सत्य धर्म मेटे भव चिण्ता। सत्य करै अघतै निरदावा, सो सत धर्म जजौं शुध भावा॥ सत्य धरम अपयश क्षयकारी, सत्य सुरक्षा करैं ह्मारी। सतहीका सुरनर जस गावा, सो सत धर्म जजौं शुध भावा॥ सत्य सहित सब सार्थक धर्मा, तासौ कटैं चिरंतन क्र्मा। सत्य समान और नहि ठावा, सो सत धर्म जजौं शुध भावा। सत्य जगतमें पूजा पावै, सत्य धरम शिव राह ब्तावै। सत्य जजौं सति धर्म लहावा, सो सत धर्म जजौं शुध भावा॥ धर्म सरोवर में सत नीरा, सत्य धर्म खोवै सब पीरा। सत्य धर्म सों कुगति न पावा, सो सत धर्म जजौं shudhbhaavaa॥ दोहा सत सागर में जे रमें, ते वृष नायक जोय्। जजइ धर्म सतको सही, मन वच काया सोय्। OM ह्रीं श्री उत्तमसत्यधर्माङ्गाय पूर्णाय~ ni.| iti uttama satya dharma puujaa| For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ ******** श्री दशलक्षण मण्डल विधान । ***************************** [31 उत्तम शौच धर्म पूजा बेसरी छन्द । शौच धर्म पर चाह निवारै, तनतैं हू ममता निरवारै । जग वांछा तजि निर्मल भावा, शौच धर्म पूजों कर चावा ॥ OM ह्रीं श्री उत्तमशौचधर्माङ्गाय अत्र अवतर2 संवौषट् अत्र तिष्ठर ठः ठः । अत्र मम सन्निहितो भव2 वषट् । अथाष्टकम् - पद्धर्3I छन्द । जल क्षीरसमुद्रको सुभग लाय, धरि कनकपात्र में भक्तिभाय । न धरन मिटै वह फल सुजान, मैं शौच धर्म जजि हर्ष आन । OM ह्रीं श्री उत्तमशौचधर्माङ्गाय जन्मजरामृत्युविनाशनाय जलं नि. / बसि बावन चंदन नीर आन, अलि गुंजत मानों करत गान । धरि कनकपियाले भक्तिजान, मैं शौच धर्म जजि हर्ष आन ॥ OM ह्रीं श्री उत्तमशौचधर्माङ्गाय संसारतापविनाशनाय चंदनं नि. / उज्जवलाखंड शुभ गंध दाय, अक्षतानूप लखिशशिलजाय । कनपात्र विषै धरि भक्ति आन, मैं शौच धर्म जजि हर्षआन ॥ OM ह्रीं श्री उत्तमशौचधर्माङ्गाय अक्षयपदप्राप्तये अक्षतान् नि. / ने फूल कल्पद्रुमके मनोग, आसक्त भ्रमर थित करत भोग । तिन गुथि मालौर भक्ति ठान, मैं शौच धर्म जजि हर्ष आन ॥ OM ह्रीं श्री उत्तमशौचधर्माङ्गाय कामबाण विध्वंशनाय पुष्पं नि. / शुभ मोदक आदि अनेक भाय, रसना रंजन नैवेद्य लाय । धरि पुरट थालमें भक्ति ठान, मैं शौच धर्म जजि हर्ष आन ॥ OM ह्रीं श्री उत्तमशौचधर्माङ्गाय - क्षुधारोग विनाशनाय नैवेद्यं ni. / For Personal & Private Use Only 1 Page #34 -------------------------------------------------------------------------- ________________ 32] *** श्री दशलक्षण मण्डल विधान । **************** ** मणि दीपक वा घृतमय संजोय, मनुनिबिडमोह तम नाशहोय । अरु ज्ञान प्रकाश करै महान, मैं शौच धर्म जजि हर्ष आन । OM ह्रीं श्री उत्तमशौचधर्माङ्गाय मोहान्धकार - विनाशनाय दीपं नि. / * शुभ धूप अगरजा गंध लाय, कन धूपायन ताकों खिवाय । मिश धूम वसुविधि ur3आन, मैं शौच धर्म जजि हर्षआन ॥ OM ह्रीं श्री उत्तमशौचधर्माङ्गाय दृष्टाष्टकर्मदहनाय धूपं नि. / ले फल बादाम खारक अनूप, अरू पुंगी फलआदिक स्वरूप । धरि भक्तिभाव मन मांहि सोय, मैं शौच जजौं शुध भाव होय ॥ OM ह्रीं श्री उत्तमशौचधर्माङ्गाय मोक्षफलप्राप्तये फलं नि. / जल गंधाक्षत वर कुसुम होय, चरु दीप धूप फल सुभगजोय । कर अरघ धरौं कनपात्र लाय, मैं जजौं शौच वर भक्तिभाय ॥ OM ह्रीं श्री उत्तमशौचधर्माङ्गायार्घ्यं नि. स्वाहा । अथ प्रत्येकार्थ्याणि ( चाल मणुयणानन्दकी । ) देवके सकल सुख जानि चंचलमयी । आयु पल्य सागरकी तुरत ही क्षय गयी ॥ जान सब अथिर उरभाव निर्मल करै । पूजि शौच धर्मको जु शौच थानक धरै ॥ 1 ॥ OM ह्रीं श्री देवसुखवांछा-विहीन- शौचधर्माङ्गायार्घ्यं नि. / चाह चक्री तने सुखनको उर नहीं । सहस छिनवै तिया और षट्खंड मही । For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। [33 .************************************** जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्मको जु शौच थानक ध्रै॥2॥ OM ह्रीं श्री चक्रिपदभोग-वांछा-विहीन-शौचधर्माङ्गायाय~ नि.| खण्ड तिनको जु राज नारि बहु जानिये। चारि विधि सैन सुर नर खगादि मानिये॥ जान सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्मको जु शौच थानक ध्रै॥3॥ OM ह्रीं श्री नारायणपदभोगवांछा-विहीन-शौचधर्माङ्गायाय~ नि.| कामदेवको सुरूप देखि देव मन ह्रे। भोग वांछित सकल देव सेवा क्रें। जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्मको जु शौच थानक ध्रै॥4॥ OM ह्रीं श्री कामदेवपदभोगवांछा-विहीन-शौचधर्माङ्गायाय~ नि.| आठ पर कार सपरस विषै जानिये। द्रव्य क्षेत्रकाल अनुसारं भाव मानिये॥ जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्मको जु शौच थानक ध्रै॥5॥ OM ह्रीं श्री स्पर्शनेन्द्रिय-भोगवांछा-विहीन-शौचधर्माङ्गायाय~ नि.| पांच परकार रस जानि शुभ सार्जी। भोग वांछइ सभी जगत दुख्कार्जी। जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्मको जु शौच थानक ध्रै॥6॥ OM ह्रीं श्री रसनेन्द्रियभोगवांछा-विहीन-शौचधर्माङ्गायाय~ ni.| For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ 34 ] ********** ******** श्री दशलक्षण मण्डल विधान । घ्राण इन्द्रियनते गंध दो हैं सही । ताहि अनुकूल पाय जीव साता लही ॥ जानि सब अथिर उरभाव निर्मल करै । पूजि शौच धर्मको जु शौच थानक धेरइ ॥ 7 ॥ OM ह्रीं श्री घ्राणेन्द्रियभोगवांछा-विहीन- शौचधर्माङ्गायार्घ्यं नि. / चक्षु इन्द्रियतने पांच रूप भोग हैं । ताहि चाहें अमर नाहिं तन रोग है । जानि सब अथिर उरभाव निर्मल करै । पूजि शौच धर्मको जु शौच थानक धेरइ ॥ 8 ॥ OM ह्रीं श्री चक्षुरिन्द्रियभोगवांछा-विहीन- शौचधर्माङ्गायार्घ्यं नि. / राग संगीत इन आदि सुर साजिये । सप्त स्वर भेद कर्ण भोग मन राजिये ॥ जानि सब अथिर उरभाव निर्मल करै । पूजि शौच धर्मको जु शौच थानक धेरइ ॥ 9 ॥ OM ह्रीं श्री कर्मणेन्द्रियभोगवांछा-विहीन- शौचधर्मादायार्घ्यं नि. / भोग वांछित घने चित्त आधारजी । ताहि सेयर जीव सुख लहे अपारजी ॥ जानि सब अथिर उरभाव निर्मल करै । *** पूजि शौच धर्मको जु शौच स्थानक धेरइ ॥ 10 ॥ OM ह्रीं श्री मनवांछितभोगवांछा-विहीन- शौचधर्माङ्गायार्घ्यं नि. / तन अशुभ आपको सु चाम मय जानिये । सप्त मल घात पूरित su ghina Aniye । For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ ************************************** श्री दशलक्षण मण्डल विधान्। जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्मको जु शौच थानक ध्रै॥11॥ OM ह्रीं श्री तनसम्बन्धीभोगवांछा-विहीन-शौचधर्माङ्गायाय~ नि.| रतन नवधादि भरपूर घर में shii। कोटि नित दान देते सु क्षय हो न्हीं। जानि सब अथिर उरभाव निर्मल क्रइ। __पूजि शौच धर्मको जु शौच थानक ध्रै॥12॥ OM ह्रीं श्री धनवांछा-विहीन-शौचधर्माङ्गायाव~ नि.| रूपमें शची समान नारी घरमें घ्नी। शीश आज्ञा धरै प्रीत रस में स्नी॥ जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्मको जु शौच थानक धरै ॥ 13 ॥ ___OM ह्रीं श्री वनिताभोगवांछा-विहीन-शौचधर्माङ्गायाय~ नि. / कामदेव के समान पुत्र रूप धारजी विनयवान सर्व बलवन्त तेज सार्जी॥ जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्मको जु शौच थानक ध्रै॥14॥ ___ OM ह्रीं श्री पुत्र भोगवांछा-विहीन-शौचधर्माङ्गायाय~ नि.| भ्रात बहु विनय जुत आनि-पालक shii। संग तिन भोग भोगी जीव साता ल्ही॥ जानि सब अथिर उरभाव निर्मल क्रइ। पूजि शौच धर्मको जु शौच थानक ध्रै॥15॥ OM ह्रीं श्री भ्रातृसुखवांछा-विहीन-शौचधर्माङ्गायाय~ ni.| For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ 36] *** श्री दशलक्षण मण्डल विधान । ********************* मन्त्र दाता विपति मांहि मित्र सारजी । प्रेम अन्तरङ्ग धारि नित्य रहें लारजी ॥ जानि सब अथिर उरभाव निर्मल करै । पूजि शौच धर्मको जु शौच थानक धेरइ ॥ 16 ॥ OM ह्रीं श्री मित्रानुबन्धवांछा-विहीन- शौचधर्माङ्गायार्घ्यं नि. / मित्र तिय पुत्र सब घरतने दासिया । आदि परिजन सकल और घरवासिया ॥ जानि सब अथिर उरभाव निर्मल करै । पूजि शौच धर्मको जु शौच थानक धेरइ ॥ 17 ॥ OM ह्रीं श्री सकलपरिजनानुकारित्ववांछा - विहीन- शौचधर्माङ्गायार्घ्यं नि. जयमाला दोहा शौच सकल उर सुख करै, हरै लोभ मद सोइ । मोक्ष धेरइ मरनो टरै, ताहि जजइं शिव होइ ॥ *** शौच भावतैं पुण्य bar3ओई, कटै पाप जगमें जस होई । शौच भाव संतनको प्यारा, जजौं शोच यह धर्म हमारा ॥ शौच भाव पर - चाहे निवारै, शौच भाव दुख शोकविर्3आरे । शौच सरवको bar3A सहारा, जजौं शौच यह धर्म हमारा ॥ शौच सांच के bar3A सनेहा, शौच मुनिव्रत की इक देहा । शौच भाव मंगल करतारा, जजौं शौच यह धर्म हमारा ॥ For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ [37 *************************************** **श्री दशलक्षण मण्डल विधान****** शौच भावमें नांहि कषाया, शौच भाव सब जग काभाया। शौच धर्मका शरण गहारा, जजौं शौच यह धर्म ह्मारा॥ शौच धर्मको मुनिगण सेवैं,ताफल स्वयं सिद्ध थ्ल्लेवें। शौच धर्म समता रस धारा, जजौं शौच यह धर्म ह्मारा॥ शौच समान और नहिं मिंता,शौच भाव टारै सब चिण्ता। शौच सदा सब जियका प्यारा,शौच जजौं यह धर्म ह्मारा॥ दोहा शौच सार संसार में करै पवित्र जु भाव्। तातें धारो शौचको, भलो मिलो यह दाव्॥.. OM ह्रीं श्री उत्तम शौचधर्माङ्गाय-पूर्णाय~ नि. स्वाहा। इति उत्तम शौच धर्म पूजा। परस्परोपग्रहो जीवानाम् For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ *************************************** 38] ...... श्री दशलक्षण मण्डल विधान्। ( उत्तम संयम धर्म पूजा ) . अडिल्ल छन्द संयम धर्म अनूप दोय विधि जानिये। इक रक्षा षट् काय दया उर आनिये॥ मन इन्द्रिय वश करै दूसरो sNymaa। so मैं पूजौं थापि लहौं उत्तम र्मा॥ OM ह्रीं श्री उत्तमसंयम धर्माङ्ग! अत्र अवतर2 स्ण्वउस्स्त्त्। अत्र तिष्ठर ठः त्थ्ःस्थाप्न्ण्। atra mama sannihito bhavara vsstt| . अथाष्टकम् बेसरी छ्न्द्। निर्मल नीर भाव कर भीजै, मन मनोज्ञ बासन धरि लीजै। जिनको जन्म मरणगद जावै, सो संयम वृष जजि shirnaavai॥ OM ह्रीं श्री उत्तमसंयमधर्माङ्गाय जन्मजरामृत्युविनाशनाय जलं नि.| चन्दन शीतल भावन भाया, तापर मन भंवरा जु लुभाया। जग आताप तासु नशि जावै, सो संयम वृष जजि shirnaavai॥ OM ह्रीं श्री उत्तमसंयमधर्माङ्गाय संसारताप विनाशनाय चंदनं नि.| शालि अखंड अखत ले भाई, शुभ परणति भाजन भ्र्वाई। जो अखंड थानक ले धावै, सो संयम वृष जजि शिर नावै॥ ___ OM ह्रीं श्री उत्तमसंयमधर्माङ्गाय अक्षयपदप्राप्तये अक्षतान् नि.| फूल प्रफुल्लित भाव सु लीजै, भक्ति तारमें माल क्रीजै। मदन वाण हरि सो बल पावै, सो संयम वृष जजि shirnaavai॥ OM ह्रीं श्री उत्तमसंयमधर्माङ्गाय कामबाणविध्वंशनाय पुष्पं ni.| For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। *************************************** भाव अवांछित कर नैवेद्यं, नाना रस मय ले निरखेद्यं । भूख नाशि चित साता पावै, सो संयम वृष जजि shirnaavai॥ OM ह्रीं श्री उत्तमसंयमधर्माङ्गाय क्षुधारोगविनाशनाय नैवेद्यं नि. / सम्यग्ज्ञान दीप करि भाई, शुद्ध भाव भाजन ध्र्वाई। ताके फल अज्ञान मिटावै,सो संयम वृष जजि shirnaavai॥ OM ह्रीं श्री उत्तमसंयमधर्माङ्गाय मोहान्धकारविनाशनाय दीपं नि.| कर्म आठमय धूप करीजै,धरम सु ध्यान अगनि खेवीजै। ताफल दुष्ट कर्म नशि जावै, सो संयम वृष जजि shirnaavai॥ OM ह्रीं श्री उत्तमसंयमधर्माङ्गायदुष्टाष्टकर्मदहनाय धूपं नि.| उत्तम परिणति को फल कीजै,शुद्धभाव कन थाल ध्रीजै। तातै मनवांछित फल पावै, सो संयम वृष जजि शिर नावै॥ ___OM ह्रीं श्री उत्तमसंयमधर्माङ्गाय मोक्षफलप्राप्तये फलं नि.| आठौ द्रव्य अमोलिक जानी, प्रासुक भाव सहित हित दानी। पद अनार्य तासु फल पावै, सो संयम वृष जजि shirnaavai॥ OM ह्रीं श्री उत्तमसंयम धर्माङ्गाय अनर्घ्य पद प्राप्तयेऽयं नि.| . प्र्त्येकाआन्नि। - ॥ चउपाई॥ ताल कूप खाई न खुदाय, भूमि काय तब दया प्लाय्। पृथ्वीकायकी रक्षा होय, संयम धर्म जजो मद खोय्॥1॥ OM ह्रीं पृथ्वीकायजीवरक्षणरूपसंयम धर्माङ्गायाय~ नि.| अनगालो जल बरतै नाहिं, नदी तलाब kur3आवै नाहिण्। जलकायिक जिय रक्षा करै,संयम वृष जजि shivtiyvrai॥ OM ह्रीं जलकायिकजीवरक्षणरूपसंयम-धर्माङ्गायार्घ्य ni.| For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ 40] श्री दशलक्षण मण्डल विधान्। *************************************** अगनि जलावन काज न करै, नाहिं बुझावै करुणा ध्रै। अगनिकाय जिय रक्षा होय,संयम धर्म जजौ शुचि होय्॥ __OM ह्रीं अग्निकायजीवरक्षणरूपसंयम धर्माङ्गायाय~ नि.| पवन कायकी रक्षा सार, पंखा आदि काज नहिं धार्। पवनकाय जिय रक्षा होय, संयम धर्म जजौं मद खोय्॥ ____OM ह्रीं वायुकायिकजीवरक्षणरूपसंयम धर्माङ्गायाव~ नि.| फूल पात तरु tor3e नाहिं, वन बागादि लगावै नाहिण्। हरितकाय जिय रक्षा होय, संयम धर्म जजौं मद खोय्॥ ___OM ह्रीं वनस्पतिकायिकजीवरक्षणरूपसंयम धर्माङ्गायाय~ नि.| इल्लो जोंक गिंडोला जान, बाला आदि जीव फिचान्। बे इन्द्रिय जिय रक्षा होय, संयम धर्म जजौं मद खोय्॥ OM ह्रीं द्वीन्द्रियजीवरूपरक्षणसंयम धर्माङ्गायाय~ नि.| चीटी कुंथवा खटमल लोक, जुआ तिबूला जिय क्रित्थीक्। ते-इन्द्रिय जिय रक्षा होय, संयम धर्म जजौं शुचि होय्॥ OM ह्रीं त्रीन्द्रियजीवरक्षणरूपसंयम धर्माङ्गायाय~ नि.॥ मक्खी bha~varA TIDI जान मच्छर आदिजीव फिचान्। चौ-इन्द्रिय जिय रक्षा होय,संयम धर्म जजौ मद खोय्॥ OM ह्रीं चतुरिन्द्रियजीवरक्षणरूपसंयम धर्माङ्गायाय~ नि.| जीव असैनी बहुत प्रकार, जलचर सर्प आदि निर धार्। पंचेन्द्रिय जिय रक्षा होय, संयम धर्म जजौं शुचि होय्॥ OM ह्रीं असंज्ञी पंचेन्द्रिय जीव रक्षणरूपसंयम धर्माङ्गायाय~ नि.| नर सुर नारकि सब जिय संज्ञि,तिर्यंच गति में संज्ञि अस्ण्ज्ञ्यि। संज्ञी जियकी रक्षा होय, संयम धर्म जजौं मद खोय्॥ ___OM ह्रीं संज्ञीपंचेन्द्रियजीवरक्षणरूपसंयम धर्माङ्गायाय~ ni.| For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। [41 *************************************** सपरस इन्द्रिय विषय निवार, वीतरागता वरतै सार्। शीत उष्ण उर चाह न होय संयम धर्म जजौं शुचि होय्॥ ___OM ह्रीं स्पर्शनेन्द्रिय विषयवर्जनरूपसंयम धर्माङ्गायाव~ नि.| रसनेन्द्रिय पांच भट जान, तिन वशभये सकल गुन्न्खान्। रसनेन्द्रियके वश नहिं होय, संयम धर्म जजौं मद खोय्॥ __OM ह्रीं रसनेन्द्रियविषयवर्जनरूपसंयम धर्माङ्गायाय~ नि.| घ्राणेन्द्रियके भट दुई जान,नित प्रसाद जिय दुख ल्हान्। घ्रानेन्द्रियके वश नहिं होय,संयम धर्म जजौं शुचि होय्॥ OM ह्रीं घ्राणेंद्रियविषयवर्जनरूपसंयम धर्माङ्गायाय~ नि.| चक्षु विषय भट जानों पांच, ते दुख देय सकल जिय्साण्च्। चक्षु अक्षके वश नहिं होय, संयम धर्म जजौं मद खोय्॥ ____ OM ह्रीं चक्षुरिन्द्रियविषयवर्जनरूपसंयम धर्माङ्गायाय~ नि.| कर्णेन्द्रिय शुभाशुभ वैन, ता वश होय सुरासुर ऐन्। शब्द शुभाशुभ वश नहिं होय, संयम धर्म जजौं शुचि होय्॥ ___OM ह्रीं कर्णेन्द्रियविषयवर्जनरूपसंयम धर्माङ्गायाय~ नि.| मन चंचल कपिकी गति जिसौ ताके वश जगजिय दुख्फ्ण्सौ। मनके वश कबहू~ नहिं होय, संयम धर्म जजौं मद खोय्॥ OM ह्रीं मनोविषयवर्जनरूपसंयम धर्माङ्गायाव~ नि.| सब जियमें धरि समता भाव, तप संयम करिबेको चाव्। आरत रौद्र भाव नहिं होय, संयम भाव जजौं शुचि होय्॥ ____OM ह्रीं सामायिक रूपसंयम धर्माङ्गायाय~ ni. / For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ 42] *************************************** श्री दशलक्षण मण्डल विधान्॥ जो प्रमादवश संयम जाय, प्रायश्चित ले पुनि थिर थाय्। छेदोपस्थापन नामा सोय, संयम धर्म जजौं मद खोय्॥ OM ह्रीं छेदोपस्थापनारूपसंयम धर्माङ्गायाय~ नि.| दोय कोष नित गमन कराय, तन निहार नहिं बहु रिध पाय्। सो परिहार विशुद्धी जोय, संयम धर्म जजौं शुचि होय्॥ OM ह्रीं परिहारविशुद्धि संयम रूप धर्माङ्गायाय~ नि.| सकल कषाय नाश है जाय,नाम मात्र कछु लोभ र्हाय्। सूक्षम सांपराय है सोय, संयम धर्म जजौं मद खोय्॥ OM ह्रीं सूक्ष्म सांपरायरूपसंयम धर्माङ्गायाय~ नि.| सकल मोह नाशै जिस काल, या उपशमै मोह ज्ण्जाल्। यथाख्यातमें रहे न मोह, संयम धर्म जजौं शुचि होय्॥ OM ह्रीं य्थाख्यात्रूप्स्ण्य्म्ध्र्मान्ग्गायार्थ्य्नि.| - अडिल्ल छ्न्द्। इस प्रकार बहु विधि को संयम जानिये। शिव-सुखदायक होय दयाकी खानिये॥ पूरण मुनिके होय धर्म हित्दाय्जी। ताहि जजौं मैं अर्घ थकी यश गाय्जी॥ OM ह्रीं उत्तमसंयम धर्माङ्गाय महाय~ नि.| ज्य्माला। (बेसरी छन्द) संयम सार जगतमें भाई संयमतें जिय शिव सुख पाई। संखाम्म सबका साखानहास्या, संयम है शिआस्त्मसाज hmmaataa॥ For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान । म सकलजीव सुखदाई, संयम जगत जीव bar3अभाई । म जगत गुरुनिको प्यारा, संयम है शिरताज हमारा ॥ ण संयम मुनिजन पावै, संयमतैं ही शिवमग धावै । म अघनाशन असिधारा, संयम है शिरताज हमारा ॥ म मुकुट धर्मधर धारै, संयमतैं विषधर उर हारै । म जामन मरण निवारा, संयम है शिरताज हमारा ॥ प्रम के सब दास बताये, संयम बिना जगत भरमाये । प्रम मोह सुभटको मारा, संयम है शिरताज हमारा ॥ यम मनका जीतनहारा, संयम इन्द्रिय रोग निवारा । प बेलिको नाशनहारा, संयम है शिरताज हमारा ॥ यम जग - विरक्त जिय भावै, संयमको मुनि जन जसगावै । यम धर्म बहू अघ जारा, संयम है शिरताज हमारा ॥ यम भवसागर नवका सी, संयम धरि जिय शिवपुर जासी । यम कर्म कलंक निवारा, संयम है शिरताज हमारा ॥ दोहा [43 संयम जगका बन्धु है, संयम मात रु तात । संयम भवभव शरण है, नमों 'टेक' अघ जात ॥ OM ह्रीं उत्तमसंयमधर्माङ्गाय पूर्णार्घ्यं नि. / इति उत्तम संयम धर्म पूजा । For Personal & Private Use Only *** Page #46 -------------------------------------------------------------------------- ________________ लक्षण मण्ड ************************************** 44] श्री दशलक्षण मण्डल विधान्। (उत्तम तपो धर्म पूजा) ... अडिल्ल -छ्न्द्। अन्तर बाहर भेद कहे तप सार्जी। दुविध भाव अघहार करन भव पार्जी॥ तप बारह परकार कर्म गज के ह्री। ___ मैं पूजौं इस थानि जानि नित शुभ ध्री॥ ___OM ह्रीं श्री उत्तमतपोधर्माङ्ग ! अत्र अवतर2 संवौषट् । अ तिष्ठ2 ठः ठः स्थाप्न्ण्। atra mama sannihito bhavara vsstt| athaassttkm| (caupaaii|) भवजलतरण नाव तप भाव, करि अघनाश जु दैव उछाव ऐसो तप निर्मल जल लाय, पूजौं जामन मरण nshaav। ___OM ह्रीं उत्तमतपोधर्माङ्गाय जन्मजरामृत्युविनाशनाय जलं नि.| त्रिभुवन में तप तिलक समान, याको मुनि धरै हित ठान तपहर चन्दन सुभग ma~gAya, मैं पूजौं भव तप नशि जाय्। ____ OM ह्रीं उत्तमतपोधर्माङ्गाय संसारताप-विनाशनाय चदनं नि.| बेसरी छ्न्द्। तपपइ निरत लखे बहुतेरे, तपको जपइ जु साहब मेरे ऐसो तप अक्षत शुभ आनो,पूजौं फल अक्षय उप्जानो। OM ह्रीं उत्तमतपोधर्माङ्गाय अक्षयपदप्राप्तयेऽक्षतान नि.| पद्धडी छन्द यह तप त्रिभुवन में पूज्य सार, यह तप नाना मंगल सुधार ऐसो तप बहु शुभ फूल लाय,मैं पूजौं तसु फल मदन जाय्। ___OM ह्रीं उत्तमतपोधर्माङ्गाय कामबाणविध्वंशनाय पुष्पं ni.| For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ . श्री दशलक्षण मण्डल विधान्। ************************************** प सुर वंछे पइ नाहिं पाय, तातै सुर पूजइ तप सुभाय्। सो तप चरु ले भक्ति लाय, मैं पूजौं तसु फल क्स्सुधाजाय्॥ ___ OM ह्रीं उत्तमतपोधर्माङ्गाय क्षुधारोगविनाशनाय नैवेद्यं नि.| प कल्पवृक्ष वांछित सुदेई, तप दीप अनोपम तम ह्रेई। तपको दीपक रतन लाय, मैं पूजौं तसु फल ज्ञान पाय्॥ ___OM ह्रीं उत्तमतपोधर्माङ्गाय मोहान्धकारविनाशनाय दीपं नि.| प ही तै तीर्थङ्कर जु होय, तप ही तैं शिव लहि कर्म खोय्। ऐसो तपको शुभ धूप लाय, मैं पूजौं विधि ईधन ज्राय्॥ OM ह्रीं उत्तमतपोधर्माङ्गाय दुष्टाष्ट कर्मदहनाय धूपं नि.| सप पूजत जग करिपूज्य होय,तप औषधि दुखगद हरन जोय्। ना तपको बहुविधि फलमंगाय,मैं पूजौं तसुफल shivlhaay॥ - OM ह्रीं उत्तमतपोधर्माङ्गाय मोक्षफल प्राप्तये फलं नि.| नपरौं उर करुणा भाव होय, तप तपैं जगत में पूज्य सोय्। ता तप को उत्तम अर्घ लाय, मैं पूजौं पद अनर्घ ल्हाय्॥ OM ह्रीं उत्तमतपोधर्माङ्गाय अनर्घ पदप्राप्तयेऽयं नि.| प्र्त्येकाआन्नि। गीता छ्न्द्। . तप सार जगमें भेद बारह भव उदधिको नाव है। पाप दाहक तप करन हित साधु मन उच्छाव हैं। तप देय सुख दुख दूरि करि है, और कह~ लग गाइये। इमि जानि पूजौं अर्घ लेकर, तासु फल शिव जाइये॥ ... . OM ह्रीं उत्तमतपोधर्माङ्गाय अर्घ्यं ni.| For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ 46 ] **** श्री दशलक्षण मण्डल विधान । ************ बेसरी छन्द । जिन गुण सम्पति है तप मीता, त्रेसठ वास होय जिन गीत भिनर तिथियनमें सुखदाई, यह तप अनशनजजिगुणगाई OM ह्रीं जिनगुणसम्पत्ति तपोधर्माङ्गाय अर्घ्यं नि. / कर्म क्षपण तपके उपवासा, इकसो ar3अतालिस जिन भास भिन2 तिथियनमें सुखदाई, यह तप अनशन जजि गुण गाई OM ह्रीं कर्मक्षपणतपोधर्माङ्गाय अर्घ्यं नि. / जोगी रासा । सिंह निष्क्रिडित तप दिन सौ, अरु जान सतत्तरिभा तिनमें इकसौ जानि पैतालिस, वास कहै सुखदाई *** बाकी बत्तिस जानि पारणा यह विधि जिन धुनिमांह यह अनशन तप जानि जजौं मैं अर्घ लेय हित ठांहीं OM ह्रीं सिंहनिष्क्रीडित तपोधर्माङ्गायार्घ्यं नि. / भद्र सर्वतो तपके शुभ दिन एक सैकर्3A जाने है उपवास पचत्तर अद्भुत पारण पचविस मानों इसकी विधि भिनर जिन भासी सो तप अनशन गाय अर्घ लेय मैं पूजौं मन वच काय भक्ति जुत भाया OM ह्रीं सर्वतोभद्र- तपोधर्माङ्गायार्घ्यं नि. / महा सर्वतो भद्र बडो तप दिन दोसइ पइंताल इकसौ छिनवै वास कहे जिन पारण गिन नव चाली For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। . [47 *************************************** ताकी विधि जिन शासनमें लखि,विधिजुत करताभाई यह अनशन तप जानि जजौं मैं, अर्घ लेय हित्दाई। OM ह्रीं महासर्वतोभद्र तपोधर्माङ्गायाय~ नि. स्वाहा । . लघु निष्क्रीडितके दिन जिन धुनि बीसी चारि कहे हैं। तिन में बीस जु कहे पारणा साठि उपास लहे हैं। करनेकी विधि जिन धुनिमें लखि ताको करिये भाई। यह तप अनशन जानि जजौं मैं अर्घ आनि सुख्दाई॥ OM ह्रीं लघुनिष्क्रीडित तपोधर्माङ्गायाय~ नि.| बेसरी छ्न्द्। नव पारण उपवास पचीसा दिन चौंतीस कहे jgdiishaa। मुक्ताव्लित्प्विधिजिन्गाई,yhanshntpjjisukhdaaii|| . OM ह्रीं मुक्तावली तपोधर्माङ्गायाय~ नि.| मास मासके छह उपवासा, एक वरष दुइ सत्तरि खासा। yhknkaavliividhishrutgaaii,yhtpanshnjjisukhdaaii| OM ह्रीं कनकावलि तपोधर्माङ्गायाय~ नि.| . सो अनशन पारन उनईसा, इकसौ उनईस दिन शुभ दीसा। जिन भाषित आचामल भाई,यह अनशन तपजजि सुखदाई ___OM ह्रीं आचाम्ल तपोधर्माङ्गायायं नि.| चउबिस वास. पारना चउई, सब दिन ar3अतालीस गिनोई। tpjusudrshnvidhishrutjaano,yhanshntpjjisukhdaanii|| . OM ह्रीं सुदर्शन-तपोधर्माङ्गायाय~ ni. / For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ 481 श्री दशलक्षण मण्डल विधान्। *************************************** एक वरस तक वास करता, उत्तम तप जिनवाणी भ्न्न्ण्ता। ताके भेद बहुत है भाई, यह अनशन तप जजि सुख्दाई॥ OM ह्रीं उत्कृष्ट-तपोधर्माङ्गायाय~ नि.| भूख प्रमाण थकी लघु खईये, सो अवमौदर तप व्र्नीये। यह तप विधि भूधर पविमाना, सो मैं जजौं अरघ कर आना। . OM ह्रीं अवमौदर्य तपोधर्माङ्गायाय~ नि.| / आज इसी विधि भोजन पइये, तो हम लेय नतर थिर र्हिये। ऐसी विधि प्रतिज्ञा ठानै, सो तप जजौं कर्म गिरि भानै॥ OM ह्रीं व्रतपरिसंख्यान तपोधर्माङ्गायाय~ नि.| त्यागै इक दुई त्रय रस भाई, चार पांच षट् तजि नहिं खाई। ऐसो रस परित्याग सु ठानै, सो तप जजौं कर्म गिरि भानै॥ OM ह्रीं रस परित्याग तपोधर्माङ्गायाय~ नि.| आशन dir3ह भू सोधि करावै, थिरता भजइ सु तन न हिलावै। शय्यासन तप या विधि ठाने, सो तप जजौं कर्म गिरि भानै॥ - OM ह्रीं श्रीविविक्तशय्याशन तपोधर्माङ्गायायं नि.| काय कसैं मन आनन्द पावै, सो तप काय कलेश खावै। शोक हरै सुख करै महानो, सो तप जजौं कर्म गिरि भानों॥ ___OM ह्रीं श्री कायकलेश तपोधर्माङ्गायाय~ नि.| अडिल्ल छ्न्द्। मुनिको जो परमादवशी दूषण ल्गइ। ___ तत्क्षण गुरुपै जाय जु प्रायश्चित mNgai॥ For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान । ** जो आचारज दण्ड देय सो लेय ही । तप प्रायश्चित जजौं अरघ शुभ देय ही ॥ OM ह्रीं श्री प्रायश्चित तपोधर्माङ्गायार्घ्यं नि. / देव धर्म गुरु और थान जो पूज हैं । तीरथ अतिशय सिद्धक्षेत्र अघ धूज हैं। तिनकी विनय अनूप करै तजि मानजी । सो तप विनय विचार जजौं शिवदानजी ॥ OM ह्रीं श्री विनय तपोधर्माङ्गायार्घ्यं नि. / जो मुनिको मग चलत तथा तप करत ही । उपजइ तनमें खेद कर्मबलतें सही ॥ तो मुनिके करि पांव चम्पिये जो सुधी । सो तप वैय्यावृत्य जजौं नाशक कुधी ॥ OM ह्रीं श्री वैय्यावृत्यतपोधर्माङ्गायार्घ्यं नि. / जिन धुनि वाचइ सुनै हरष करि चिंतवै । धरि जिनकी आम्नाय पाप मलको चवै ॥ सो तप है: स्वाध्याय ज्ञान उर लावनो । [49 ***** सो यह तप मैं जजौं स्वर्ग सुख पावनो ॥ OM ह्रीं श्री स्वाध्याय - तपोधर्माङ्गायार्घ्यं नि. / काय ममतको त्याग यतिश्वर थिति करै । काय त्याग तप धार कर्म अरि मद हरें ॥ तप व्युत्सर्ग महान जानिं मन भावनो । सो मैं पूजौं अर्घ धारि कर पावनो ॥ OM ह्रीं श्री व्युत्सर्ग- तपोधर्माङ्गायार्घ्यं ni. / For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ 50 ] *** श्री दशलक्षण मण्डल विधान । **************** मन वच काय एक थान थिरि लाइये । आरत रौद्र कुभाव सबै ढाइये ॥ ** या वपुर्ते जिय भिन्न शुद्ध जानै सही । सो तप ध्यान अनूप पूजि लूं शिवमही ॥ OM ह्रीं श्री ध्यान तपोधर्माङ्गायार्घ्यं नि. / इमि धारि तपके भेद बारह सकल कर्म विनाशियो । यह कर्म भूधर नाश कारण वज्रसम जिन भाषियो । मैं जीव चाहैं तरन भवदधि, ते लहैं तप सारजी हम शक्तिहीन न कर सकत, तातै जजइ उर धारजी ॥ OM ह्रीं श्री उत्तम तपोधर्माङ्गायार्घ्यं नि. / जयमाला । दोहा । तप तारैं भव उदधिसों, टारै पाप असाधि । धेरइ महा सुख थल विषै, देहे ध्यान समाधि ॥ तप ही सार धरम है भाई, तप ही तै मुनिवर शिव पाई । सिद्धक्षेत्र जे सिद्ध सजइ हैं, ते सब पहिले तपहि भजे हैं । तप भव उदधि तरण नवकाया, तपको जस गणधरनेगाया । ये तपही जग जिन सुखदाई, तात मात स्वामी तप भाई ॥ तपको तो तीर्थङ्कर ध्यावै, तप बिन मोक्ष कभी नहिं पावै । तप शिव महल तनों मग जानों, तपहीतैं सब कर्म हरानों । तपसा तीर्थ और नहिं कोई, तप ही तारन सब विधि होई ॥ For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान । ****** तप शिव वाट दिखावन दीवा, तपहीतै सुख होय अतीवा । तपतैं इन्द्री मन भट हारै, तप निज बलतैं मोह निवारें । तपको कायर जिय नहिं पावइं, तपको महत पुरुष उमगावै । अविचल तपतै सुख बहु होई, तपतै लच्छि अखै पुनिजोई ॥ तपतै खानपान परमाना, तपहीतै रस बिन सब खाना । dir3ह आसन तन तपतै जानों, काय कष्टतैं जिय सुख जानों । तप ही लगे पापको धोवै, तपतैं विनय भाव उर होवै ॥ धरमी काय तनी सुश्रुषा, तप ही करवावै अघ - लूसा । शास्त्र पठन है तप सुखकारा, यातै होवै वपुतैं न्यारा ॥ तप ही मन इन्द्रिय वश आनै, ध्यान धरत वसु कर्म ह्राने। यातै तप लागत है प्यारा, शुद्ध भावतै है अघ छारा ॥ [51 ****** दोहा तप मेटत भव तापको, शान्त भाव dir3ह होय । हरै भरम देवै धरम, सो तप पूजौं लोय ॥ OM ह्रीं श्री उत्तम तपोधर्माङ्गाय पूर्णार्घ्यं निर्व. / इति उत्तम तप-धर्म पूजा । For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ 52 ] ** श्री दशलक्षण मण्डल विधान । ******* * उत्तम त्याग धर्म पूजा चउपाई । त्याग धरममें ममत न कोई, त्याग धरम सुरतरु अव्लोई। वांछा त्याग धरममें नाहीं, सो वृष थापि जजों इस ठाहीं ॥ OM ह्रीं श्री उत्तमत्यागधर्माङ्ग ! अत्र अवतर2 संवौषट् । अत्र तिष्ठर ठः ठः स्थापनं । अत्र मम सन्निहितो भवर वषट् सन्निधिकरणं । अथाष्टकम् । मयानंद की चाल नीर शुभ क्षीरदधि सार सो लाइजी । साधु चित तुल्य निर्मल सु मन भायजी ॥ कनक झारी भरी भक्ति मन लाइयो । त्याग धर्म जजौं स्वर्ग शिवदाइयो ॥ OM ह्रीं श्री उत्तमत्यागधर्माङ्गाय जन्मजरामृत्युविनाशनाय जलं नि । चन्दनादि गन्ध सार नीर में रलाइयो । अमर सौरभ थकी भक्ति भरवाइयो ॥ कनक पातर विषै धार ढरवाइयो । त्याग धर्म जजौं स्वर्ग शिवदाइयो ॥ OM ह्रीं श्री उत्तमत्यागधर्माङ्गाय संसारतापविनाशनाय चंदनं नि. / तन्दुलं समुज्जवलं जु अक्षतं सुहायजी । खण्ड bina sohane viloki halaSAyajI // For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। [53 *************************************** थाल कंचन भरौ भाव शुभ लाइयो। त्याग धर्म जजौं स्वर्ग shivdaaiyo। OM ह्रीं श्री उत्तमत्यागधर्माङ्गाय अक्षयपदप्राप्तये अक्षतान् नि.| पुष्प नाना प्रकार गन्धजुत सार्जी। कल्पवृक्षादिके हेम थाल धार्जी॥ माल करि सोहनी भक्ति उर लाइयो। त्याग धर्म जजौं स्वर्ग shivdaaiyo। OM ह्रीं श्री उत्तमत्यागधर्माङ्गाय कामबाण विध्वंशनाय पुष्पं नि. / लाय नैवेद्य बिन खेद अति सोह्ना। ___मोदकादि सरल सार धार मन मोह्ना॥ स्वर्ण भाजन विर्षे भक्ति भर लाइयो। त्याग धर्म जजौं स्वर्ग shivdaaiyo॥ OM ह्रीं श्री उत्तमत्यागधर्माङ्गाय क्षुधारोगविनाशनाय नैवेद्यं नि.| रत्नमय दीप कर ज्योति prkaashiyaa। ___मोह अन्धकार तासु तेजते vinaashiyaa॥ हेमथाल धारि भक्ति भाव चित्त लाइयो। - त्याग धर्म जजौं स्वर्ग shivdaaiyo॥ OM ह्रीं श्री उत्तमत्यागधर्माङ्गाय मोहांधकारविनाशनाय दीपं नि.| धूप दश गन्धकी सार सौरभि भ्री। चन्दनादि ले कनक धूप-आयन ध्री॥ अग्नि संग खेय मिस धूम विधि जाइयो। त्याग धर्म जजौं स्वर्ग shivdaaiyo॥ OM ह्रीं श्री उत्तमत्यागधर्माङ्गाय दुष्टाष्टकर्मदहनाय धूपं ni. / For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान । श्रीफल सु लौंग पुंगीफल जु सारजी । खारक बादाम नारियल सु मनहारजी ॥ धारि स्वर्णपात्र में सु भक्ति उर लाइयो । त्याग धर्म जजौं स्वर्ग शिवदाइयो ॥ OM ह्रीं श्री उत्तमत्यागधर्माङ्गाय मोक्षफलप्राप्तये फलं नि. / नीरगन्धाक्षतं पुष्प चरु सारजी । दीप अरु धूप फल अर्घ मनहारजी ॥ भक्ति भाजन विषै धारि car3हवाइयो । त्याग धर्म जजौं स्वर्ग शिवदाइयो ॥ OM ह्रीं श्री उत्तमत्यागधर्माङ्गाय अनर्घ्यपदप्राप्तयेऽर्घ्यं नि. / 54 ] ** प्रत्येकार्थ्याणि । चाल मणुयणानन्दकी । कामदेव के समान काय सुन्दर घनी । सुभग आकार मनुदेव तनसी बनी ॥ जानि पुद्गलीक जिमि चपल चञ्चल सही । मोह तजि तासुको सु पूजि त्याग शिवलही ॥ OM ह्रीं तनममत्वत्याग-धर्माङ्गायार्घ्यं नि. / मात रज मेल मिलि कर्म वश थायजी । गर्भमें रह्यो सु मास नव दुख पायजी ॥ दूध mA~ge बिना न देइ निज मातही । मोह तजितासुकों पूजि त्याग शिव लही ॥ OM ह्रीं जननीममत्वत्याग- धर्माङ्गायायं नि. स्वाहा । बाप वीरज थकी आप मैलों भयो 1 कालाप्याय्य है जुदा ना सांगा त्ताको rayo । For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ * * * ** * * ** * * * * * * * ** * * * * * * ** * * * * ** ** * * * * * श्री दशलक्षण मण्डल विधान्। विधान! ........55 कौन का को भयो सर्व स्वारथ shii। मोह तजि तासुको सु पूजि त्याग शिव ल्ही। ____OM ह्रीं पितृममत्वत्याग-धर्माङ्गायाय~ नि.| पुत्र रूपवंत पूर्व पुण्यतै ल्हाइये। पापके विपाकतें सुशीघ्र नशि जाइये ॥ मोहवश होय जिय लहै दुख धाम ही॥ ___ तासुको ममत्व त्यागधर्म पूजि शिव ल्ही। OM ह्रीं पुत्रममत्वत्याग-धर्माङ्गायाय~ नि.| पाप साजि राज काज भाग्य" ल्हाइये। तासु रक्षोपहार में स्वतन गमाइये ॥ भोग परिजन करै आप स्वभ्र धाम ही। मोह तजि तासुको सु पूजि त्याग शिव ल्ही॥ ___OM ह्रीं राज्यममत्वत्याग-धर्माङ्गायार्घ्य नि.| रत्न सुवरण रजत आदि धन पाइये। घोटका विमान वाहनादि हूं ल्हाइये। जानि चपला समान अथिर दुखधाम ही। __ मोह तजि तासुको सु पूजि त्याग शिव ल्ही। OM ह्रीं धनवाहनादिममत्वत्याग-धर्माङ्गायाय~ नि.| सहस छिनवै तिया जानि अपछर जिसी। विनय भरपूर रुपरंग रंभा जिसी। जानि सम्पति सकल पाप विपदा म्हीं। मोह तजि तासुको सु पूजि त्याग शिव ल्हो॥ OM ह्रौं स्त्रीममत्यत्यापा-धामीझाल्यार्थी mi.॥ For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ 56 ] श्री दशलक्षण मण्डल विधान । ************ संग परिजन मनो हाट मेलौं बनो । धर्मशाला विषै तीर्थयात्री म्नो॥ 4 जानि गृह मोहकी सांकली है सही । मोह तजि तासुको सु पूजि त्याग शिव लही ॥ OM ह्रीं गृहकुटुम्बममत्वत्याग - धर्माङ्गायार्घ्यं नि. / मूल वसु कर्मको कषाय भाव मानिये । ** तासुके प्रसंग चार योनीमें भ्रमानिये ॥ सकल संसारका भार यह ही सही । मोह तजि तासुको सु पूजि त्याग शिव लही ॥ OM ह्रीं कषायभावत्यागधर्माङ्गायार्घ्यं नि. / राग अरु द्वेष दोय मोह विधितैं बने । तासु वश जीव जगमें लहै दुख घने ॥ पाप पुण्यको प्रसार तासुतैं ही सही । राग द्वेष मोहको सु त्याग पूजि शिवलही ॥ OM ह्रीं श्री रागद्वेषत्यागधर्माङ्गायार्घ्यं नि. / मात सुत नारि धन राज तन सारजी । राग अरु द्वेष सर्व दुःख कर्तारजी ॥ पाप पुण्य धारि संसार दुख धाम ही । मोह तजितासुको सु पूजि त्याग शिव लही ॥ OM ह्रीं ममत्वत्याग - धर्माङ्गायार्घ्यं नि. / जयमाला । (दोहा|) त्याग तरण तारण सही, भव सागरमें नाव । त्याग बने नहिं देव पइ, मनुज लह्यो यह दाव ॥ For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। * * ** * * * ** * * * ** * * * * * * * * ** * ** * * ** * ** * * * * * बेसरी छ्न्द्। त्याग जोग सबही संसारा, पुद्गल द्रव्य त्याग निर्वारा। त्याग रतन कंचन भंडारा, जो त्यागै सो गुरु ह्मारा॥ हाथी घोटक रथ सब त्यागा,साधु आप आतम रस लागा। मात ताततैं नेह निवारा, जो त्यागै सो गुरु ह्मारा॥ त्याग राज बन्धन दुखदाई, नारि पुत्र नेह tudd'aaii। अनुभव रस मारग विस्तारा जो त्यागै सो गुरु ह्मारा॥ आरत भाव त्यागि दुखदाई, त्याग योग्य सब मान bdd'aaii। रौद्र ध्यान त्यागै अधिकारा, जो त्यागै सो गुरु ह्मारा॥ क्रोध मान छल लोभ गमावै, सो उत्कृष्टा त्याग खावै। हास्य शोक भय भाव निवारा, जो त्यागै सो गुरु ह्मारा॥ मद मत्सरको त्याग कराया, त्याग अरति रति बिसन ब्ताया। राग द्वेषका तजइ प्रसारा, जो त्यागै सो गुरु ह्मारा। परमें ममत त्यागिकै भाई, निज परिणतिमें प्रिति ल्गाई। त्याग पाप परिणतिकी धारा, जो त्यागै सो गुरु ह्मारा॥ जगतै विरचित आप रस भीना, तिनने शिवमग नीकैचीना। त्याग जगत दुखतें सिर भारा,जो त्यागै सो गुरु ह्मारा॥ सोरठा- त्याग धरम तप सार, भव भव शरणो में घों। जजौं त्याग भवतार, ता प्रसादः शिव ल्हों। ___ OM ह्रीं उत्तमत्यागधर्माङ्गाय पूर्णार्घ्य नि.| इति उत्तम त्याग धर्म पूजा sNpuurnn। For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ 58 ] ***** श्री दशलक्षण मण्डल विधान । *************** उत्तम आकिंचन्य धर्म पूजा आकिंचन वृष नगन अवस्था है सही । तामें दुविध परिग्रह त्याग सु धुनि कही ॥ धन धान्यादिक बाह्य राग अन्तर गिनो । इनतैं रहित सु नगन धरम जजि अघ हनो ॥ OM ह्रीं उत्तमाकिंचन्यधर्माङ्ग ! अत्र अवतर2 संवौषट् । अत्र तिष्ठर ठः ठः । अत्र मम सिन्नर्हितो भवर वषट् । अथाष्टकं त्रिभंगी छन्द । जल लाया नीका सुरतरिणीका उज्जवल ठीका धार करी । अति गंध सुहाई निर्मल भाई हर्ष bar3हाई पाप हरी ॥ ले कनक सु झारी भक्ति उचारी भव दुखहारी हाथ लई । आकिंचन धर्मा जजि शुभ कर्मा दे फल परमा थानसही ॥ OM ह्रीं उत्तमाकिंचन्यधर्माङ्गाय जन्मजरामृत्यु विनाशनाय जलं नि. / शुभ चन्दन आनी घसि sa~gapAnI गन्ध सुहानी हाथ धरि । अलि ऊपर आवै वासु लुभावै शुद्ध करावे नेह भरी ॥ एसी गंध लावो हरष bar3हाओ ज्ञान जगावो मोक्ष मही । आकिंचन धर्मा जजि शुभ कर्मा दे फल परमा थानसही ॥ OM ह्रीं उत्तमाकिंचन्यधर्माङ्गाय संसारताप विनाशनाय चंदनं नि. / शुभ अक्षत लाया विमल सुहाया खंडें बिन भाया सुख्दाई। मुकाफल जानौ अधिक सुहानो गंध सुथानौ गह भाई ॥ ** For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान । ************ सो ले अक्षत जनमन हर्षत भक्ति करत ते शीश नवाई । किंचन धर्मा जजि शुभ कर्मा दे फल परमा थान सही ॥ OM ह्रीं उत्तमाकिंचन्यधर्माङ्गाय- अक्षयपदप्राप्तयेऽक्षतान् नि. / फूलसु प्यारा गंध भरारा वर्ण अपारा शोभ घने । ना आकारा अलिगण धारा सुरद्रुम सारा जेम ठने ॥ ने कुसुम जु आया माल बनाया नेह लगाया भक्तिमयी । किंचन धर्मा जजि शुभ कर्मा दे फल परमा थान सही ॥ OM ह्रीं उत्तमाकिंचन्यधर्माङ्गाय कामबाणविध्वंशनाय पुष्पं नि. / नारस आने अधिक सुहाने षट्विधि जानै सुख्दाई। शुभ मोदक कीने हाथ सु लीने मधु रस भीने चरु लाई ॥ रि कंचन थाला भक्ति विशाला कह गुण माला ज्ञानमई ॥ गकिंचन धर्मा जजि शुभ कर्मा दे फल परमा थान सही ॥ OM ह्रीं उत्तमाकिंचन्यधर्माङ्गाय क्षुधारोगविनाशनाय नैवेद्यं नि. / णि दीपक नाना तेज महाना मोह नशाना ज्ञान करा । रि कंचन थारी भक्ति उचारी अर्थ अपारी पाप हरा ॥ या तम धोवै गुणमणि पोवै शिवमग जोवै ज्योतिमयी । गकिंचन धर्मा जजि शुभ कर्मा दे फल परमा थान सही ॥ OM ह्रीं उत्तमाकिंचन्यधर्माङ्गाय मोहान्धकारविनाशनाय दीपं नि. / श गंध मिलाई धूप बनाई अधिक सुहाई सुखकारी । लयागिरि डारा अगर सुधारा अलि गुंजारा मद धारी ॥ [59 **** For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ 60 ] ** श्री दशलक्षण मण्डल विधान । ******************* ऐसी करि लीनी धूप नवींनी, भक्ति सुभीनी भावमई आकिंचन धर्मा जजि शुभ कर्मा दे फल परमा थान सही । OM ह्रीं उत्तमाकिंचन्यधर्माङ्गाय दुष्टाष्टकर्मदहनाय धूपं नि. / फल लौंग सुपारी श्रीफल भारी भक्ति भरारी गह आनौ फिर लाय बदामा खारिक ठामा, वांछित कामा फल जानौ एसो फल लायो अति हरषायां मुख गुन गायो पुण्य लही आकिंचन धर्मा जजि शुभ कर्मा दे फल परमा थान shii। OM ह्रीं उत्तमाकिंचन्यधर्माङ्गाय मोक्षफलप्राप्तये फलं नि. / जल चंदन लाया अक्षत भाया फूल मंगाया चरु जु धरी ले दीपक थारा धूप अपारा श्रीफल धारा अर्घ करी वह द्रव्य जु लाये भक्ति bar3हाये ज्ञान सु पाये ध्यान नही आकिंचन धर्मा जजि शुभ कर्मा दे फल परमा थान सही OM ह्रीं उत्तमाकिंचन्यधर्माङ्गाय अनर्घपदप्राप्तयेऽर्घ्यं नि. / प्रत्येकार्थ्याणि ( मणुयणानंदकी चाल । स्वर्ग जग है अथिर ध्रौव्य नहिं मानिये । तात माता तिया भ्रात सुत जानिये ॥ चक्रवर्ती तने भोग क्षय जायजी । धर्म आकिंचना पूजि भक्ति भायजी ॥ 1 ॥ OM ह्रीं अनित्यरूपोत्तम आकिञ्चन्यधर्माङ्गाय अर्घ्यं नि. / आयु पूरन भये शर्ण नहिं कोय जी । औषधी मन्त्र बल तन्त्र बहु होयजी ॥ *: For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ [61 :************************************* श्री दशलक्षण मण्डल विधान्। व खग शर्न नहिं मर्न दिन आय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥2॥ OM ह्रीं अशरणरूपोत्तम-आकिंचन्यधर्माङ्गाय अर्घ्य नि.| पन्यतै प्रिति संसार सो है shii। या थकी राग अरु द्वेष उपजइ म्ही॥ गरुख चारि गति माहिं दुख्दाय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥3॥ OM ह्रीं संसाररूपोत्तम-आकिंचन्यधर्माङ्गाय अर्घ्य नि.| व एकहि फिरै चार गति आफी। एक भोगै सदा पुण्य या पाफी॥ कौ नहिं दुसरो आप दुःख पाय्जी। धर्म आकिंचना पूजि भक्ति भायजी ॥ 4 ॥ OM ह्रीं एकत्वरूपोत्तम-आकिंचन्यधर्माङ्गाय अर्घ्य नि.| र्व द्रव्य भिन्न कोई मिले न जानिये। नीर क्षीर के समान जीव देह मानिये॥ नि इमि साधु निर्ग्रन्थ सुख पाय्जी। धर्म आकिंचना पूजि भक्ति भायजी ॥ 5 ॥ ___ OM ह्रीं अन्यत्ररूपोत्तम-आकिंचन्यधर्माङ्गाय अर्घ्य नि.| ह में पवित्र वस्तु एक नहिं पाय हैं। सप्त धातु भरी द्वार नौ बहाय हैं। व निर्मल महा शुद्ध चेत्नाय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥6॥ OM ह्रीं अशुचिरूपोत्तम-आकिंचन्यधर्माङ्गाय arghya ni.| For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ 62 ] ***** ** श्री दशलक्षण मण्डल विधान । ******************* जोग मिथ्यात्व अव्रत कषाय जानिये । और परमाद भाव कर्म आठ मानिये ॥ त्यागि दुर्भावसाधु शुद्ध रूप ध्यायजी । धर्म आकिंचना पूजि भक्ति भायजी ॥ 7 OM ह्रीं आस्रवरूपोत्तम आकिंचन्यधर्माङ्गाय अर्घ्यं नि. / अन्यतैं विरक्त है जु आपरूप ध्यावही । राग द्वेषको विहाय शुद्ध तत्त्व पावही ॥ भाव संवर यही जानि सुखदायजी । धर्म आकिंचना पूजि भक्ति गायजी ॥ 8 OM ह्रीं संवररूपोत्तम आकिंचन्यधर्माङ्गाय अर्घ्यं नि. / पाप पुण्य भावतै जु कर्म बन्ध है shii। शुद्धता प्रभाव कर्म जाय निर्जरा लही ॥ जानि इस भांति बिन राग पद ध्यायजी । धर्म आकिंचना पूजि भक्ति भायजी ॥ 9 OM ह्रीं निर्जरारूपोत्तम आकिंचन्यधर्माङ्गाय अर्घ्यं नि. / तीन लोक नित्यरुप जानि नराकारजी । चार गति घूमि जीव दुःख ले अपार जी ॥ लोक को स्वरुप जानि आत्मतत्व ध्यायजी । धर्म आकिंचना पूजि भक्ति भायजी ॥ 10 OM ह्रीं लोकरूपोत्तम आकिंचन्यधर्माङ्गाय अर्घ्यं नि. / वस्तुको स्वभाव धर्म जीव रक्षा कही । दर्श बोध आचरण जु रत्न तीनो सही ॥ For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। [63 *************************************** चार विधि दान अरु धर्म दश ध्याय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥11॥ OM ह्रीं धर्मरूपोत्तम-आकिंचन्यधर्माङ्गाय अर्घ्य नि.| गैर वस्तुको जु है सुलभ अप्नाव्ना। ज्ञान निधि आपनी न सहज ही ल्हाव्ना॥ ताही पाय साधु शुद्ध आत्मरुप ध्याय्जी। धर्म आकिंचना पूजि. भक्ति भायजी ॥ 12 ॥ ___ OM ह्रीं बोधिदुर्लभरूपोत्तम-आकिंचन्यधर्माङ्गाय अयं नि.| भ्रात सुत नारि गज घोटकादि भाई है। दास दासी पिता सुतादि परिजनाइ है। संग चेतन तजो जानि दु:ख्दाय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥13॥ OM ह्रीं चेतनरुपब्रह्म परित्यागआकिंचन्यधर्माङ्गाय अर्घ्यं नि.| रत्न कंचन रजत ठाम वस्तर shii। ___ महल वन बाग बहुग्राम जुत शुभ shii। संग निर्जीव छांर्3i शुद्ध रूप ध्याय्जी। धर्म आकिंचना पूजि भक्ति भाय्जी॥14॥ OM ह्रीं अचेतनरूप बाह्यपरित्याग आकिंचन्यधर्माङ्गाय अर्घ्य नि.| अंतरंग संग राग आदि अरु द्वेष है। या थकी जीव लहै चार गति क्लेश है। जानि यह अंतरंग संग chudd'vaayjii। धर्म आकिंचना पूजि भक्ति भायजी ॥ 15 ॥ OM ह्रीं अन्तरंगपरिग्रहत्यागाकिंचन्यधर्माङ्गाय arghya ni.| For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ 64] श्री दशलक्षण मण्डल विधान्॥ *************************************** नग्न रूप धारिके जु संग दुविधा त्जइ। नेह देहको जु छोर्3I आप थिरता भ्जइ॥ ता प्रसाद भक्ति माहिं ही रहै न आय्जी। धर्म आकिंचना सु पूजि भक्ति भाय्जी॥16॥ OM ह्रीं विविधपरिग्रह त्यागाकिंचन्यधर्माङ्गाय अर्घ्य नि.| ज्य्माला। (दोहा|) आकिंचन इस जीवको, मिल्यो न शिवमग पाय्। अब मैं पूजों नगन पद, फल यह मोह मित्ताय्॥ बेसरी छ्न्द्। आकिंचन्य वृष दुर्धर जान,याकों धारि सकै न अयानो। ज्ञानी तो यामैं रुक जावै वीतराग है धरम निभावै॥ वांछा रोग जासु उर नाहीं, सो आकिंचन धरम ध्राई। विषय भिखारी जीव न पावै, वीतराग है धरम निभावै॥ आकिंचन्य जगत जिय प्यारा, जो धारै सो गुरु ह्मारा। परिग्रहधारी ताहि न पावै, वीतराग है धरम निभावै॥ आकिंचन्य इन्द्र सुर सेवै, ता प्रसाद निज आतम बैवें। लोभी जन यातै डरि जावै, वीतराग है धरम निभावै॥ आकिंचन वृष मोह निधाना, याहीतै है केव्ल्ज्ञ्याना। तन धन रंचक याहि न पावै, वीतराग है धरम निभावै॥ आकिंचन हाथी का भारा, विषयी जीव सुसा किम धारा। रागी नाम सुनत मुरझावै, वीतराग hai dharama nibhaavai|| For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। [65 * ** ** * ** * * ** ** * * ** * * * ** * ** * * * * * * ** ** * * * आकिंचन्य धरम गढ नीका, ता बलघ्रौव्य राज है जीका। हम या व्रतको शीश नवावै, साधुजन गहि शिवपुर जावै॥ दोहा आकिंचन जो आदरे, शिव pahu~cAve सार । और सकल कर्मनि लुटै, इमि लखि गहु वृस्स्सार्॥ आकिंचन को सेवतें नशै करम बट मार । पूजौं मैं आकिंचना, ज्यौ पाऊ~ भव पार ॥ OM ह्रीं आकिंचन्य-धर्माङ्गाय पूर्णाय~ नि.| ( उत्तम ब्रह्मचर्य धर्म पूजा ) अडिल्ल छन्द नारि देव नर पशु काष्ठ चित्राम्की। ब्रह्मचर्य व्रतधारिनके नहिं काम्की॥ मन वच काया मात सुता भगिनी गिनै। ऐसो व्रत ब्रह्मचर्य पूजि हम अघ ह्नै॥ OM ह्रीं उत्तम ब्रह्मचर्यधर्माङ्ग! अत्र अवतर2 स्ण्वउस्स्त्त्। अत्र तिष्ठर ठः ठः स्थापनं । अत्र मम सन्निहितो भवर वषट् स्न्निधिक्र्न्न्ण्। त्रिभङ्गी छन्द ले निर्मल पानी अति सुखदानी, उज्जवल आनी गंग त्नौ। धरि कनक सु झारी मन-हरकारी निज करधारी हरष tthnauN। kari bhakti सुलाऊ~ अति गुण गाऊ~, पुण्य bar3हाऊं सुख्दाई। जजि ब्रह्म जुचारी वर शिवनारी, आनंदकारी थिर थाई॥ OM ह्रीं श्री उत्तमब्रह्मचर्यधर्माङ्गाय जन्मजरामृत्युविनाशनाय जलं ni. / For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ 66 श्री दशलक्षण मण्डल विधान्। *************************************** ले बावन चंदन दाह निकंदन, अगर घिसन्दन नीर क्री। तिस गंध लुभाया षट्पद आया, गुंज कराया हर्ष ध्री॥ शुभ गंध मंगायो पात्र धरायो, बहु महकायो सुख्दाई॥ जजि ब्रह्म जुचारी वरि शिवनारी, आनंदकारी थिर थाई॥ OMhrIM श्री उत्तमब्रह्मचर्यधर्माङ्गाय संसारताप विनाशनाय चंदनं नि.॥3॥ ले अक्षत चोखे लखि निरदोखे, उज्वल धोके हित धारी। मुक्ता फल जैसे गंधित तैसे, दीरघ जैसे जो भारी॥ निर्मलजु अखंडित सौरभ मंडित, शशिमदखंडित सुख्दाई। जजि ब्रह्म जु चारी वरि शिवनारी, आनंदकारी थिर थाई॥ ___ OM ह्रीं श्री उत्तमब्रह्मचर्यधर्माङ्गाय-अक्षयपदप्राप्तयेऽक्षतान नि.॥4॥ बहु फूल जु लाया गंध लुभाया, रंग सुहाया सुख्खानी। तसु माल बनाई सुभग सुहाई, अलिगण भाई म्न्मानी॥ मैं निज कर लायो हरष बढायो, जिन गुण गायो सुख्दाई। जजि ब्रह्म जुचारी वरि शिवनारी, आनंदकारी थिर थाई॥ OM ह्रीं श्री उत्तमब्रह्मचर्यधर्माङ्गाय कामबाणविध्वंशनाय पुष्पं नि.॥5॥ नैवेद्य सु नीका रसजुत ठीका, सुखदा जीका गुण थानो। करि भोदक लाया मधुर सुहाया, थाल भराया थुति गानो। जिन अग्र car3हाऊं मुख गुण गाऊं, ati haraSAUM sukha paaii| jaji brahma जुचारी वरि शिवनारी, आनंदकारी थिर थाई॥ OM ह्रीं श्री उत्तमब्रह्मचर्यधर्माङ्गाय क्षुध रोगविनाशनाय नैवेद्यं नि.॥6॥ मणि दीपक करीया तिमिर सुहरिया,ज्योति सुधरिया तेज ख्रा। धरि थाल सुलाया हरष बढाया, अति गुण गाया neha dhraa॥ For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। [67 *************************************** मैं करौ आरती गाय भारती, धर्म सारथी shivdaaii। जजि ब्रह्म जुचारी वरि शिवनारी, आनंदकारी थिर थाई॥ OM ह्रीं श्री उत्तमब्रह्मचर्यधर्माङ्गाय मोहान्धकार विनाशनाय दीपं नि.| करि धूप पियारी दशविधि धारि, गंध अपारी म्न्मानी। शुभ चंदन डारा अगर अपारा,द्रव्य सु प्यारा बहु आनी॥ अपने कर लाया नेह लगाया, अगनि जराया जस गाई। जजि ब्रह्म जुचारी वरि शिवनारी, आनंदकारी थिर थाई॥ ___ OM ह्रीं श्री उत्तमब्रह्मचर्यधर्माङ्गाय दुष्टाष्टकर्मदहनाय धूपं नि.| ले लौंग बदामा श्रीफल कामा, खारिक ठामा हम लाये। पुंगीफल आदि बहुफल स्वादी,भक्ति अराधी सुख्पाये॥ भरि थाल अपारा शिव फलकारा,पाप विडारा सुख्दाई। जजि ब्रह्म जुचारी वरि शिवनारी, आनंदकारी थिर थाई॥ ___ OM ह्रीं श्री उत्तमब्रह्मचर्यधर्माङ्गाय मोक्षफलप्राप्तये फलं नि.| जल चंदन लाया अखित सुभाया, फूल मिलाया गंध भारी। चरू दीपक आनो धूप दहानो, फल अधिकानो shivkaarii। वसु द्रव्य ma~gAI अर्घ बनाई, भक्ति bar3हाई shivdaaii। जजि ब्रह्म जुचारी वरि शिवनारी, आनंदकारी थिर्थाई॥ ___OM ह्रीं श्री उत्तमब्रह्मचर्यधर्माङ्गाय अनर्घ्यपदप्राप्तयेऽयं नि.| _प्रत्येकाआणि तिया वास तह~ वास न कीजै, अपना शील भाव रखि लीजै। सकल नारिजननी समजोवै, ब्रह्मचर्य जजि सब अघ खोवै॥ OM ह्रीं श्री स्त्रीसहवासवर्जनोत्तमब्रह्मचर्य-धर्माङ्गाय arghya ni.| For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ 68] श्री दशलक्षण मण्डल विधान्। . . *************************************** नारी तन रति भाव न देखै, हाव भाव विभ्रम नहिं पेखै। शील धर्म निज सुख जोवै ब्रह्मचर्य जजि सब अघ खोवै॥ OM ह्रीं श्रीमनोहरांगनिरीक्षण-वर्जनोत्तमब्रह्मचर्य-धर्माङ्गायार्घ्य नि.| राग वचन कबहु~ नहिं बोलै, निज वच जिनवाणी स्म्तोलै। राग वचन 1 प्रीति न होवै, ब्रह्मचर्य जजि सब अघ खोवै॥ OM ह्रीं रागवचन-वर्जनोत्तमब्रह्मचर्य-धर्माङ्गायाय~ नि.| पूरव भोग किये न चितारै, सो ही शील भाव उर धारै। राग भाव तजि निज रस जोवे, ब्रह्मचर्य जजि सब अघ्खोवै॥ ___ OM ह्रीं पूर्वभोगानुस्मरण-वर्जनोत्तमब्रह्मचर्य-धर्माङ्गायाय~ नि.| काम उदीपक अशन न खावै, षट्रस माहिंन जिय ल्ल्चावै। निशदिन शील भावना होवै, ब्रह्मचर्य जजि सब अघ खोवै॥ OM ह्रीं वृष्येष्ट-रस-वर्जनोत्तमब्रह्मचर्य-धर्माङ्गायाय~ नि.॥ तन श्रृङ्गार नहिं मन भावै भूषित देखि नहीं ह्र्स्सावै। शीलाभरण विभूषित होवै, ब्रह्मचर्य जजि सब अघ खोवै॥ ___ OM ह्रीं स्वशरीर-संस्कार-वर्जनोत्तमब्रह्मचर्य-धर्माङ्गायाय~ नि.| नारी की शय्या नहिं पौर्3हे, कपर्3A नारी तनी नहिं ओद्धे। शील विरत ताके दिढ होवै, ब्रह्मचर्य जजि सब अघ खोवै॥ OM ह्रीं स्त्रीशय्यासन-वर्जनोत्तमब्रह्मचर्य-धर्माङ्गायाव~ नि.| कबहू~ न काम कथा मन AI, विकथा काननते न सुनाई। ताके मदन चाह नहिं होवै, ब्रह्मचर्य जजि सब अघ खोवै॥ ___OM ह्रीं काम कथा-वर्जनोत्तमब्रह्मचर्य-धर्माङ्गायार्घ्य नि.| पूरण उदर अशन नहिं खावै, ऊनोदर में चित्त र्मावै। शील पालना ताके होवै,ब्रह्मचर्य जजि सब अघ खोवै॥ ___OM ह्रीं उदरपूर्णाशन-वर्जनोत्तमब्रह्मचर्य-धर्माङ्गायाय~ ni.| For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ [69 *** vA शील धेरइ जो कोई, ताके ब्रह्मचर्य व्रत होई । इस व्रततै भव तरनो होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ श्री दशलक्षण मण्डल विधान । ******************** OM ह्रीं नवधाशील पालनोत्तमब्रह्मचर्य धर्माङ्गायार्घ्यं नि. / कामदेव वश तन तप होई, जिमि तरु होय तुषार दसोई । यह शोषण शर काम न होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ OM ह्रीं शोषणकामबाण - वर्जनोत्तमब्रह्मचर्य-धर्माङ्गायार्घ्यं नि. / कामबाण जाके मन माहीं, मन संताप रहे अधिकाई । काम बाण संताप न होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ OM ह्रीं संतापकामबाण - वर्जनोत्तमब्रह्मचर्य-धर्माङ्गायार्घ्यं नि. / काम बाण उच्चाट करावै, रहै उदास कछु न सुहावै । उच्चाटन शर काम न होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ OM ह्रीं उच्चाटनकामबाण - वर्जनोत्तमब्रह्मचर्य-धर्माङ्गायार्घ्यं नि. / कामीजनको काम सतावै, ता वश ताहि न कछु सुहावै । वशीकरण शर बाण न होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ OM ह्रीं वशीकरणकामबाण-वर्जनोत्तमब्रह्मचर्य - धर्माङ्गायार्घ्यं नि. / कामदेवतै गहल जु होई, सुधि बुधि ताहि रहै नहिं कोई। सो मोहन शर काम न होवै, ब्रह्मचर्य जजि सब अघ खावै ॥ OM ह्रीं मोहनकामबाण - वर्जनोत्तमब्रह्मचर्य धर्माङ्गायार्घ्यं नि. / ये शर काम कहे लौकीका, सबतै बडौ मोह रिपु जीका । जह~ ये पांच बाण नहिं होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ - OM ह्रीं पंचप्रकारकामबाण - वर्जनोत्तमब्रह्मचर्य धर्माङ्गायार्घ्यं नि. / रूप तियाको लखि मुलकावै वृथा पाप शिर माहिं car3हावै । ये शर ताके मांहि न होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ OM ह्रीं मुलकनकामबाण - वर्जनोत्तमब्रह्मचर्य धर्माङ्गायार्घ्यं ni. / For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ 70 ] *** श्री दशलक्षण मण्डल विधान । ********* बार बार तिय देखन चाहै, जाके उर अवलोकन दाहै। जाके उर यह सर नहिं होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ OM ह्रीं अवलोकनकामबाण-वर्जनोत्तमब्रह्मचर्य धर्माङ्गायार्घ्यं नि. / ये चाहै पइ ताहि न भावै, हास्य वचन कहि ताहि रिझावै । यह शर काम तहां नहिं होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ . * OM ह्रीं हास्यकामबाण - वर्जनोत्तमब्रह्मचर्य-धर्माङ्गायार्घ्यं नि. / परगट वचन कहन नहिं पावै, सैन करै तिय जिय ल्ल्चावै। जाके यह शर काम न होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ OM ह्रीं इङ्गितचेष्टा- वर्जनोत्तमब्रह्मचर्य-धर्माङ्गायार्घ्यं नि. / कामदेव जब अधिक सतावै, मिलै तिया नहिं प्राण गमावै । शर काम जहां नहिं होवै, ब्रह्मचर्य जजि सब अघ खोवै ॥ OM ह्रीं मारणकामबाण - वर्जनोत्तमब्रह्मचर्य-धर्माङ्गायार्घ्यं नि. / दशविधि कामबाण नशि जाई, शील bAr3i पाले नवधाई । सो जिय शिवसुंदरिकों जोवै, ब्रह्मचर्य जजिं सब अघ खोवै ॥ OM ह्रीं शुद्धब्रह्मचर्य - धर्माङ्गायार्घ्यं नि. स्वाहा । दोहा - शील शिरोमणी जगतमें, सकल धरम शिरमौर । शिवकर अघहर पुण्यभर, जजौ शील गुण ठौर ॥ शील सिद्ध थलका मग जानो, शील सुरग सरिता मन आनो शील भावतै अघ नशि जाई, सांचा धर्म शील है भाई ॥ शील मनुज भवमें ही गाया, नहिं निज जन्म सफल करि भाया शील समुद्र संसार तराई, सांचा शील धर्म है भाई ॥ शील सहाय करे जग जाकी, सुरनरसेव करत हैं ताकी । ताको नाम लेत दुख जाई, सांचा धरम शील है भाई ॥ For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ श्री दशलक्षण मण्डल विधान्। [71 *************************************** शील सती सीताने धारौ, अग्निकुण्ड शीतल करि द्दारौ। शील प्रभाव जगत पुजवाई, सांचा धरम शील है भाई॥ शील सती द्रोपदिने धारौ, ताफल कीचक भीम्विदारौ। भूप हरी पीछे फिर AI, सांचा धरम शील है भाई॥ शील सती नीली मन आनौ, सुरनर पूज भईजग जानौ। दोष सकल जातै नशि जाई,सांचा धरम शील है भाई॥ शील गुणवती कन्या लीनों, ताको देव सहाय जु कीनों। शील विरततै सुरगति पाई, सांचा धरम शील है भाई॥ शील सती सोमाने धारा, ताफल सर्प भयो म्न्नि-हारा। जग जस ले सुरलोक सिधाई,सांचा धरम शील है भाई॥ सेठ सुदर्शन यह व्रत कीनो,पुण्य प्रताप सुयश ज्ग्लीनो। शील सुरेन्द्र सिद्ध पद दाई, सांचा धरम शील है भाई॥ OM ह्रीं उत्तमब्रह्मचर्य-धर्माङ्गाय-महाय~ नि.| समुच्चय ज्य्माला। धरम जगतमें सार, उत्तम क्षमा जु आदि दे। भवदधि तारनहार, नमों धरम dshlkssinnii॥ क्षमा धरम सब जगमें आला, निज परिणतिको है र्ख्वाला। क्षमा रतन गुण रतन भंडारो, मोकू भवसागरतै तारों। मार्दव धरम सकल गुण वृन्दा, मान विहंडन shivsukhkNdaa। मार्दव गुणते विनय प्रसारौ, मोकू भवसागर" तारो॥ आर्जव रीति सकल सुखदानी, सरल स्वभाव कुटिलता हानी। आर्जव शिवपुर पंथ सहारो,मोकू भवसागरतें तारो॥ सत्य धरम सम सार न कोई, सत्य धरम जिन भाषित होई। सत्य सकल संतनिकू प्यारो,मोकू भवसागरतें taaro॥ For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ 72 ] ***** श्री दशलक्षण मण्डल विधान । ***************: *** शौच धरम निर्मलता होई, शौच धरम सब विधि मल खोई । शौच धरम शिवमंदिर द्वारो, मोकूं भवसागरतैं तारो ॥ संयम मन इन्द्रियवश लावै, त्रस थावरके प्राण रखावे । संयम भाव सदा उर धारो, मोकूं भवसागरतैं तारो ॥ तप सब आशा पाशी तोरै, कर्म अनादि बंधको छोरै । तप जलतै ह्वै अघ मल न्यारो, मोकूं भवसागर तारो ॥ त्याग पाप मल धोवनहारा, त्याग धरम उर करै उजारा । त्याग भावतै कर्म निवारो, मोकूं भवसागरतैं तारो ॥ नगन मोक्षका bar3A निशाना, नगन बिना नाहीं शिवथाना । आकिंचन वृष नगन विचारो, मोकूं भवसागरतैं तारो ॥ ब्रह्मचर्य शिवनारी मिलावै, ता बिन जीव जगत भरमावै । ब्रह्मचर्य थिर मन धारो, मोकूं भवसागरतैं तारो ॥ ऐसे दश विधि धरम पियारा, जन्म- रोग - ह औषधि सारा । 'टेक' धरम निजपर निरवारो, मोकूं भवसागर तारो ॥ दोहा - आतम अवलोकन धरम, दशविधि धरि मनलाय । जल फलादि वसु द्रव्यतैं, धरम जजौ हरषाय ॥ दशविधि धरम उपायकै, भवसागर तिरि जाय । मनवांछा मेरी यही भव भव होय सहाय ॥ OM ह्रीं उत्तमक्षमादि- ब्रह्मचर्य - पर्यंत दशलक्षण धर्माङ्गायपूर्णा नि. / इत्याशीर्वादः । फिर 108 जाप्य देकर आरती करके शान्ति विसर्जन करे । इति दशलक्षण मण्डल विधान [ समाप्त ] For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ पूजन व व्रतोद्यापनके लिये हस्तलिखित पक्के रंगीन मांडने मोटे कपडे पर इस प्रकार तैयार है। इसके हम सोल एजन्ट हैं। साईज 4 ॥ x 4 ॥ फीत्त्। पंचकल्याणक 500) शांति विधान 500) समोशरण 550) तेरहद्वीप 750) इन्द्रध्वज 750) ढाईद्वीप 750) वर्तमान चउवीसी 500) नन्दीश्वर 500) जम्बूद्वीप 550) कर्मदहन 500) चउसठऋद्धि 550) दशलक्षण 500) नवग्रह 500) पंचपरमेष्ठी 500) सोलहकारण 500) रत्नत्रय 500) सुदर्शनमेरु वि. 500) तीन चौबीसी 500) पंचमेरु 500) भक्तामर 500) सिद्धचक्र 550) ऋषिमंडल 550) सहस्त्रनाम 550) तीस चउवीसी 550) बीस विरहमान 500)तीनलोक विधान 2 ॥ x2 गजका 750) सभी मांडने रंगीन व पक्के रंगके है। मंदिरोंमें कायम रखनेको अवश्य म्ण्गाइये। मांडने मंगवानेवाले 300) एडवांस भेजें। एडवांस आनेपर ही मांडना भेजा जायेगा। भक्तामर रहस्य जिसमें मुगलकालीन 50 भाव चित्रोंसे सुसज्जित, ललित 48 यंत्रकृतियोंसे मंडित, संशोधित दिव्य यंत्रसे विभूषित, पौराणिक भव्य कथाओंसे अलंकृत भावार्थ, विवेचन, पूजन, विधान आदिसे समर्चित डिमाई साईझमें बढिया कागज पर मुद्रित पृष्ठ 525 मूल्य 100) प्रमोद कापडिया दिगम्बर जैन पुस्तकालय खपाटिया चकला, गांधीचौक सूरत-3.टे. नं.(0261) 2590621 al Education International For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ parasparopagraho जीवानाम् सभी तरहके दिगम्बर जैन धार्मिक ग्रंथ मंगानेका पता Serving Jin Shasan khapATiyA rata-3 134666 .Ph. gyanmandirikobatirth.org 90621 Mob.: 9374724727 For Personal & Private Use Only www.jalnelibrary.com