Book Title: Agam Sutra Satik 32 Devendrastav PainngSutra 09
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003367/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (एटीकं) भाग: - 14 जु नमो नमो निम्मल दंसणस्स संशोधक सम्पादकश्च : मनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित-सुशील सुधर्मसागर गुरुभ्योनमः आगम सुत्ताणि (सटीक) भा । भाग:-14 निरयावलिकाउपाङ्गसूत्र, कल्पवतंसिकाउपाङ्गसूत्रं, पुष्पिकाउपाङ्गसूत्रं, पुष्पचूलिकाउपासूत्रं, वृष्णिदशाउपाङ्गसूत्रं .. चतुःशरणप्रकीर्णकसूत्र, आतुरप्रत्याख्यानप्रकीर्णकसूत्रं, महाप्रत्याख्यानप्रकीर्णकसूत्र, भक्तपरिज्ञा प्रकीर्णकसूत्रं तंदुलवैचारिकप्रकीर्णकसूत्र, संस्तारकप्रकीर्णकसूत्रं गच्छाचारप्रकीर्णकसूत्रं, गणिविद्याप्रकीर्णकसूत्रं . देवेन्द्रस्तवप्रकीर्णकसूत्रं, मरमसमाधिप्रकीर्णकसूत्रं ___- संशोधकः सम्पादकश्चः : मुनि दीपरत्नसागर ता. 14/4/2000 रविवार 2056 चैत्र सुद 11 45. आगम सुत्ताणि-सटीक मूल्य रू.11000/Wan आगम श्रुत प्रकाशन ॥ ------- संपर्क स्थल :"आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-1, फ्लेट नं-13, 4-थी मंझिल, व्हायसेन्टर, खानपुर, . अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ मूलाङ्कः 9 -2 1-19 अध्ययन - 1 कालः -20 अध्ययनं -2 सुकालः 1-3 - 4 -19 -8 विषयः पृष्ठाङ्कः मूलाङ्कः विषयः 19 नियावलिकाउपाङ्गसूत्रस्य विषयानुक्रमः 1-3 आगमाः- 19..... 33 विषयानुक्रमः अध्ययन- 1 पद्मः अध्ययनं 2 महापद्मः 20 कल्पवतंसिकाउपाङ्गसूत्रस्य विषयानुक्रमः 7 3-5 अध्ययनानि - 3.....10 भद्रः समुद्रः इत्यादि 28 अध्ययन - 1 चन्द्रः अध्ययनं - 2 सूर्यः अध्ययन- 3 शुक्रः अध्ययनं 4 बहुपुत्रिका 21 पुष्पिकाउपाङ्गसूत्रस्य विषयानुक्रमः 1-3 अध्ययन - 1 भूता 9-19 -1 -48 चतुःशरण 5 - 21 अध्ययनानि-3. 26 अध्ययनं -1 निषदः 24 आवश्यक- अर्थाधिकारः मंगल-आदि: 10 कृष्णः सुकृष्णः इत्यादि 22 पुष्पचूलिकाउपाङ्गसूत्रस्य विषयानुक्रमः 50 -3 अध्ययनानि - 2. .10 30 32 32 40 - 9 अध्ययनं 5 पूर्णभद्रः - 10 अध्ययनं 6 माणिभद्रः -99 अध्ययनानि 710 दत्तः, शिवः इत्यादि 23 वृष्णिदशाउपाङ्गसूत्रस्य विषयानुक्रमः 4-5 | अध्ययनानि-2. .12 चतुःशरणप्रकीणर्कसूत्रस्य विषयानुक्रमः 58 -54 दुष्कृतग 60 -58 सुकृत- अनुमोदना 61 -63 उपसंहारः । 25 आतुरप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः 9-90 प्रथमा - प्ररूपणा -33 / प्रतिक्रमणादि आलोचना -36 आलोचनादायकः-ग्राहकः 79 -45 असमाधिमरणं 81 -71 पंडितमरण एवं आराधनादिः 86 विषयानुक्रम पृष्ठाङ्कः 26 28 48 48 49 82 57 74 ISIS 78 86 88 Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलान्ग्क्ः। विषयः पृष्ठाङ्क: मूलाङ्क: विषयः पृष्टाङ्कः 24 26/ महाप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-2 | मङ्गलं । 93 | -17 भावना __-7 | व्युत्सर्जन, क्षमापनादि 93 / -36 | मिथ्यात्वत्याग, आलोचनादि । 95 -12 | निन्दा-गर्हाआदि । 94 |-142 | विविध धर्मोपदेशादि । 97 27| भक्तपरिज्ञाप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-4 | मङ्गलं, ज्ञानमहत्ता |110 -23 | आलोचना प्रायश्चित् 111 । 7| शाश्वत अशाश्वत सुखं । 110 -33 / व्रत-सामायिक-आरोपणं । 113 -11 मरण भेदानि । 111/-173 | आचरणा, क्षमापना आदि । 114 ।28। तन्दुलवैचारिकप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-3 | मङ्गलं-द्वाराणि |131 -74 | देहसंहननं-आहारादि 160 -7, गर्भ:-प्रकरणं । 133/ -95 काल-प्रमाणं -57 / जीवस्यदशदशा । 134 -116 | अनित्य, अशुचित्वादि 176 -64 | धर्मोपदेश एवं फलं 150-161 | उपदेशः, उपसंहारः 194 |29/ संस्तारकप्रकीर्णकसूत्रस्य विषयानुक्रमः |1-30 मङ्गलं, संस्तारकगुणाः 195] -88] संस्तारकस्य दृष्टान्ताः 201 -55 | संस्तारकस्वरूपं, लाभ । 198-133 | भावना 205 ।30। गच्छाचारप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-2 | मङ्गलं-आदि 1209-106 | गुरुस्वरूपं 223 __-6 / गच्छे वसमानस्य गुणाः 210-134 | आर्यास्वरूपं .40 आचार्यस्वरूपं |210-137 | उपसंहारः |31) गणिविद्याप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-3 | प्रथमंद्वारं-दिवस । 259] -58 षष्ठंद्वारं मुहूर्त 264 -10 द्वितीयंद्वारं-तिथि: | 259! -63 | सप्तमंद्वारं-शकुनबलं । .41 / तृतीयंद्वार-नक्षत्रः । 260 -71 | अष्टमंद्वारं लग्नः . -46 ] चतुर्थद्वारं-करणं । 264/ 84 | नवमंद्वारं-निमितबलं । 267 | -48, पञ्चमंद्वार-ग्रहः 264| -85 / उपसंहारः 269 246 256 Page #5 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः विषयः पृष्टाङ्कः मूलाङ्क: विषयः पृष्टाङ्कः । देवेन्द्रस्तवप्रकीर्णकसूत्रस्य विषयानुक्रमः 1.15 | मङ्गलं, देवेन्द्रपृच्छा ।270 । 273 | वैमानिक अधिकारः -66 | भवनपति अधिकारः 271 /-302 | इसिप्रभापृथ्वि एवं -80 | वाणव्यन्तर अधिकार: 277 सिद्धाधिकारः । -161/ ज्योतिष्क-अधिकार: |279/-307 | जिनऋध्धिः , उपसंहारः 301 / 305 मरणसमाधिप्रकीर्णकसूत्रस्य विषयानुक्रमः । 316 354 1-10 | मरणविधिः आरम्भः -83 | आराधना, मरणस्वरूपं -92 / आचार्यस्य गुणाः |-126 | आलोचनावर्णनं -128 तपमः भेदाः |-157 | ज्ञानादि गुण वर्णनं -174 | आत्मनः शुद्धि |-2071 संलेखना 306257/आतुरप्रत्याख्यानादि । 307-266 पञ्चमहाव्रतस्यरक्षा 316-412 | आराधना, उपदेश आदिः 317) -525 विविध उदाहरणादि 320/-550 | मरणभेदानि निरुपण 321/-569 / आराधना-अनुचिंतन 323/-639 | द्वादश-भावना 326 |-664 | पण्डितमरणं, उपसंहारः । 370 372 380 - - - / - भागः-14 आगमाः-19.....33 पर्यन्ताः - निरयावलिकादिउपाङ्गपञ्चक - ___- दशप्रकिर्णकानि - Page #6 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता, -प.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक. प.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नारदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ जे. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एक. प.पू. शासन प्रभावक क्रियारागी आचार्यदेवश्री विजय कचकचंद्र । सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एक. प.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.pU.A.bha.श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरतन 5.पूमुनिराज श्री चारित्ररत्नसागरजी म. नी 1ल्मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा.चे. ट्रस्ट तरफथी नकल एक. प.पू. वैचावृत्यकारिका साध्वी श्री मलयाश्रीजी म. सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -प.पू. सौम्यमूर्ति साध्वी श्री सम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा. श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक, -प.पू. स्वनामधन्या सा. श्री सोम्यगुणाश्रीजी तथा तेओना शिष्या सा.श्री समज्ञाश्रीजीनी प्रेरणाथी-2013ना यशस्वी चातुमास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -प.पू. रत्नत्रय राधिका साध्वीश्री सम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुर्मासनी स्मृतिमां-घाटलोडिया (पावापुरी) जैन श्वे. मूर्ति. संघ, अमदावाद तरफथी नकल एक, Page #7 -------------------------------------------------------------------------- ________________ प.पू. साध्वी श्री रतनबयाग्रजी म. ना परम विनेया सा. श्री सौम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार. -प.पू. प्रशमरसनिमग्ना साध्वीश्री प्रशमशीलाश्रीजी म.नी प्रेरणाथी। समेतशिखर तिर्थोद्धारिफा प.पू. साध्वीश्री रंजनश्रीजी म.सा.ना शिष्या अप्रतिम याज्यकारिका सा. श्री मलयाश्रीजी तत शिष्या सा. श्री नरेन्द्रश्रीजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थेअरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -प.पू आगमोद्धारक आचार्यदेवश्री ना समुदायवर्ती प.पूज्य वेरावृत्यकारिका सा. श्री मलयाश्रीजी म.ना शिष्या पू.सा. श्री कैवल्यश्रीजी म.ना शिष्या पू.सा.श्री भव्यानंदश्रीजी म.सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म.सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णनंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -प.पू. वैचावृत्यकारिका साध्वीश्री मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम, ना सुविनिता सा.श्री कल्पप्रज्ञाश्रीजी तथा कोकीलकंठी सा. श्री कैरवप्रज्ञाश्रजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक -श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जेनी पाठशाळा, जामनगर तरफथी नकल छे. -श्री मंगळ पारेखनो खांचो-जैन . मूर्ति. संघ, अमदावाद. तरफथी 2054ना चातुर्मास निमित्ते नकल बे. - श्री आफोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना सेटना बदलामां प्राप्त रकममांथी नकल पांच, शेष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. - - - - Page #8 -------------------------------------------------------------------------- ________________ 270 devendrastava-प्रकिर्णकंसूत्रम् 1 नमो नमो निप्पलदंसणस्स पंचम मणपर श्री सुधास्वामिने नमः 32 देवेन्द्रस्तव-प्रकिर्णकंसूत्रमं पच्छायं (नवम-प्रकिर्णकम) (मूलम् + संस्कृत छाया) मू. (1) अमरनरवंदिए वंदिऊण उसमाइजिणवरिदै । वीरवरापच्छिमंते तेलुक्कगुरू पणमिऊणं । / अमरनरवन्दितान् वन्दित्वा ऋषभादिजिनवरेन्द्रान् । अपश्चिमवीरवरान् तान् त्रैलोक्यगुरून् प्रणम्य । / मू. (2) कोई पढमपाउसंमिसावओ स्म्य्निच्छ्य्विहिन्न्न्नू। ___ वन्नेइ थयमुयारं जिनमाणे व्द्ध्मान्न्म्मि। छा. कश्चित् श्रावकः समयनिश्चयविधिज्ञः प्रथमप्रावृषि वर्णयति स्तवमुदारं जातबहुमाने वर्द्धमाने ॥ मू. (3) तस्स थुणंतस्स जिणं सोइयकडा पिया सुहनिसन्ना । पंजलिउडा अभिमुही सुणै थयं वद्धमाणस्स । / छा. तस्य जिनं स्तुवतः समीपे कृतश्रुतिका प्राञ्जलिपुटा 'भिमुखी प्रिया वर्द्धमानस्य स्तवं सुखनिषण्णा श्रृणोति ॥ इंदविलयाहिं तिलयरयणंकिए लक्खणकिए सिर्सा। पाए अवगयमाणस्स वंदिमो व्द्ध्मान्न्स्स्। छा. इन्द्र्व्नितामिस्तिल्क्र्त्नान्ग्कितान्ल्क्स्स्न्नाकितान्। अपगतमानस्य वर्द्धमानस्य पादान शिरसा वन्दामहे । मू. (5) विनयपणएहि सिढिलमौडेहिं अप(पय)डियजसस्स देवेहिं । पाया पसंतरोसस्स वंदिमो व्द्ध्मान्न्स्स्। छा. विनयप्रणतैः शिथिलमुकुटैर्देवैः प्रशान्तरोषस्यापति(प्रकटि)त __ यशसो वर्द्धमानस्य पादान् व्न्दाम्हे॥ मू. (6) बत्तीसं देविंदा जस्स गुणेहिं उवहम्मिया छाय्ण्। तो (नो) तस्स वियच्छेयं पायच्छयं उवेहामो॥ छा. (6) द्वात्रिंशद् देवेन्द्रा गुणैर्यस्य छायायामागताः । ततस्तस्य विगतच्छेदांपादच्छायामाश्रयामः । / Page #9 -------------------------------------------------------------------------- ________________ mU0 7 मू. (7) छा. पू. (8) छा. मू. (9) छा. पू. (10) छा. मू. (99) छा. मू. (12) छा. पू. (13) छा. मू. (14) छा. बत्तीसं देविंदत्ति भणियमित्तंमि सा पियं भणइ । अंतरभासं ताहे काहेमो कौहल्लेणं । / द्वात्रिंशद्देवेन्द्रा इति भणितमात्रे सा भणति । प्रियमन्तरभाषां करिष्यामि कौतूहलेन ॥ कयरे ते बत्तीसं देविंदा को व कत्थ परिवसइ । केवैया करस ठिई को भवणपरिग्गहो तस्स । / कतरे ते द्वात्रिंशद् देवेन्द्राः ? को वा कुत्र परिवसति । कियती कस्य स्थिति ? को भवनपरिग्रहस्तस्य ॥ केवैया व विमाणा भवना नगरा व हुंति केवैया । पुढवीण व बाल्लं उच्चत विमाणवत्रो वा ॥ कियन्ति वा विमानानि भवनानि नगराणि वा भवन्ति कियन्ति ? पृथिव्या वा बाहल्यमुच्चत्वं विमानवर्णो वा ॥ का रंति व का लेणा उक्कोसं मज्झिमजहन्नं । उस्सारसो निस्सासो ओही विसओ व को केसिं ॥ किंरमणाः किंलयनाः उत्कृष्टमध्यमजधन्यैः । उच्छ्वासो निश्वासोऽवधिर्विषयो वा कः केषाम् ॥ विनओवयार ओवहम्मियाइ हासवसमुव्वहंतीए । पडिपुच्छिए पियाए भणइ सुअणु ! तं निसामेह ॥ विनयोपचारप्राप्तया वचनाङ्गीकार (हासवश) मुद्वहन्त्या । इह प्रियया प्रतिपृष्टो भणति सुतनो ! त्वं निशमय ॥ सुअनाणसागराओ सुणिओ पडिपुच्छणाइ जं लद्धं । पुन वागरणावलिअं नामावलियाइ इंदाणं ॥ श्रुतज्ञानसागरात् श्रुतं प्रतिपृच्छया यल्लब्ध । पुनव्यार्करणबलवनामावलिकादि इन्द्राणाम् । / सुण वागरणावलिअं रयणं व पणामियं च वीरेहिं । तारावलिव्व धवलं हियएण पसन्नचित्तेणं । / श्रृणु व्याकरणबलवद् रत्नवद् वीरैर्दत्तं । तारावली धवलं हृदयेन प्रसन्नचेतसा ॥ रयणप्पभाइकुडनिकुडवासी सुतणू ! तेउलेसागा । वीसं विक्कासियनयणा भवणवई ते निसामेह (ससदिट्ठी सव्वदेविंदा) / / रत्नप्रभादिकुड्यनिष्कुटवासिनः सुतनो ! तेजोलेश्याकाः । विंशतिर्विकसित नयना भवनपतयस्तान् निशमय ॥ भवणवई दो इंदा चमरे वैरो अणे असुराणं । दो नागकुमारिंदा भूयानंदे य धरणे य ॥ पू. (15) 271 Page #10 -------------------------------------------------------------------------- ________________ 272 छा. मू. (16) छा. यू. (17) छा. मू. (18) छा. मू. (19) छा. छा. यू. (21) मू. (20) एए विकसियनयणे ! दसदिसि वियसियजसा मए कहिया । भवणवरसुहनिसन्ने सुण भवणपरिग्गहमिमेसिं ॥ छा. मू. (22) छा. मू. (23) छा. देवेन्द्रस्तव - प्रकिर्णकंसूत्रम् 15 द्वौ भवनपतीन्द्रौ चमरो वैरोचनोऽसुराणाम् । द्वौ नागकुमारेन्द्रौ भूतानन्दश्च धरणश्च ॥ दो सुयणु ! सुवण्णिदा वेणूदेवे य वेणुदाली य । दो दीवकुमारिंदा पुण्णे य तहा वसिद्वे य ॥ द्वौ सुतनो ! सुवर्णकुमारेन्द्रौ वेणुदेवश्च वेणुदालिश्च । द्वौ द्वीपकुमारेन्द्र पूर्णश्च तथा वशिष्टश्च ॥ दो उदहिकुमारिंदा जलकंते जलपभे य नामेणं । अमियगइ अमियवाहण दिसाकुमाराण दो इंदा ॥ द्वावुदधिकुमारेन्द्री जलकान्ती जलप्रभश्च नाना ! अमितगतिरमितवाहनो दिक्कुमाराणां द्वाविन्द्रौ ॥ दो वाउकुमारिंदा वेलंब पभंजणे य नामेण । दो थणियकुमारिंदा घोसे य तहा महाघोसे ॥ वायुकुमारेन्द्र वेलम्बः प्रभञ्जनश्च नाम्ना । स्तनितकुमारेन्द्र घोषश्च तथा महाघोषः । / दो विजुकुमारिंदा हरिकंत हरिस्सहे य नामेणं । अग्गिहिस अग्गिमाणव हयासणवईवि दो इंदा ॥ द्वौ विद्युत्कुमारेन्द्रौ हरिकान्तो हरिसहश्च नाम्ना । अग्निशिखाऽग्निमानवी हुताशनपती अपि द्वाविन्द्री ॥ एते विकसितनयने ! दशदिगविकसितयशसो मया कथिताः । भवनवरसुखनिषण्णे! श्रृणु भवनपरिग्रहमेषाम् ॥ चमरवैरो अणाणं असुरिंदाणं महानुभागाणं । तेसिं भवणवराणं चउसट्ठिमहे सयसहस्से ॥ चमरवैरोचनयोरसुरेन्द्रयोर्महानुभागयोः । तेषां भवनवराणां चतुःषष्टिरघः शतसहस्राणि । / नागकुमारिंदाणं भूयाणं दधरणाण दुण्हंपि । तेसिं भवणवराणं चुलसीइमहे सयसहस्से ॥ / नागकुमारेन्द्रयोर्भूतानन्दघरणयोर्द्वयोरपि । तेषां भवनवराणां चतुरशीतिरघः शतसहस्राणि ॥ दो सुयणु ! सुवण्णिदा वेणूदेवे य वेणुदाली य । तेसिं भवणवराणं बावत्तरिमो सयसहस्सा ॥ द्वौ सुतनो ! सुवर्णेन्द्री वेणुदेवश्च वेणुदालिश्च । तयोर्भवनवराणां द्वासप्तति शतसहस्राणि । / Page #11 -------------------------------------------------------------------------- ________________ mU0 24 Jain pU. (24) छा. पू. (25) छा. मू. (26) छा. पू. (27) छा. भू. (28) छा. पू. (29) छा. मू. (30) ST. पू. (31) छा. पू. (32) 14 18 वाउकुमारिंदाणं वेलंबपभंजणाण दुण्हंपि । तेसिं भवणवराणं छन्नवैमहे सयसहस्सा । / वायुकुमारेन्द्रयोर्वेलम्बप्रभञ्जनयोर्द्वयोरपि । तेषां भवनवराणां षन्नवतिरघः शतसहस्राणि ॥ चउसट्टी असुराणं चुलसीई चेव होइ नागाणं । बावत्तरि सुवण्णाणं वाउकुमाराण छन्नउई । / चतुःषष्टिरसुराणां चतुरशीतिश्चैव भवति नागानाम् । द्वासप्तति सुवर्णानां वायुकुमाराणां षन्नवति ॥ दीवदिसाउदहीणं viz2उकुमारिंदथणियमग्गीणं । छण्हंपि जुयलयाणं बावत्तरिमो सयसहस्सा । / द्वीपदिगुदधीनां विद्युत्कुमारेन्द्रस्तनिताग्रीनाम् । षण्णामपि युगलानां द्वासप्तति शतसहस्राणि । / इक्किक्कम्मिय जुयले नियमा बावत्तरि सयसहस्सा । सुंदरि ! लीलाइ ठिए ठिईविसेसं निसामेहि ॥ एकैकस्मिंश्च युगले नियमादासप्तति शतसहस्राणि । सुन्दरि ! लीलया स्थिते ! स्थितिविशेषं निशमय !! चमरस्स सागरोवम सुंदरि ! उक्कोसिया ठिई भणिया । साहीया बोद्धव्वा बलिस्स वैरोयणिंदस्स । / चमरस्य सागरोपमं सुन्दरि ! उत्कृष्टा स्थितिर्भणिता । साधिका बोद्धव्या बलैर्वैरोचनेन्द्रस्य ॥ जे दाहिणाण इंदा चमरं मुत्तूण सेसया भणिया । पलि ओवमं दिवङ्गं ठिई उक्कोसिया तेसिं ॥ ये दक्षिणानामिन्द्राश्चमरं मुक्त्वा शेषा भणिताः । पल्योपमं द्वयर्द्ध स्थितिरुत्कृष्टा तेषाम् ॥ जे उत्तरेण इंदा बलिं पमुत्तूण सेसया भणिया । पलि ओवमाइं दुन्नि उ देसूणाई ठिई तेसिं ॥ ये उत्तरत इन्द्रा बलिं प्रमुच्य शेषा भणिताः । पल्योपमे द्वे एव देशोने स्थितिस्तेषाम् ॥ एसोवि ठीविसेसो सुंदररूवे ! विसिद्धरूवाणं । भोमिज्जसुरवराणं सुण अनुभागो सुनयराणं ॥ एषोऽपि स्थितिविशेषः सुन्दररूपे ! विशिष्टरूपाणां । भौमेयसुरवराणां श्रृण्वनुभागं सुनगराणाम् ॥ जो अणसहस्समेगं ओगाहित्तूण भवणनगराई । रयणप्पभाइ सच्चे इक्कारस जो अणसहस्से ॥ International 273 Page #12 -------------------------------------------------------------------------- ________________ 274 छा. मू. (33) छा. मू. (34) मू. (35) मू. (36) छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 32 योजनसहस्रमेकमवगाह्य भवननगराणि । रलप्रभायां सर्वाणि एकादश योजनसहस्राणि ॥ अंतो चौरंसा खलु ahiymnohrshaavrmnnijaa| बाहिरओऽविय वट्टा निम्मलवैरामया सव्वे । / अन्तश्चतुरस्राणि खलु अधिकमनोहरस्वभावरमणीयानि । बाह्यतोऽपि वृत्तानि निर्मलवज्रमयानि सर्वाणि । / उक्किनंतरफलिहा अमितरओ उ भ्व्न्न्वासीन्न्ण्। भवणनगरा विरायंति कणगसुसिलिट्ठपागारा । / उत्कीर्णान्तरपरिखा अभ्यन्तरतस्तु भवनवासिनाम् । भवननगराणि विराजन्ते सुश्लिष्टकनकप्राकाराः । / वरपउमकण्णियामंडियाहि हिट्ठा सहावलटेहिं । सोहिंति पइट्ठाणेहिं विविह्म्न्निभ्त्तिचित्तेहिण्॥ वरपद्मकर्णिकामण्डिताभिरधः स्वभावलष्टैः । शोभन्ते विविधमणिभक्तिचित्रैः प्र्तिस्स्त्थानैः॥ चंदनपट्ठिएहि य आसत्तोस्सत्तमल्लदामेहिं । दारेहिं पुरवरा ते पडागमालाउरा रम्मा । / चन्दनपदस्थितैरासक्तोसक्तमाल्यदामभिद्वारः (शोभन्ते) तानि परवराणि पताकामालातराणि रम्याणि ॥ अट्टेव जोयणाई उबिद्धा hu~ti ते दुवारवरा । धूमघडियाउलाई कंचनदामोवणद्धाणि । / अष्टौ च योजनान्युद्विद्धानि भवन्ति तानि द्वारवराणि । धूपघटिकाकुलानि कान्य्च्न्दामोप्न्द्धानि॥ जहिं देवा भवणवई व्र्त्रुन्नीगीय्वाइय्र्वेन्न्ण्। निच्चसुहिया पमुइया गयंपि कालं न याति ॥ यत्र देवा भवनपतयो व्र्त्रुन्नीगीत्वादित्र्वेन्न्। नित्यसुखितः प्रमुदिता गतमपि कालं न जानन्ति । / चमरे धरणे तह वेणुदेव पुण्णे य होइ ज्ल्क्ते। अमियगई वेलंबे घोसे हरी आग्गिसिहे । / चमरो धरणस्तथा वेणुदेवः पूर्णश्च भवति जलकान्तः । अमितगतिर्वेलम्बो घोषो hrishcaagnishikhH|| कणगमणिरयणथूभियरम्माई स्वेइयाइण्भ्व्न्नाई। एएसिंदाहिणओ सेसाणं दाहिणे (उत्तरे)पासे । / कनकमणिरत्नस्तूपिकारम्याणि सवेदिकानि भवनानि । एतेषां दक्षिणतः शेषाणामुत्तरे पार्वे ॥ मू. (37) छा. मू. (38) मू. (40) छा. Page #13 -------------------------------------------------------------------------- ________________ 275 mU041 मू. (41) छा. छा. मू. (4) छा. चौतीसा चोयाला अद्वतीसं च syshssaaiN। चत्ता पन्नासा खलु दाहिणओ hu~ti भ्व्न्नाई। चतुस्त्रिंशत् चतुश्चत्वारिंशत् अष्टत्रिंशच शतसहस्राणि । चत्वारिंशत् पञ्चाशत् खलु दक्षिणस्यां भवन्ति भ्व्नानि॥ तीसा चत्तालीसा चौतीसंवेव syshssaaii। छत्तीसा छायाला उत्तरओ हुंति भ्व्न्नाई॥ त्रिंशत् चत्वारिंशत् चतुस्त्रिंशच्चैव शतसहस्राणि । षट्त्रिंशत् षट्चत्वारिंशत् उत्तरस्यां भवन्ति भवनानि । / ___भवणविमाणवईणं तायत्तीसा य लोगपाला y। सव्वेसिं तिन्नि परिसा समाणचउगुणायरक्खा उ । / भवनविमानपतीनां त्रायस्त्रिंशाश्च लोकपालाश्च । सर्वेषां तिन पर्षदः सामानिकचतुर्गुणा आत्म्र्क्स्साः॥ चउसट्टी सट्ठी खलु छच्च सहस्सा तहेव च्त्तारि। भवणवैवाणमंतरजोइसियाणं च सामान्ने॥ चतुःषष्टि षष्टि खलु षट् च सहस्राणि तथैव चत्वारि । भवनपतिव्यन्तरज्योतिष्काणां सामानिकाः । / पंचग्गमहिसीओ चमरबलीणं हवंति नायव्वा । सेसयभवणिंदाणं छच्छेवय अग्ग्म्हिसीओ॥ पञ्चाग्रमहिष्यश्चमरबलिनोः भवन्ति ज्ञ्यात्व्याः। शेषभवनेन्द्राणां षट् चैव चाग्रमहिष्यः । / दो चेव जंबुदीवे चत्तारिय माणुसुत्तरे सेले। छव्वारुणे समुद्दे अट्ठय अरुणम्मि दीव्म्मि। द्वावेवजम्बूद्वीपे चत्वारश्च मानुषोत्तरे shaile। षड्वारुणे समुद्रे अष्टौ चारुणे द्वीपे । जंनामए समुद्दे दीवे वा जमि हुंति आवासा। तन्नामए समुद्दे दीवे वा तेसि उप्पाया। यन्नामके समुद्रे द्वीपे वा यस्मिन् भ्व्न्त्यावासाः। तन्नामके द्वीपे समुद्रे वा तेस्सामुत्पात्प्र्व्ताः॥ असुराणं नागाणं उदहिकुमाराण hu~ti आवासा। वरुणवरे दीवम्मी तत्येव य तेसि उप्पाया। असुराणां नागानामुदधिकुमाराणां भ्व्न्त्यावासाः। . वरुणवरे द्वीपे तत्रैव च तेस्सामुत्पाताः॥ दीवदिसाअग्गीणं थणियकुमाराण हुंति आवासा! अरुणवरे दीवम्मि य तत्थेव यतेसि उप्पाया । / (48) Page #14 -------------------------------------------------------------------------- ________________ 276 छा. छा. मू. (52) मू. (53) देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 49 द्वीपदिगग्नीनां स्तनितकुमाराणां भवन्त्यावासाः । अरुणवरे द्वीपे तत्रैव च तेषामुत्पातपर्वताः । / बाउसुवण्णिदाणं एएसि माणुसुत्तरे सेले। हरिणो harippahassa ya vijuppbhmaalvNtesu|| वायुसुपर्णेन्द्राणामेतेषां मानुषोत्तरे shaile। हरेहरिप्रभस्य च विद्युअभमाल्यवतोः ॥ एएसिं देवाणं बलवीरियपरक्कमो ajo jss। te सुंदरि! वण्णेहं अह्क्क्म्णानुपुब्बीए। एतेषां देवानां बलवीर्यपराक्रमश्च यो यस्य । तं सुन्दरि ! वर्णयेऽहं यथाक्रममानुपूर्व्या । / जाव य जंबुद्दीवो जाव य चमरस्स चमरचंचा u। असुरेहिं असुरकन्नाहिं तस्स विसओ भरेउं जे । यावच जम्बूद्वीपो यावच्च चमरस्य च्म्र्च्न्य्चा। असुरैरसुरकन्याभिर्भर्तुतस्य विस्स्य्ः॥ तं चेव समैरेगं बलिस्स वैरोयणस्स बोद्धव्वं । असुरेहिं असुरकन्नाहिं तस्स विसओ भ्रेउण्जे॥ स एव समतिरेको बलेर्वैरोचनस्य बोद्धव्यः । __ असुरैरसुरकन्याभिर्भर्तुतस्य विषयः । / धरणोवि नागराया जंबुद्दीवं फडाइ छाइजा। तं चेव समैरेगं भूयानंदे य बोद्धव्वं । / धरणोऽपि नागराजो जम्बूद्वीपं फणेनाच्छादयेत् । तमेव समतिरेकं भूतानन्दे च बोद्ध्व्य्ः॥ गुरुलोऽवि वेणुदेवो जंबुद्दीवं chaijja pkkhennN| तं चेव समैरेगं वेणुदालिम्मि बोद्धव्वं । गरुडोऽपि वेणुदेवो जम्बूद्वीपमाच्छादयेत् पक्षण । तमेव समतिरेकं वेणुदालौ बोद्धव्यः । / पुण्णोविजंबुदीवं पाणितलेणं छइज्ज इक्क्न्न्ण्। तंचेव समैरेगं हवै वसिडेवि बोद्धव्वं । / पूर्णोऽपि जम्बूद्वीपं पाणितलेनाच्छादयेदेकेन । तमेव समतिरेकं भवति वशिष्टेऽपि बोद्धव्यः । / इक्काइ जलुम्मीए जंबुद्दीवं भरिज ज्ल्क्तो। तं चेव समैरेगंजलप्पभे होइ बोद्धव्यं ॥ एकया जलोआ जम्बूद्वीपं भरेज्जलकान्तः । तमेव समतिरेकं जलप्रभे भवति बोद्धव्यः । मू. (54) छा. छा. Page #15 -------------------------------------------------------------------------- ________________ mU058 मू. (58) छा. पू. (59) छा. मू. (60) छा. मू. (61) छा. यू. (62) छा. मू. (63) छा. पू. (64) छा. भू. (65) छा. पू. (66) अमियगैस्सवि विसओ जंबुद्दीवं तु पायपण्हीए । कंपिज्ज निरवसेसं इयरो पुण तं समैरेगं ॥ अमितगतेरपि विषयो जम्बूद्वीपं तु पादपाणिना । कम्पयेन्निरवशेषमितरः पुनस्तं समतिरेकम् ॥ इक्काइ वायुगुंजाइ जंबुद्दीवं भरिज वेलंबो । तं चैव समैरेगं पभंजणे होइ बोद्धव्यं ॥ एकया वातगुञ्जया जम्बूद्वीपं भरेद्वेलम्बः । तमेव समतिरेकं प्रभञ्जने भवति बोद्धव्यः ॥ घोसोऽवि जंबुदीवं सुंदरि ! इक्केण थणियसद्देणं । बहिरीकरिज्ज सव्वं इयरो पुण तं समैरेगं ॥ धोषोऽपि जम्बूद्वीपं सुन्दरि ! एकेन स्तनितशब्देन । बधिरीकृर्यात्सर्वमितरः पुनस्तं समतिरेकम् ॥ इक्काइ विजुयाए जंबुद्दीवं हरी पकासिज्ज । तं चैव समैरेगं हरिस्सहे होइ बोद्धव्वं ॥ एकया विद्युता जम्बूद्वीपं हरि प्रकाशयेत् । तमेव समतिरेकं हरिसहे भवति बोद्धव्यः ॥ इक्काइ अग्गिजालाइ जंबुद्दीवं डहिज्ज अग्गिसिहो । तं चैव समैरेगं माणवए होइ बोद्धव्वं ॥ एकयाऽग्रिज्वालया जम्बूद्वीपं दहेदग्निशिखः । तमेव समतिरेकं माणवके भवति बोद्धव्यः ॥ तिरियं तु असंखिजा दीवसमुद्दा सएहिं रूवेहिं । अवगाढाउ करिज्जा सुंदरि ! एएसि एगयरी । / तिर्यक् तु असङ्घयेयान् द्वीपसमुद्रान् स्वकै रूपैः । अवगाढान् कुर्यात् सुन्दरि ! एतेषामेकतरः । / पभू अन्नयरी इंदो जंबुद्दीवं तु वामहत्थेण । छत्तं जहा धरिज्जा अन्नयओ मंदरं धित्तुं ॥ प्रभुरेकतर इन्द्रो जम्बूद्वीपं तु वामहस्तेन । छत्रं यथा धर्त्तुमन्यतो मन्दरं ग्रहीतुम् ॥ जंबुद्दीवं काऊण छत्तयं मंदरं व से दंडं । पभू अन्नयरो इंदो एसो तेसिं बलविसेसो ॥ जम्बद्वीपं कर्तु छत्रं मन्दरं च तस्य दण्डम् । प्रभुरन्यतर इन्द्र एष तेषां बलविशेषः ॥ एसा भवणवईणं भवणठिई वत्रिया समासेणं । सुण वाणमंतरामं भवणवई आनुपुत्रीए । 277 Page #16 -------------------------------------------------------------------------- ________________ 278 छा. मू. (68) छा. मू. (69) छा. मू. (70) देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 66 एषा भवनपतीनां भवनस्थितिवर्णिता समासेन । श्रृणु व्यन्तराणां भवनपत्यानुपूर्व्या ॥ पिसाय भूआ जक्खा य रक्खसा किन्नरा य किण्पुरिसा। महोरगा य गंधव्वा अट्टविहा वान्न्म्ण्त्रिया। पिशाचा भूता यक्षाश्च राक्षसाः किन्नराश्च किंपुरुषाः । महोरगाश्च गान्धर्वा अष्टविधा व्य्न्त्राः॥ एए उ समासेणं कहिया भे वाणमंतरा देवा । पत्तेयंपि य वुच्छं सोलस इंदे म्हिद्द्द्दीए॥ एते तु समासेन कथिता भवत्या व्यन्तरा देवाः । प्रत्येकमपि च वक्ष्ये षोडशेन्द्रान् महर्धिकान् । / काले य महाकाले सुरूव पडित्व पुनभद्दे y। अमरवै माणभद्दे भीमे य तहा महाभीमे । / कालश्च महाकालः सुरूपः प्रतिरूपः पूर्णभद्रश्च । अमरतिर्माणिभद्रो भीमश्च तथा महाभीमः ॥ किन्नरकिंपुरिसे खलु सप्पुरिसे खलु तहा म्हापुरिसे। ___ ऐकायमहाकाए गीयरई चेव गीय्ज्से॥ किन्नरः किंपुरुषः खलु सत्पुरुषः खलु तथा महापुरुषः । अतिकायो महाकायो गीतरतिश्चैव giityshaaH॥ सन्निहिए सामाणे धाइ विधाए विसी य इसिपाले। इस्सर महिस्सरे या हवै सुवच्छे विसाले y॥ सन्निहितः सामानो धाता विधाता ऋषि ऋस्सिपाल्ः। ईश्वरो महेश्वरश्च भवति सुवत्सो विशालश्च । / हासे hAsaraIvia see अतहा भवे म्हासेए। पयए पययावईविय नेयव्वा आनुपुचीइ । / हासो हासरतिरपिच श्वेतश्च तथा भवति mhaashvetH। पतङ्गश्च पतङ्गपतिरपि च ज्ञातव्या आनुपूर्व्या । / उड्डमहे तिरियमि य वसहि ओविंति वंतरा देवा । भवणा पुणण्ह रयणप्पभाइ उवरिल्लए कंडे । ऊर्ध्वमस्तिरश्चिच वसतिमुपयन्ति व्यन्तरा देवाः । भवनानि पुनरेषां रलप्रभाया उपरितने काण्डे । / इविक्कम्मि य जुयले नियमाभवणा वरा अस्ण्खिजा। संखिजवित्थडा पुण नवरं एतत्थ नाणतं । / एकैकस्मिंश्च युगले नियमाद्भवनानि वराण्यसङ्खयेयानि । सङ्ख्यातविस्तृतानि पुनः परमत्र नानात्वम् । / मू. (71) छा. भू. (72) छा. मू. (73) छा. मू. (74) Page #17 -------------------------------------------------------------------------- ________________ mU0 75 मू. (75) छाअ. यू. (76) छा. मू. (77) छा. पू. (78) छा. मू. (79) BT. भू. (80) छा. मू. (81) छा. मू. (82) छा. मू. (83) जंबुद्दीवसमा खलु उक्कोसेणं भवंति भवणवरा । खुद्दा खित्तसमाविअ विदेहसमया य मज्झिमया । / जम्बूद्वीपसमानि खलु उत्कृष्टेन भवन्ति भवनवराणि । क्षुल्लानि भरतक्षेत्रसमान्यपि च विदेहसमानि च मध्यमानि ॥ जहिं देवा वंतरिया वरतरुणीगीयवाइयरवेणं । निचसुहिया पमुइया गयंपि कालं न याणंति ॥ यत्र देवा व्यन्तरा वरतरुणीगीतवादित्ररवेण ! नित्यसुखिताः प्रमुदिता गतमपि कालं न जानन्ति ॥ काले सुरूव पुण्णे भीमे तह किन्नरे य स्म्प्पुरिसे। ऐकाए गीयरई अड्डेव य हुंति दाहिणओ ॥ कालः सुरूपः पूर्णो भीमस्तथा किन्नरश्च सत्पुरुषः । अतिकाय गीतरति अष्टैव च भवन्ति दक्षिणस्याम् । / मणिकणगरयणधूभि अजंबूणयवेइयाइं भवणाई । एएसिं दाहिणओ सेसाणं उत्तरे पासे ॥ मणिकनकरत्नस्तूपिकानि जाम्बूनदवेदिकानि भवनानि । एतेषां दक्षिणतः शेषाणामुत्तरे पार्श्वे ॥ दस वाससहस्साइं ठिई जहन्ना उ वंतरसुराणं । पलिओवमं तु इक्कं ठिई उ उक्कोसिया तेसिं ॥ / दश वर्षसहस्राणि जघन्या स्थितिस्तु व्यन्तरसुराणाम् । पल्योपमं त्वेकं स्थितिस्तूत्कृ टैषाम् ॥ एसा वंतरियाणं भवणठिई वन्निया समासेणं । सुण जोइसालयाणं आवासविहिं सुरवराणं । / एषा व्यन्तराणां भवनस्थितिर्वर्णिता समासेन । श्रृणु ज्योतिष्काणामावासविधिं सुरवराणाम् ॥ चंदा सूरा तारागणा य नक्खत्त गहगण समत्ता । पंचविहा जोइसिया ठिई वियारी य ते गणिया ॥ चन्द्राः सूर्यास्तारकागणश्च नक्षत्राणि ग्रहगणः समस्ताः । पञ्चविधा ज्योतिष्काः स्थितिमन्तो विचारिणश्च ते गणिताः । / अद्धकविट्ठगसंठाणसंठिया फालियामया रम्मा । जोइसियाण विमाणा तिरियंलोए असंखिज्जा । / अर्द्धकपित्थसंस्थानसंस्थितानि स्फटिकमयानि रम्याणि । ज्योतिष्काणां विमानानि तिर्यगलोकेऽसङ्ख्यातानि । / धरणियलाउ समाओ सत्तहिं नउएहिं जोयणसएहिं । हिट्ठिल्लो होइ तलो सूरो पुण अट्टहिं सएहिं ॥ 279 Page #18 -------------------------------------------------------------------------- ________________ 280 छा. मू. (84) छा. मू. (85) छा. मू. (86) छा. मू. (87) देवेन्द्रस्तव-प्रकिर्णकंसूत्रमं 83 समाधरणितलात्सप्तभिर्नवतैर्योजनशतैः । अधस्तनं तलं भवति सूर्य पुनरष्टभिः shtaiH॥ अट्ठसए आसीए चंदो तह चेव होइ उव्रित्ले। एगंदसुत्तरसयं बाहल्लं जोइसस्स भवे ॥ अष्टशत्यामशीत्यधिकायां चन्द्रस्तथैव भवत्युपरितले । एकं दशोत्तरशतं बाहल्यं ज्योतिषो भवति । / एगट्ठिभाय काऊण जोअणं तस्स भाग्छ्प्प्न्न्। चंदपरिमंडलं खलु अडयाला होइ सूर्स्स्। एकषष्टिभागंकृत्वा योजनं तस्य ssttpnycaashdbhaagaaH| चन्द्रपरिमण्डलं खलु अष्टचत्वारिंशद्भवंति सूर्यस्य । / जहिं देवा जोइसिया व्र्त्रुन्नीगीय्वाइय्र्वेन्न्ण्। निच्चसुहिया पमुइया गयंपिकालं न याति ॥ यत्र देवा ज्योतिष्का वरतरुणीगीतवादित्ररवेण । नित्यसुखिताः प्रमुदिताः गतमपि कालं न जानन्ति । छप्पन्नं खलु भागा विच्छिन्नं चंदमंडलं होइ । अडवीसंच कलाओ बाहलं तस्स बोद्धव्वं । / षट्पञ्चाशत् खलु भागा विस्तीर्णं चन्द्रमण्डलं भ्व्ति। अष्टाविंशतिश्च भागा बाहल्यं तस्य बोद्धव्यम् । / अडयालीसं भागा विच्छिन्नं सूरमंडलं होइ। चउवीसंच कलाओ बाहलं तस्स बोद्धब्बं । / अष्टचत्वारिंशद्भागा विस्तीर्णं सूर्यमण्डलं भवति । चतुर्विंशतिश्च भागा बाहल्यं तस्य बोद्धव्यम् । / अद्धजोअणिया उगहा तस्सद्धं चेव होइ न्क्ख्त्ता। नक्खत्तद्धे तारा तस्सद्धं चेव बाहल्लं । / अर्द्धयोजनास्तु ग्रहास्तस्यार्द्धमेव भवति नक्षत्राणाम् । नक्षत्रार्द्ध तारकास्तदर्द्धमेव बाह्ल्य्म्॥ जोअणमद्धं तत्तो गाऊपंचधनुसया हुण्ति। गहनखत्तगणाणं तारविमाणाण विक्ख्ण्भो॥ योजनमर्द्ध ततो गव्यतं पञ्च धनुःशतानि च भवन्ति । ग्रहनक्षत्रगणानां ताराविमानानां विस्स्क्म्भ्ः॥ जो जस्सा विखंभो तस्सद्धं चेव होइ बाहल्लं । तं विउणं सविसेसं परिरओ होइ बोद्ध्ब्बो। यो यस्य विष्कम्भस्तस्य तदर्द्धमेव भवति बाहल्यम् । सविशेषस्त्रिगुणः परिरयो भवति बोद्धव्यः । / मू. (88) मू. (89) मू. (90) मू. (91) छा. Page #19 -------------------------------------------------------------------------- ________________ mU092 281 मू. (92) छा. छा. छा. छा. मू. (96) सोलस चेव सहस्सा अट्ट य चौरो य दुन्नि य shssaa। ___ जोइसिआण विमाणा वहति देवाभिउगाओ। षोडशैव सहस्राणि अष्टौ च चत्वारि च द्वे च shs। ज्योतिष्काणां विमानानि आभियोगिका देवा वहन्ति । पुरओ वहति सीहा दाहिणओ कुंजरा म्हाकाया। पञ्चस्थिमेण वसहा तुरगा पुण उत्तरे पासे । / पुरतो वहन्ति सिंहा दक्षिणतः कुञ्जरा म्हाकायाः। पश्चिमायां वृषभास्तुरगाः पुनरुत्तरे पार्श्वे । / चंदेहि उ सिग्घयरा सूरा सूरेहिं तह गहा सिग्घा । नक्खत्ता उ गहेहि य नक्खत्तेहिं तु ताराओ॥ चन्द्रेभ्यस्तु शीघ्रतराः सूर्या सूर्येभ्यस्तथा ग्रहाः शीघ्राः । नक्षत्राणि तु ग्रहेभ्यश्च नक्षत्रेभ्यस्तु तारकाः ॥ सव्वप्पगई चंदा तारा पुण hu~ti svvsigdhgii| eso गईविसेसो जोइसियाणं तु देवाणं । सर्वाल्पगतयश्चन्द्रास्तारकाः पुनर्भवन्ति srvshiighrgtyH। ___ एष गतिविशेषो ज्योतिष्काणां तु देवानाम् । / अप्पिड्डियाओ तारा नक्खत्ता खलु तओ म्हिद्द्द्दिये। नक्खत्तेहिं तु गहा गहेहिं सूरा तओ च्ण्दा॥ अल्पर्धिकास्तारका नक्षत्राणि खलु ततो महर्द्धिकतराणि । नक्षत्रेभ्यस्तु ग्रहा आहेभ्यः सूर्यास्तेभ्यः च्न्द्राः॥ savvabhitara'bhII मूलो पुण सव्वबाहिरो भमै । सब्बोवरिंच साई भरणी पुण सव्वहिडिमया । / सर्वाभ्यन्तरेऽभिजिन्मूलः पुनः सर्वबाह्ये भ्राम्यति । सर्वोपरिष्टाच्च स्वातिर्भरणि पुनः सर्वाधस्तात् । / साहा गहनखता मझेगा hu~ti च्ण्द्सूरान्न्ण्। हिट्ठा समं च उप्पिं ताराओ चंदसूराणं । / शाखा ग्रहनक्षत्राणि चन्द्रसूर्ययोः kaashcinmdhye। अधः सममुपरि च तारकाश्चन्द्रसूर्ययोः । / पंचेव धनुसयाईजहन्नयं अंतरंतु तारान्न्ण्। दो चेव गाउआई निव्वाघाएण उक्कोसं । / पञ्चैव धनुःशतानि जघन्यमन्तरं तु तारकाणाम् । द्वे एव गव्यते निव्यार्घातेनोत्कृष्टम् ॥ दोनि सए छावढे जहन्नयं अंतरं तु ताराणं । बारस चेव सहस्सा दो बायाला य उक्कोसा॥ छा. मू. (97) छा. म. (18) मू. (99) छा. मू. (100) Page #20 -------------------------------------------------------------------------- ________________ 282 छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 100 द्वे शते षट्षष्ट्यधिके जघन्यमन्तरं तु तारकयोः । द्वादश चैव सहस्राणि द्वे शते द्विचत्वारिंशच्चोत्कृष्टतः । / मू. (101) एयस्स चंदजोगो सत्तहि खंडिओ अहोर्त्तो। ते हुति नव मुहुता सत्तावीसं कलाओ a॥ एतैश्चन्द्रयोगः सप्तषष्टिखण्डितोऽहोरात्रः । ते भवन्ति नव मुहूर्ताः सप्तविंशतिश्च भागाः (अभिजिति)| मू. (102) सयभिसया भरणीओ अद्दा अस्सेस साइ जिहा य । एए छन्नक्खत्ता pnnrsmuhttsNjogaa| छा. शतभिषग् भरणी आर्द्राऽश्लेषा स्वातिर्येष्ठा c। एतानि षण्नक्षत्राणि pnycdshmuhuurtsNyogaani|| मू. (103) तिन्नेव उत्तराई पुनब्बसू रोहिणी विसाहाय्। एए छनक्खत्ता प्न्न्याल्मुह्त्त्स्ण्जोगा। त्रीण्येवोत्तराणि पुनर्वसू रोहिणी विशाखा च । एतानि षण्नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्तसंयोगानि ॥ मू. (104) अवसेसा नक्खत्ता पनरसया hu~ti तीसिमुहुत्ता। __चंदंमि एस जोगो नक्खत्ताणं मुन्नेय्व्वो॥ छा. अवशेषाणि नक्षत्राणि पञ्चदश त्रिंशन्मुहूर्तसंयोगानि । चन्द्रे एष योगो नक्षत्राणां ज्ञ्यात्व्य्ः॥ मू. (105) अभिई छच्च मुहुत्ते चत्तारिअ केवले अहोर्त्ते। सूरेण समं वच्चै इत्तो सेसाण वुच्छामि । / छा. अभिजित् षट्च मुहूर्तान् चतुरश्च केवलानहोरात्रान् । सूर्येण समं व्रजति अतः शेषाणां वक्ष्ये ॥ मू. (106) सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्ठा y। वचंति cha'horatte इक्कवीसं मुहुत्ते य । / छा. शतभिषग् भरणी आर्द्राऽश्लेषा स्वातिर्येष्ठा । व्रजन्ति षडहोरात्रान् एकविंशतिं मुहूर्तान् । / मू. (107) तिन्नेव उत्तराई पुनब्बसू रोहिणी विसाहा y। वचंति मुहुत्ते तिनि चेव vIsaba'horate ॥ त्रीण्येवोत्तराणि पुनर्वसू रोहिणी विशाखा च । ब्रजन्ति त्रीनेव मुहूर्तान् विंशतिं चाहोरात्रान् । / मू. (108) अवसेसा नक्खत्ता पन्नरसवि सूरसहगया ज्ण्ति। बारस चेव मुहुत्ते तेरस य समे अहोर्त्ते॥ छा. अवशेषाणि नक्षत्राणि पञ्चदशाऽपि सूर्यसहगतानि यान्ति। द्वादशैव मुहूर्तान् त्रयोदश च समानहोरात्रान् ॥ छा. Page #21 -------------------------------------------------------------------------- ________________ mU0109 283 मू. (109) दो चंदा दो सूरा नक्खत्ता खलु हवंति छ्प्प्न्ना। छावत्तरं गहसयं जंबुद्दीचे वियारीणं । / छा. द्वौ चन्द्रौ द्वौ सूर्यौ नक्षत्राणि खलु भवन्ति षट्पञ्चाशत् । षट्सप्तत्यधिकं ग्रहशतं जम्बूद्वीये विचारि ॥ भू. (110) इक्कं च सयसहस्सं तित्तीसं खलु भवे shssaaii। नवय सया पन्नासा तारागणकोडिकोडीणं ॥ छा. एकंच शतसहस्रं त्रयस्त्रिंशत्खलु भवन्ति सहस्राणि । नव च शतानि पञ्चाशच्च ताराग्न्न्कोत्तीकोत्त्य्ः॥ मू. (111) चत्तारिचेव चंदा चत्तारिय सूरिया ल्व्न्न्ज्ले। बारं नक्खत्तसयं गहाण तिन्नेव बावन्ना । / चत्वार एव चन्द्राश्चत्वारश्च सूर्या ल्व्न्न्ज्ले। द्वादशं नक्षत्रशतं ग्रहाणां द्वापञ्चाशदधिकानि त्रीणि शतानि ॥ मू. (112) दो चेव सयसहस्सा सत्तद्धिं खलु भवे shssaaii। नव य सया लवणजले तारागणकोडिकोडीणं । / छा. द्वे एव शतसहनै सप्तषष्टिश्च खलु भवन्ति shsraanni|. नव च शतानि लवणजले तार्क्ग्न्न्कोत्तीकोत्तीनाम्॥ मू. (113) चउवीसं ससिरविणो नक्खत्तसया य तिन्निछ्त्तीसा। इक्वं च गहसहस्सं छप्पन्नं धायईसंडे । छा, चतुर्विंशति शशिनो रवयश्च नक्षत्रशतानि च त्रीणि sstttriNshaani। एकंच ग्रहसहस्रं षट्पञ्चाशं धातकीखण्डे । मू. (114) अटेव सयसहस्सा तिन्नि सहस्सा यसत्तय सया u। धायईसंडे दीवे तारागणकोडिकोडीणं । / छा. अष्टैव शतसहस्राणि त्रीणि सहस्राणि सप्त च शतानि । धातकीखण्डे तार्ग्न्न्कोत्तीकोत्तीनाम्॥ मू. (115) बायालीसं चंदा बायालीसंच दिनयरा दित्ता। कालोदहिमि एए चरंति स्ण्ब्द्ध्लेसाया॥ द्विचत्वारिंशच्च दिनकरा दीप्ताः। कालोदधावेते चरन्ति संबद्धलेश्याकाः । / मू. (116) नक्खत्तमिगसहस्सं एगमेव छावत्तरिंच सयमन्नं । छच सया छन्नौआ महग्गहाण तिनि य सहस्सा । / नक्षत्राणामेक सहस्रं षट्सप्ततं शतमेकमन्यच्च । षट् च शतानि षण्णवतानि महाग्रहाणां त्रीणि च सहस्राणि । / मू. (117) अट्ठावीसं कालोदहिम्मि बारसय shssaaii। नव य सया पन्नासा ताराग्न्न्कोद्दिकोद्दीन्न्ण्॥ Page #22 -------------------------------------------------------------------------- ________________ 284 छा. मू. (118) छा. मू. (119) छा. छच्च सया बाबत्तर महग्गहा बारस सहस्सा ॥ चत्वारि च सहस्राणि द्वात्रिंशान्येव भवन्ति नक्षत्राणि । षट् च शतानि द्वासप्ततानि महाग्रहा द्वादश सहस्राणि ॥ छन्नौइ सयसहस्सा चोयालीसं भवे सहस्साइं । चत्तारी य सयाई तारागणकोडिकोडीणं ॥ मू. (120 ) छा. षण्णवति शतसहस्राणि चतुश्चत्वारिंशच्च भवन्ति शतसहस्राणि । पू. (121) चत्वारि च शतानि तारागणकोटीकोटीनाम् । / बावत्तरिं च चंदा बावत्तरिमेव दिनयरा दित्ता । पुक्खरवरदीवड्ढे चरंति एए पगासिंता । / द्वासप्ततिश्च चन्द्रा द्वासप्ततिरेव दिनकरा दीप्ताः । छा. मू. (122) छा. मू. (123) छा. मू. (124) छा. मू. (125) छा. देवेन्द्रस्तव - प्रकिर्णकंसूत्रं 117 अष्टाविंशतिर्लक्षाः कालोदधौ द्वादश च सहस्राणि । नव च शतानि पञ्चाशच्च तारागणकोटीकोटीनाम् ॥ चोयालं चंदसयं चोयालं चैव सूरियाण सयं । पुक्खवरम्मि एए चरंति संबद्धलेसाया ॥ चतुश्चत्वारिंशं चन्द्रशतं चतुश्चत्वारिशमेव सूर्याणां शतम् । पुष्करवरे एते चरन्ति संबद्धलेश्याकाः ॥ चत्तारिं च सहस्सा बत्तीसं चेव हुंति नक्खत्ता । पुष्करवरद्वीपार्द्धे चरन्त्येते प्रकाशयन्तः ॥ तिन्नि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु । नक्खत्ताणं तु भवे सोलाणि दुवे सहस्साणि ॥ त्रीणि शतानि षट्त्रिंशानि षट् च सहस्राणि तु महाग्रहाणाम् । नक्षत्राणां तु भवतः षोडशे द्वे सहसइ ॥ अडयालीसं लक्खा बावीसं खलु भवे सहस्साइं । दो अ सय पुक्खरद्धे तारागणकोडिकोडीणं ॥ अष्टचत्वारिंशल्लक्षा द्वाविंशतिश्च खलु भवन्ति सहस्राणि । द्वे च शते पुष्करार्द्धे तारकगणकोटीकोटीनाम् ॥ बत्तीसं चंदसयं बत्तीसं चेव सूरियाण सयं । सयलं मणुसलीयं चरंति एए पयासिंता । / द्वात्रिंशं चन्द्रशतं द्वात्रिंशमेव सूर्याणां शतम् । सकलं मनुष्यलोकं चरत्येतत् प्रकाशयत् ॥ इक्कारस य सहस्सा छप्पिय सोला महग्गहसया उ । छच्च सया छन्नौआ नक्खत्ता तिन्नि य सहस्सा ॥ एकादश च सहस्राणि षोडशाधिकानि षट्शतानि महाग्रहाः । षट्शतानि षण्णवतानि नक्षत्राणि त्रीणि च सहस्राणि ॥ Page #23 -------------------------------------------------------------------------- ________________ mU0 126 मू. (126) छा. पू. (127) छा. मू. (128) छा. मू. (129) छा. अट्ठासी चत्ताईससहस्साइं मणुयलोगम्मि । सत्त य सयामणूणा तारागणकोडिकोडीणं ॥ चत्वारिंशत्सहस्राधिकानि अष्टाशीति शतसहस्राणि । मनुजलोके सप्त च शतानि अन्यूनानि तारागणकोटीकोटीनाम् ॥ एसो तारापिंडो सव्वसमासेण मणुयलोगम्मि । बहिया पुण ताराओ जिणेहिं भणिया असंखिज्जा । / एष तारापिण्डः सर्वसमासेन मनुजलोके । बहिस्तात्पुनस्तारका जिनैर्भणिता असङ्ख्येयाः । / एवैयं तारग्गं जं भणियं मणुयलोग (मज्झ) म्मि । चारं कलंबुयापुप्फसंठियं जोइसं चरै ॥ एतावतताराग्रं यद्भणितं मनुजलोकमध्ये । कदम्बकपुषपसंस्थितं ज्योतिश्चारं चरति । / रविससिगहनक्खत्ता एवइआ आहिया मणुयलोए । जेसिं नामागोयं न पागया पन्नवेइंति । / रविशशिग्रहनक्षत्राण्येतावन्त्याख्यातानि मनुजलोके । येषां नामगोत्रं न प्राकृताः प्रज्ञापयन्ति ॥ छावट्ठि पिडयाइं चंदाइच्चाण मणुयलोगम्मि । दो चंदा दो सूरा य हुति इक्किक्कए पिडये ॥ षट्षष्टिः पिटकानि चन्द्रादित्ययोर्मनुजलोके । द्वौ चन्द्री द्वी सूर्यौ च भवन्त्यकैकस्मिन् पिटके ॥ छावट्ठि पिडयाइं नक्खत्ताणं तु मणुयलोगम्मि । मू. (130) छा. मू. (131) छा. मू. (132) छा. पू. (133) छा. पू. (134) छप्पन्नं नक्खत्ता य हुति इक्किक्कए पिडए । षट्षष्टिः पिटकानि नक्षत्राणां तु मनुजलोके । षट्पञ्चाशन्नक्षत्राणि च भवन्त्येकैकस्मिन् पिटके ॥ छावट्टी pir3अयाणं महग्गहाणं तु मणुयलोगम्मि । छावत्तरं गहसयं च होइ इक्किक्कए पिडए । / षट्षष्टिः पिटकानि महाग्रहाणां तु मनुजलोके । षट्सप्तत्यधिकं ग्रहशतं च भवत्येकैकस्मिन् पिटके ॥ चत्तारि य पंतीओ चंदाइयाण मणुयलोगम्मि । छावट्टि छावट्ठि होइ इक्किक्कया पंती ॥ चतस्रश्च पङ्क्त्यश्चन्द्रादित्यानां मनुजलोके । षट्षष्टिः षट्षष्टिर्भवन्त्येकैकस्यां पङ्क्तौ । / छप्पनं पंतीणं नक्खत्ताणं तु मणुयलोगम्मि । छावट्टि छावट्ठि च होइ इक्किक्कया पंती ॥ 285 Page #24 -------------------------------------------------------------------------- ________________ 286 मू. (135) मू. (136) छा. मू. (137) मू. (138) देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 134 षट्पञ्चाशत् पङ्क्त्यो नक्षत्राणां तु मनुजलोके । षट्षष्टिः 2 भवन्त्येकैकस्यां पङ्क्तौ । / छावत्तरंगहाणं पंतिसर्य होइ मणुय लोग्म्मि। छावढि छावद्धिं च होइ इक्किकया पंती । / षट्सप्ततं ग्रहाणां पङ्क्तिशतं भवति मनुजलोके । षट्षष्टिः 2 भवन्त्येकैकस्यां प्न्ग्क्तौ। ते मेरुमाणुसुत्तर पयाहिणावत्तमंडला सव्वे । अणवट्ठिएहिं जोएहिं चंदा सूरा गहगणा y॥ ते मेरुमानुषोत्तरयोः प्रदक्षिणावर्त्तमण्डलाः सर्वे । अनवस्थितैर्योगैश्चन्द्राः सूर्या ग्रहगणाश्च ॥ नक्खत्ततारयाणं अवट्ठिया मंडला मुणेयव्वा । तेवि य पयाहिणावत्तमेव मेरुं अनुचरंति । / नक्षत्रतारकाणामवस्थितानि मण्डलानि ज्ञातव्यानि । तेऽपि च प्रदक्षिणावर्त्तमेव मेरुम्नुच्र्न्ति॥ रयणियरदिनयराणं उड्डमहे एव संकमो न्थि। मंडलसंकमणं पुण आइंतरबाहिरं तिरियं । / रजनीकरदिनकराणामृर्द्धमधश्च सङ्कमो नास्ति। मण्डलसङ्क्रमणं पुनरभ्यन्तरबाह्येषु तिरश्चि । रयणियरदिनयराणं नक्खत्ताणंच महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविही मणुस्साणं । / रजनीकदिनकराणां नक्षत्राणां महाग्रहाणां च । चारविशेषेण भवति सुखदुःखविधिर्मनुष्याणाम् । / तेसिं पविसंताणं तावक्खित्ते उ वड्डए निय्मा। तेणेव कमेण पुणो परिहायै निक्ख्मिन्तान्न्ण्॥ तेषु प्रविशत्सु तापक्षेत्रंतु वर्द्धते नियमात् । तेनैव क्रमेण पुनः परिहीयते निष्कामत्सु । / तेसिं कलंबुयापुष्फसंठिया हुंति तावक्खित्तमुहा । अंतो असंकुला बाहिं च वित्थडा चंदसूराणं । / तेषां कदम्बकपुष्पसंस्थितानि भवन्ति तापक्षेत्रमुखानि । अन्तश्च सङ्कटानि विहिश्च विस्तृतानि चन्द्रसूर्याणाम् । / केणं वड्डइ चंदो? परिहाणी केण hoi cNdss?| kAlo vAjaNhAvA keNa'nabhAveNa cNdss|| kena candro varddhate ? परिहाणि केन भवति चन्द्रस्य । कालिमा वा ज्योत्स्ना वा केनानुभावेन चन्द्रस्य ॥ छा. मू. (140) मू. (141) छा. मू. (142) Page #25 -------------------------------------------------------------------------- ________________ mU0 143 मू. (143) BT. सू. (144) छा. मू. (145) छा. पू. (146) छा. पू. (147) छा. मू. (148) छा. मू. (149) छा. पू. (150) छा. पू. (151) किण्हं राहुविमाणं निश्चं चंदेण होइ अविरहियं । चौरंगुलमप्पत्तं हिट्ठा चंदस्स तं चरै ॥ कृष्णं राहुविमानं नित्यं चन्द्रेण भवत्यविरहितम् । चतुरङ्गुलान्यप्राप्तमधस्ताच्चन्द्रस्य तच्चरति ॥ छावट्ठि छावट्ठि दिवसे दिवसे उ सुक्क पक्खस्स । जं परिवहै चंदो खवेइ तं चेव कालेणं ॥ षट्षष्टिं षटषष्टिं (भागं) दिवसे दिवसे तु शुक्लपक्षस्य । यत्परिवर्द्धयति चन्द्रं क्षपयति तावन्तमेव कृष्णस्य ॥ पनरसइ भागेण य चंदं पन्नरसमेव चंकमै । पन्नरसइभागेण य पुणोवि तं चैव पक्क मै ॥ पञ्चदशभागेन च चन्द्रस्य पञ्चदशभागमेवाक्रामति । पञ्चदशभागेन च पुनरपि तत एव प्रक्राम्यति ॥ एवं वडै चंदो परिहाणी एव होइ चंदस्स । कालो वा जुण्हा वा तेण य ('णु) भावेण चंदस्स । / एवं वर्द्धते चन्द्रः परिहाणिरेव भवति चन्द्रस्य । कालिमा वा ज्योत्स्ना वा तेन च भावेन चन्द्रस्य ॥ अंतो मणुस्सखेत्ते हवंति चारोवगा य उववण्णा । पंचविहा जोइसिया चंदा सूरा गहगणा य ॥ अन्तर्मनुष्यक्षेत्रे भवन्ति चारोपगाश्चो (श्वारो) पपन्नाः । पंचविधा ज्योतिषिकाः, चंद्राः सूर्या ग्रहगणाश्च ॥ तेण परं जे सेसा चंदाइच गहतारनक्खत्ता । नत्थि गई नवि चारो उवट्टिया ते मुणेयव्वा ॥ ततः परं ये शेषाश्चन्द्रादितया ग्रहास्तारका नक्षत्राणि । नास्ति गतिर्नैव चारः अवस्थितास्ते ज्ञातव्याः ॥ दो चंदा इह दीवे चत्तारि य सागरे लवणतोए । धायैसंडे दीवे बारस चंदा य सूराय ॥ द्वौ चन्द्राविह द्वीपे चत्वारश्च सागरे लवणतोये । धातकीखण्डे द्वीपे द्वादश चन्द्राश्च सूर्याश्च ॥ एगे जंबुद्दीवे दुगुणा लवणे चउग्गुणा हुति । कालोयए तिगुणिया ससिसूरा धायईसंडे । / एको जम्बूद्वीपे द्विगुणा लवणे चतुर्गुणा भवन्ति । कालोदे त्रिगुणिताः शशिसूर्या धातकीखण्डे । / धायैडप्पभिई उद्दिष्ट्ठा तिगुणिया भवे चंदा । आइल्लचंदसहिया अनंतरानंतरे खित्ते । / 287 Page #26 -------------------------------------------------------------------------- ________________ 288 छा. मू. (152) छा. मू. (153) छा. मू. (154) छा. पू. (155) छा. मू. (156) छा. मू. (157) छा. मू. (158) छा. पू. (159) छा. देवेन्द्रस्तव प्रकिर्णकंसूत्रम् 151 धातकीखण्डात् प्रभृति उद्दिष्टास्त्रिगुणिता भवेयुश्चन्द्राः । आदिमचन्द्रसहिता अनन्तरानन्तरे क्षेत्रे ॥ रिक्खग्गहतारग्गा दीवसमुद्दाण इच्छसे नाउं । तस्स ससीहि उ गुणियं रिक्खग्गहतारयग्गं तु ॥ ऋक्षग्रहतारकाग्राणि द्वीपसमुद्रयोरिच्छसि ज्ञातुं । तस्य शशिभिर्गुणितं ऋक्षग्रहतारकाग्रं तु ॥ बहिया उ माणुसनगस्स caMdasUrANa'vaDiyA जोगा । चंदा अभीइजुत्ता सूरा पुण हुंति पुस्सेहिं ॥ बहि पुनर्मानुषोत्तरनगात् चन्द्रसूर्ययोरवस्थिता योगः । चन्द्रा अभिजिता युक्ताः सूर्या पुनर्भवन्ति पुष्यैः ॥ चंदाओ सूरस्स य सूरा ससिणो य अंतरं होई । पन्नाससहस्साइं जोयणाणं अणूणाई ॥ चन्द्रात् सूर्यस्य सूर्यात् शशिनश्चान्तरं भवंति । पंचाशत् सहस्राणि योजनानामनूनानि ॥ सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं होई । बहिया उ माणुसनगस्स जोअणाणं सयसहस्सं । सूर्यस्य सूर्यस्य च शशिनः शशिनश्चान्तरं भवति । बहिस्तात् मानुषनगात् योजनानां शतसहस्रं ॥ सूरतरिया चदा चंदंतरिया उ दिनयरा दित्ता । चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥ सूर्यान्तरिताश्चन्द्राः चन्द्रान्तरिताश्च दिनकरा दीप्ताः ! चित्रान्तरलेश्याकाः शुभलेश्या मन्दलेश्याश्च ॥ अट्ठासीयं च गहा अट्ठावीसं च हुंति नक्खत्ता । एगससीपरिवारो एत्तो ताराण वुच्छामि ॥ अष्टाशीतिश्च ग्रहाः अष्टाविंशतिश्च भवन्ति नक्षत्राणि । एकशशिपरीवारः इतस्तारकाणां वक्ष्ये ॥ छावट्ठि सहस्साइं नव चेव सयाइं पंचसयराइं । एगससी परिवारो तारागणकोडिकोडीणं ॥ षट्षष्टिः सहस्राणि नव चैव शतानि पंचसप्तानि । एकशशिपरीवारस्तारकगणकोटीकोटीनां ॥ वाससहस्सं पलि ओवमं च सूराण सा ठिई भणिया । पलि ओवम चंदाणं वासस्यसहस्समब्भहियं ॥ वर्षसहस्रं पल्योपमं च सूर्याणां सा स्थितिर्भणिता । पल्योपमं चन्द्राणां वर्षशतसहस्राभ्यधिकम् ॥ Page #27 -------------------------------------------------------------------------- ________________ mU0160 289 मू. (160) मू. (161) छा. मू. (162) छा. म. (163) छा. पलिओवमं गहाणं नक्खत्ताणं व जाण पलियद्धं । पलियचउत्थो भाओ ताराणवि साठिई भ्न्निया॥ पल्योपमं ग्रहाणां नक्षत्राणां च जानीहि पल्योपमा) / पल्यचतुर्थो भागस्तारकाणां सा स्थितिर्भणिता ॥ पलिओवमट्ठभागो ठिई जहन्ना u joisgnnss। पलिओवममुक्कोसं वाससयसहस्समन्भहियं । / पल्योपमाष्टभागः स्थितिर्जघन्या तु ज्योतिष्कगणस्य । पल्योपममुत्कृष्टं वर्षशतसहस्राभ्यधिकं । / भवणवैवाणवंतरजोइसवासी ठिई मए कहिया । कप्पवईविय वुच्छं बारस इंदे म्हिद्द्द्दीए। भवनपतिव्यन्तरज्योतिष्कवासिनां स्थितिर्मया क्थिता। कल्पपतीनपि वक्ष्ये द्वादशेन्द्रान् महर्द्धिकान् । / पढमो सोहम्मवई ईसाणवई उ भन्नए बीओ। तत्तो सणंकुमारो हवै चउत्यो उ माहिण्दो॥ प्रथमः सौधर्मपतिरीशानपतिस्तु भण्यते द्वितीयः । ततः सनत्कुमारो भवति चतुर्थस्तु माहेन्द्रः ॥ पंचमए पुण बंभो छट्ठो पुण लंतओऽत्य देविण्दो। सत्तमओ महसुक्को अट्ठमओ भवे shssaaro। पंचमकः पुनर्ब्रह्मा षष्ठः पुनन्तिकोऽत्र देवेन्द्रः । सप्तमस्तु महाशुक्रोऽष्टमो bhvetshsraarH॥ नवमो अ आणइंदो दसमो उण पाणौऽस्थ देविण्दो। आरण इक्कारसमो बारसमो अचुए इण्दो॥ नवमश्चानतेन्द्रो दशमः पुनः पराणतोऽत् देवेन्द्र्ः। आरण एकादशो द्वादशोऽच्युत् इन्द्रः । / एए बारस इंदा कप्पवई कप्पसामिया भ्न्निया। आणाईसरियं वा तेण परं नस्थि देवाणं । / एते द्वादश इन्द्राः कल्पपतयः कल्पस्वामिनो भणिताः । आज्ञा ऐश्वर्यं वा ततः परं नास्ति देवानां । / तेण परं देवगणा सयैच्छियभावणाइ उववना । गेविजेहिं न सक्को उववाओ annliNgennN। ततः परं देवगणाः स्व्केप्सित्भाव्नायामुत्प्न्नाः। ग्रैवेयकेषु न shkyo'nyliNgenoppaatH|| मू. (164) मू. (165) छा. मू. (166) छा. मू. (167) छा. | 14 19 Page #28 -------------------------------------------------------------------------- ________________ देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 168 छा. छा. मू. (168) जे दंसणवावना लिंगग्गहणं करंति साम्न्न्न्ने। तेसिंपिय उववाओ उक्कोसो जाव गेविज्ञ्या॥ छा. ये व्यापन्नदर्शना लिंगग्रहणं कुर्वन्ति shraamnnye। तेषामपि चोपपात उत्कृष्टो यावद् ग्रैवेयके ॥ मू. (169) इत्थ किर विमाणाणं बत्तीसं वणिया syshssaa। सोहम्मकप्पवइणो सक्कस्स म्हानुभाग्स्स्। अत्र किल विमानानां द्वात्रिंशद्वर्णितानि शतसहस्राणि । सौधर्मकल्पपतेः शक्रस्य महानुभागस्य । / मू. (170) ईसाणकप्पवइणो अट्ठावीसंभवे syshssaa। बारस्स सयसहस्सा कप्पम्मि स्न्न्ण्कुमार्म्मि॥ ईशानकल्पपतेरष्टाविंशतिर्भवन्ति शतसहस्राणि । द्वादश शतसहस्राणि कल्पे सनत्कुमारे । / मू. (171) अद्वेव सयसहस्सा माहिदमि उ भवंति क्प्प्म्मि। चत्तारि सयसहस्सा कप्पम्मि उ बंभलोगम्मि । / छा. . अदैव शतसहस्राणि माहेन्द्रे तु भवनति कल्पे । चत्वारि शतसहस्राणि कल्पे तु ब्रह्मलोके ॥ मू. (172) इत्थ किर विमाणाणं पन्नास लंतए shssaaii। चत्तारि महासुक्के छच्च सहस्सा सहस्सारे । / छा. अत्र किल विमानानां पंचाशत् लान्तके सहस्राणि । चत्वारिंशत् महाशुक्रे षट्च सहस्राणि सहसारे । मू. (173) आणयपाणयकप्पे चत्तारि सया 'ऽरणचुए तिन्नि। सत्त विमाणसयाई चउसुवि एएसु कप्पेसु । / छा. आनतप्राणतकल्पयोश्चत्वारि शतानि आरणाच्युतयोस्त्रीणि । सप्तविमानशतानि चतुर्वपि एतेषु कल्पेषु ॥ मू. (174) एयाइ विमाणाई कहियाइंजाइंजत्थ क्प्प्म्मि। कप्पवईणवि सुंदरि! ठिईविसेसे निसामेहि । / छा. एतानि विमानानि कथितानि यानि यत्र कल्पे । कल्पपतीनामपि सुन्दरि ! स्थितिविशेषान् निशमय ॥ मू. (175) दो सागरोवमाई सक्कस्स ठिई महानुभागस्स । साहीया ईसाणे सत्तेव स्न्न्ण्कुमार्म्मि। छा. द्वे सागरोयमे शक्रस्य स्थितिमहानुभागस्य । __ साधिके ईशाने सप्तैव स्न्त्कुमारे॥ मू. (176) माहिदे साहियाइं सत्त दस चेव ब्ण्भ्लोग्म्मि। चौदस लंतै कप्पे सत्तरस भवे महासुक्के । Page #29 -------------------------------------------------------------------------- ________________ mU0 176 291 छा. छा. माहेन्द्रे साधिकानि सप्त दशैव ब्रह्मलोके । चतुर्दश लान्तके कल्पे सप्तदश भवन्ति महाशुक्रे । / मू. (177) कप्पम्मि सहस्सारे अट्ठारस साग्रोव्माइण्त्थीइ। एगणाऽऽणयकप्पे वीसा पुण पाणए कप्पे । / कल्पे सहस्रारे अष्टादश सागरोपमाणि स्थिति। एकोनविंशतिरानतकल्पे विंशति पुनः प्राणतकल्पे । / मू. (178) पुण्णा य इक्कवीसा उदहिसनामाण आरणे क्प्पे। अह अछुयम्मि कप्पे बावीसं सागराण त्थीइ। छा. पूर्णा एकविंशति उदधिसनाम्नां आरणे क्ल्पे। अथाच्युते कल्पे द्वाविंशति सागरोपमाणां स्थिति ॥ मू. (179) एसा कप्पवईणं कप्पठिई वण्णिया समासेणं । gevija'nuttarANaM सुण अनुभागं विमाणाणं । / एषा कल्पपतीनां कल्पस्थितिवर्णिता समासेन । ग्रैवेयकानुततराणां श्रृणु अनुभागं विमानानां । / मू. (180) तिन्नेव य गेविजा हिडिल्ला मज्झिमा य उवरिल्ला । इक्विक्कंपि य तिविहं नव एवं hu~ti गेविजा । / छा. त्रीण्येव ग्रैवेयकाणि अधस्तनानि मध्यमान्युपरितनानि च । एकैकस्मिंश्च त्रिविधानि नवैवं भवन्ति ग्रैदेयकाणि । / मू. (181) सुदंसणा अमोहा य, सुप्पबुद्धा जसोधरा । वच्छा सुवच्छा सुमणा, सोमनसा पिय्द्स्न्ना॥ - सुदर्शनः अमोधः सुप्रबुद्धो यशोधरः । वक्षाः सुवक्षाः सुमनाः सौमनसः प्रियदर्शनः । / मू. (182) एक्कारसुत्तरं हेट्ठिमणे सत्तुत्तरं च म्ज्झिमे। सयमेगं उवरिमए पंचव अनुत्त्र्विमान्ना॥ छा. अधस्तने एकादशोत्तरं शतं सप्तोत्तरं शतं च मध्ये । शतमेकं उपरितने पंचैवानुत्तरविमानानि । / मू. (183) हेडिमगेविजाणं तेवीसं सागरोवमाई त्थीइ। इक्किकमारुहिजा अट्ठहिं सेसेहिं nmiyNgii। छा. अधस्तनाधस्तनौवेयकानां त्रयोविंशति सागरोपमाणि स्थिति। एकैकं वर्धयेत् अष्टसु शेषेषु न्मिताण्गि। मू. (184) विजयं च वेजयंतं जयंतमपराजियं च बोद्धव्यं । सव्वट्ठसिद्धनाम होइ चउण्हं तु मज्झिमयं । / छा. विजयं च वैजयंतं जयन्तमपराजितं च बोद्धव्यं । सर्वार्थसिद्धनाम भवति चतुर्णां तु मध्यमं ॥ Page #30 -------------------------------------------------------------------------- ________________ देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 185 पुव्वेण होइ विजयं दाहिणओ होइ वेजयंतं तु । ___ अवरेणं तु जयंतं अवराइयमुत्तरे पासे । / छा. पूर्वस्यां भवति विजयं दक्षिणतो भवति वैजयंतं तु। अपरस्यां तुजयन्तं अपराजितमुत्तरे पार्वे । / मू. (186) एएसु विमाणेसु उतित्तीसं सागरोवमाई त्थीइ। सव्वट्ठसिद्धनामे अजहन्नुकोस तित्तीसा । / एतेषु विमानेषु तु त्रयस्त्रिंशत् सागरोपमाणि स्थितिः। सर्वार्थसिद्धनाम्नि अजघन्योत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि ॥ मू. (187) हिडिल्ला उवरिल्ला दो दो juyl'ddhcNdsNtthaannaa| पडिपुण्णचंदसंठाणसंठिया मज्झिमा चुरो॥ छा. अधस्तने उपरितने च द्वे द्वे युगले अर्धचन्द्रसंस्थाने । प्रतिपूर्णचन्द्रसंस्थानसंस्थिता मध्यमाश्चत्वारः । / मू. (188) विजाऽऽवलिसरिसा गेविजा तिन्नि तिन्नि आसन्ना । हुल्लुयसंठाणाई अणुत्तराई विमान्नाई॥ छा. प्रैवेयकावलिसध्शानि ग्रैवेयकाणि त्रीणि त्रीणि आसन्नानि । हुल्लुकसंस्थानानि अनुत्तराणि विमानानि ॥ मू. (189) घनौदहिपैट्टाणा सुरभवणा दोसु हुंति क्प्पेसुण्। तिसु वाउपइट्ठाणा तदुभयसुपैडिया तित्रि । / छा. धनोदधिप्रतिष्ठानानि सुरभवनानि द्वयोर्भवन्ति कल्पयोः । त्रिषु वायुप्रतिष्ठानानि तदुभयसुप्रतिष्ठितान्युपरि त्रिषु ॥ मू. (190) तेण परं उवरिमया आगासंतरपैडिया सब्वे । एस पैहाणविही उद लोए विमाणाणं । / छा. ततः परमुपरितनानि आकाशान्तरप्रतिष्ठितानि सर्वाणि । एष प्रतिष्ठानविधि ऊर्ध्वलोके विमानानां ॥ मू. (191) किण्हा नीला काऊ तेऊलेसा य भ्व्न्न्व्ण्त्रिया। जोइससोहम्मीसाणं तेउलेसा मुणेयव्वा । / छा. कृष्णा नीला कापोती तेजोलेश्या च भवनपतिव्यन्तराणां । ज्योतिष्कसौधर्मेशानानां तेजोलेश्या ज्ञातव्या । / कप्पे सणंकुमारे माहिंदे चेव बंभलोए y। एएसु पम्हलेसा तेण परं सुक्कलेसा u॥ छा. कल्पे सनत्कुमारे माहेन्द्रे चैव ब्रह्मलोके च । एतेषु पद्मलेश्या ततः परं शुक्ललेश्या तु॥ कणगत्तयरत्ताभा सुरवसभा दोसु hu~ti कप्पेसु । तिसु हुंति पम्हगोरा तेण परं सुकिल्ला देवा । / Page #31 -------------------------------------------------------------------------- ________________ mU0193 293 छा. कनकत्वग्रक्ताभाः सुरवृषभा भवन्ति द्वयोः कल्पयोः । त्रिषु भवन्ति पद्मगौरास्ततः परं शुक्ललेश्याका देवाः । / मू. (194) भवणवैवाणमंतरजोइसिया hu~ti स्त्त्र्य्न्नीया। kappavaINa'isuMdari! सुण उच्चत्तं सुरवराणं । / छा. भवनपतिव्यन्तरज्योतिष्का भवन्ति स्प्त्र्त्न्य्ः। कल्पपतीनां अतिसुन्दरि! श्रृणूच्चत्वं सुरवराणां । / मू. (195) सोहम्मीसाणसुरा उच्चत्ते हुंति स्त्त्र्य्न्नीया। दो दो कप्पा तुल्ला दोसुवि परिहायए र्य्न्नी॥ सौधर्मेशानसुरा उच्चत्वेन भवन्ति सप्त रत्नयः । द्वौ द्वौ कल्पौ तुल्यौ द्वयोरपि परिहीयते रत्लि । / मू. (193) गेविजेसु य देवा रयणीओ दुन्नि हुंति उच्चाओ। रयणी पुण उच्चत्तं अनुत्त्र्विमान्न्वासीन्न्ण्॥ छा. प्रैवेयकेषु देवा द्वे द्वे रत्नी भ्व्न्त्युच्चाः। रत्न पुनरुच्चत्वं अनुत्तरविमानवासिनां । मू. (197) कप्पाओ कप्पम्मि उ जस्स ठिई साग्रोब्म्ब्भ्हिया। उस्सेहो तस्स भवे इक्कार्स्भाग्प्रिहीन्नो॥ छा. कल्पात् कल्पे तु यस्य स्थिति साग्रोप्मेन्नाधिका। उत्सेधस्तस्य भवेत् एकादशभागपरिहीणः । / मू. (198) जो अविमाणस्सेहो पुढवीणं जंच होइ बाहल्लं । दुण्हपितं पमाणं बत्तीसं जोय्न्न्स्याई॥ _यश्च विमानानामुत्सेधो बाहत्यं यच्च भवति पृथिव्याः । द्वयोरपि तामाणं द्वात्रिंशद्योजनशतानि । / भवणवैवाणमंतरजोइसिया हुंति कायपवियारा । कप्पवईणवि सुंदरि! वुच्छं पवियारणविही u॥ भवनपतिव्यन्तरज्योतिष्का भवन्ति कायप्रविचाराः । कल्पपतीनामपि सुंदरि! वक्ष्ये परिचारणाविधिं । / मू. (200) सोहम्मीसाणेसुं सुरवरा हुंति काय्प्वियारा। सणंकुमारमाहिंदेसु फासपवियारया देवा । / सौधर्मेशानयोः सुरवरा भवन्ति कायप्रवीचाराः । सनत्कुमारमाहेन्द्रयोः स्पर्शप्रविचारका देवाः । / मू. (201) बंभे लंतयकप्पे सुरवरा हुंति रूव्प्वियारा। महसुक्कमसहस्सारे सद्दपवियारया देवा । / छा. ब्रह्मदेवलोके लांतके कल्पे सुरवरा भवन्ति रूप्प्र्वीचाराः। महाशुक्रसहनारयोःशब्दप्रवीचारका देवाः । / छा. Page #32 -------------------------------------------------------------------------- ________________ छा. छा. 294 देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 202 मू. (202) आणयपाणयकप्पे आरण तह अच्चुए सुक्प्प्म्मि। देवा मनपवियारा तेण परं चूअप्वियारा॥ आनतप्राणतकल्पयोरारणे तथा अच्युते सुकल्पे । देवा मनःप्रवीचाराः ततः परं च्युतप्रवीचाराः । / मू. (203) गोसीसागुरुकेयैपत्तपुन्नागबौलगंधा य । चंपयकुवलयगंधा तगरेलसुगंधगंधाय । / छा. गोशी गुरुकेतकीपुत्रपुत्रागबकुलगन्धाश्च । चम्पककुवलयगन्धाः तगरैलासुगन्धिगन्धाश्च । / मू. (204) एसा णं गंधविही उवमाए वणिया समासेणं । दिट्टीएविय तिविहा थिरसुकुमारा य फासेणं । / छा. एष गन्धविधिरुपमया वर्णितः समासेन । दृष्टयाऽपि च त्रि(वि)विधाः स्थिरसुकुमाराश्च स्पर्शेन । मू. (205) तेवीसं च विमाणा चौरासीइंच syshssaaiN। सत्तानउई सहस्साई उडंलोए विमाणाणं । / त्रयोविंशतिश्च विमानानि चतुरशीतिश्च shtshsraanni। सप्तनवति सहस्राणि ऊर्ध्वलोके विमानानां । मू. (206) औणानौई सहस्सा चौरासीइं च syshssaaii। एगणयं दिवढं सयं च पुप्फावकिण्णाणं ॥ छा. एकोननवति सहस्राणि चतुरशीतिश्च शतसहस्राणि । एकोनं चार्धधशतं च पुष्पावकीर्णानाम् । / मू. (207) सत्तेव सहस्साई सयाई बावत्तराई अट्ठ भ्वे। आवलियाइ विमाणा सेसा पुप्फावकिण्णाणं । / सप्तैव सहस्राणि द्वासप्ततानि शतानि चाष्ट भवंति । आवलिकासु विमानानि शेषाणि पुष्पावकीर्णानि । / मू. (208) आवलिआइ विमाणाण अंतरं नियमसो असंखिझं । संखिज्जमसंखिज्जं भणियं पुप्फाव्कित्रान्न्ण्॥ छा. आवलिकायां विमानानामन्तरं नियमेनासंख्येयं । संख्येयमसंख्येयं भणितं पुष्पावकीर्णानां ॥ मू. (209) आवलियाइ विमाणा वट्टा तंसा तहेव चुर्ण्सा। पुष्पावकिण्णया पुण अनेग्विह्रूव्स्ण्त्थान्ना। छा. आवलिकायां विमानानि वृत्तानि त्र्यम्राणि चतुरस्राणि तथैव । पुष्पावकीर्णानि पुनरनेकविधरूपसंस्थानानि ॥ मू. (210) बटुंखु वलयगंपिव तंसा सिंघाडयंपिव विमाणा । चौरंसविमाणा पुण अक्खाडयसंठिया भणिया । / Page #33 -------------------------------------------------------------------------- ________________ mU0210 295 छा. छा. वृत्तानि खलु वलयमिव त्र्यम्राणि श्रृंगाटकमिव विमानानि । चतुरनविमानानि पुनः अक्षाटकसंस्थितानि भणितानि ॥ मू. (211) पढमं वट्टविमाणं बीयं तसं taheva cursN। एगंतरचौरंसं पुणोवि वढं पुणो तंसं । / प्रथमं वृत्तं विमानं द्वितीयं त्र्यनं तथैव चतुरनं । वृत्तात् एकान्तरेण चतुरनं पुनरपि वृतं punstryn॥ mU. (212) वर्ल्ड वट्टस्सुवरितंसंतंसस्स उप्परि होइ। चौरंसे चौरंसं उद्धंतु विमान्न्सेद्धीओ। वृत्तं वृत्तस्योपरि त्र्यनं त्र्यनस्योपरि भवति । चतुरस्रस्य चतुरस्रं ऊर्ध्वं तु विमानश्रेणयः (एव्)॥ मू. (213) उवलंबयरज्यूओ सबविमाणाण हुंति स्मियाओ। उवरिमचरिमंताओ हिछिल्लो जाव च्रिम्ण्तो॥ छा. अवलम्बनरज्जवः सर्वविमानानां भवन्ति स्माः। उपरितनचरमान्ताद् द्यावदधस्तनश्चरमान्तः । / मू. (214) पागारपरिक्खित्ता वट्टविमाणा हवंति स्ब्वेवि। चौरंसविमाणाणं चउद्दिसिं वेइया भ्न्निया॥ छा. प्राकारपरिक्षिप्तानि वृत्तानि विमानानि भवन्ति स्र्वान्न्य्पि। चतुरनविमानानां चतसृषु दिक्षु वेदिका भणिता । / मू. (215) जत्तो वट्टविमाणं तत्तो तंसस्स वेइया होइ । पागारो बोद्धव्वो अवसेसाणं तु पासाणं । / छा. यतो वृत्तविमानं ततस्त्रयम्नस्य वेदिका भवति । प्राकारो बोद्धव्यः अवशेषयोस्तु paarshvyoH॥ (216) जे पुण वट्टविमाणा एगदुवारा हवंति स्ब्वेवि। तिन्नि य तंसविमाणे चत्तारि य हुंति चौरंसे । / छा. यानि पुनर्वृत्तविमानानि एकद्वाराणि भवन्ति स्र्वान्न्य्पि। त्रीणि च त्र्यम्नविमाने चत्वारि च भवन्ति चतुरन । / मू. (217) सत्तेव य कोडीओ हवंति बावत्तरि syshssaa। एसो भवणसमासो भोमिजाणं सुरवराणं । / छा. सप्तैव च कोट्यो भवन्ति द्विसप्ततिशतसहस्राणि । एष भवनसमासो भौमेयकानां सुरवराणां । मू. (218) तिरिओववाइयाणं रम्मा भोम्मनगरा अस्ण्खिजा। तत्तो संखिजगुणा जोइसियाणं विमाणा u॥ छा. तिर्यगुपपातिकानां भौमानि नगराणि असंख्येयानि । ततः संख्येयगुणानि ज्योतिष्काणां विमानानि ॥ Page #34 -------------------------------------------------------------------------- ________________ 296 देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 219 मू. (219) थोवा विमाणवासी भोमिज्जा वान्न्म्ण्त्र्म्स्ण्खा। तत्तो संखिजगुणा जोइसवासी भवे देवा । / स्तोका विमानवासिनो भौमेया व्यन्तरा अस्ण्ख्येयाः। ततः संख्येयगुणा ज्योतिष्कवासिनो भवन्ति देवाः । / मू. (220) पत्तेयविमाणाणं देवीणं छन्भवे syshssaa। सोहम्मे कप्पम्मि उ ईसाणे हुंति चत्तारि । / छा. प्रत्येकं वैमानिकानां देवीनां षट् भवन्ति shtshsraanni। सौधर्मे कल्पेतु ईशाने भवन्ति चत्वारि शतसहस्राणि ॥ मू. (221) पंचेवनुत्तराई अनुत्तरगईहिं जाइं दित्त्त्थाई। जत्थ अनुत्तरदेवा भोगसुहमनुवमं पत्ता । / छा. पंचैवानुत्तराणि अनुत्तरगतिभिर्यानि दृष्टानि । यत्रानुत्तरदेवा भोगसुखमनुपमं प्राप्ताः॥ मू. (222) जत्य अनुत्तरगंधा तहेव रूवा अनुत्तरा सदा । अचित्तुग्गलाणं रसो अफासो अ गंधो a॥ यत्र अनुत्तरगन्धास्तथैव रूपाणि अनुत्तराणि शब्दाश्च । ___ अचित्तपुद्गलानां रसश्च स्पर्शश्च गन्धश्च । / प्रस्फोटिकलिकालुष्याः प्रस्फुटितकमलरेणुसंकाशाः । वरकुसुममधुकरा इव सूक्ष्मतरं नन्दिं घोषयन्ति (आस्वादयन्ति) / / मू. (224) वरपउमगब्भगोरा सव्वे ते eggddbhvshiio। गब्भवसहीविमुक्का सुंदरि! सुक्खं अनुहवंति । / छा. वरपद्मगर्भगौराः सर्वे ते एक्ग्र्भ्व्स्त्य्ः। गर्भवसतिविमुक्ताः सुन्दरि ! सौख्यमनुभवन्ति । मू. (225) तेतीसाए सुंदरि! वाससहस्सेहिं होइ पुन्न्न्नेन्न्। आहाराऽवहि devANa'nuttaravimANavAsiNaM / / छा. व्यस्त्रिंशति पूर्णायां वर्षसहस्राणां सुन्दरि! पुण्येन । आहारावधिर्देवानां अनुत्तरविमानवासिनाम् । / मू. (226) सोलसहि सहस्सेहिं पंचेहिं सएहिं होइ पुण्णेहिं । __ आहारो देवाणं मज्झिममाउं धरिताणं । / षोडशभिः सहस्रैः पूर्णैः पञ्चमिः शतैर्भवति । आहारो देवानां मध्यममायुर्धरताम् । / मू. (227) दस वाससहस्साईजहन्नमाउंधरंति जे देवा । तेसिंपि य आहारो चउत्थभत्तेण बोद्धव्यो । / छा. दश वर्षसहम्माणि जघन्यमायुर्धरन्ति ये देवाः । तेषामपि चाहारश्चतुर्थभक्तेन बोद्धव्यः । / Page #35 -------------------------------------------------------------------------- ________________ mU0 228 मू. (228) छा. मू. (229) छा. मू. (230) छा. पू. (231) छा. मू. (232) छा. मू. (233) छा. पू. (234) ST. मू. (235) छा. पू. (236) संवच्छरस्स सुंदरि ! मासाणं अद्धपंचमाणं च । उस्साओ देवाणं अनुत्तरविमाणवासीणं ॥ संवत्सरे अर्धपञ्चसु मासेषु च सुन्दरि ! / उच्छ्वासो देवानामनुत्तरविमानवासिनाम् ॥ अद्धमेहिं राइदिएहिं अट्ठहि य सुतणु ! मासेहिं । उस्सासो देवाणं मज्झिममाउं धरिताणं । / अष्टसु मासेषु सार्धसप्तसु सुतनो ! रात्रिन्दिवेषु च । उच्छ्वासो देवानां मध्यममायुर्धरताम् ॥ सत्तण्हं थोवाणं पुण्णाणं पुण्णइंदुसरिसमुहे ! / ऊसासो देवाणं जहन्नमाउं धरिताणं ॥ सप्तसु स्तोकेषु पूर्णेषु पूर्णेन्दुसध्शमुखि ! / उच्छ्वासो देवानां जघन्यमायुर्धरताम् ॥ जै सागरोवमाई जस्स ठिई तस्स तत्तिएहिं पक्खेहिं । ऊसासी देवाणं वाससहस्सेहिं आहारो । / यति सागरोपमाणि यस्य स्थितिस्तस्य ततिभिः पक्षैः । उच्छ्वासो देवानां वर्षसहस्रैराहारः ॥ आहारो ऊसासो एसो मे वनिओ समामे णं । सुहुमंतरायनाहि ! सुंदरि ! अचिरेण कालेण ॥ आहार उच्छ्वास एष मया वर्णितः समासेन । सूक्ष्मान्ततयनाभे ! सुन्दरि ! अचिरेण कालेन । / एएसिं देवाणं ओही उ विसेसओ उ जो जस्स । तं सुंदरि ! वण्णेऽहं अहक्क मं आनुपुवीए । एतेषां देवानामवधिस्तु विशेषतस्तु यो यस्य । तं सुन्दरि ! वर्णयिष्याम्यहं यथाक्रमं आनुपूर्व्या । सोहम्मीसाण पढमं दुखं च सणकुमारमाहिंदा । तां च बंभलंतग सुक्क सहस्सारय चउत्थि ॥ सौधर्मेशानाः प्रथमां द्वितीयां च सनत्कुमारमाहेन्द्राः । तृतीयां च ब्रह्मलान्तकाः शक्र सहस्रारकाश्च ततुर्थीम् । / आणयपाणयकप्पे देवा पासंति पंचमिं पुढविं । तं चेव आरणच्चुय ओहियनाणेण पासंति ॥ आनतप्राणतकल्पयोर्देवाः पश्यन्ति पञ्चमीं पृथ्वीम् । तामेवारणाच्युता अवधिज्ञानेन पश्यन्ति ॥ छवि हिडिममज्झिमगेविज्जा सत्तमिं च उवरिल्ला । संभिन्नलोगनालिं पासंति अनुत्तरा देवा । / 297 Page #36 -------------------------------------------------------------------------- ________________ 298 छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 236 षष्ठी अधस्तनमध्यमग्रैवेयकाः सप्तमी चोपरितनाः । संपूर्णलोकनालिकां पश्यन्त्यनुत्तरा देवाः । / म. (237) संखिजजोयणा खलु देवाणं अद्धसागरे ऊन्ने। तेण परमसंखिज्जा जहन्नयं प्न्न्वीस्ण्तु॥ देवानामूनेऽर्धसागरोपमे आयुषि संख्येययोजनानि । ततः परमसंख्येयानि जघन्यतः पञ्चविंशतिं । / मू. (238) तेण परमसंखिज्जा तिरियं दीवा य सागरा चेव । बहुययरं उवरिमया उदं तु स्क्प्प्थूभाई॥ छा. ततः परेऽसंख्येया द्वीपाः सागराश्चैव तिर्यक् । उपरितना बहुकं ऊर्ध्वं तु स्वकल्पस्तूपान् । / मू. (239) नेरइयदेवतित्थंकरा य ohissa'bAhirA hu~ti / पासंति सव्वओखलु सेसा देसेण पास्ण्ति॥ नैरयिकदेवतीर्थकराश्चावधेरबाह्या भवन्ति । पश्यन्ति सर्वतः खलु शेषा देशेन पश्यन्ति ॥ मू. (240) ओहिनाणे विसओ एसो मे वण्णिओ समासेणं । बाहल्लं उच्चत्तं विमाणवन्नं पुणो वुच्छ्ण्। छा. अवधिज्ञाने विषय एष मया वर्णितः समासेन । बाहल्यं उच्चत्वं विमानवणं पुनर्वक्ष्ये ॥ मू. (241) सत्तावीसंजोयणसयाई पुढवीण ताण बाहल्लं । सोहम्मीसाणेसुंरयणविचित्ता य सा पुढवी । / छा. सप्तविंशतिर्योजनशतानि पृथ्वीनां तयोः बाह्ल्य्म्। सौधर्मेशानयोः रत्नविचित्रा च सा पृथ्वी॥ मू. (242) तत्य विमाणा बहुविहा पासाय्प्गिवेइयार्म्मा। वेरुलियथूभियागारयणामयदामलंकारा । / छा. तत्र विमानानि बहुविधानि प्रासादप्रकृतिवेदिकारम्याणि । वैडूर्यस्तूपिकानि रत्नमयदामालङ्काराणि ॥ मू. (243) keittha'siyavimANA अंजणधाउसरिसा सभावेणं । अद्दयरिद्वसवण्णा जत्थावासा सुरगणाणं । / छा. कानिचिदत्र कृष्णानि विमानानि अञ्जनधातुसशानि स्वभावेन आर्द्राकरिष्ठसवर्णानि यत्रावासाः सुरगणानाम् । / मू. (244) केइ य हरियविमाणा मेयगधाऊसरिसा सभावेणं । __ मोरग्गीवसवण्णा जत्थावासा सुर्ग्न्नान्न्ण्॥ छा. कानिचित्र हरितानि विमानानि मेदकधातुसद्दशानि स्वभावेन । मयूरग्रीवसवर्णानि यत्रावासाः सुरगणानाम् ॥ Page #37 -------------------------------------------------------------------------- ________________ mU0245 299 मू. (245) दीवसिहासरिसण्णित्थ केई जासुमणसूरसरिसवन्ना । हिंगुलुयधाउवण्णा जत्थावासा सुर्ग्न्नान्न्ण्॥ छा. दीपशिखासीशवर्णान्यत्र कानिचित् उपासूरसद्दवर्णानि । हिंगुलकधातुवर्णानि यत्रावासाः सुरगणानाम् । / मू. (246) कोरिंटधाउवण्णित्व केई फुल्लकणियारसरिसवण्णा y। हालिद्दभेयवण्णा जत्थावासा सुर्ग्न्नान्न्ण्॥ छा. कोरण्टधातुवर्णान्यत्र कानिचित् विकसितकर्णिकारसीशवर्णानि हारिद्रभेदवर्णानि यत्रावासाः सुरगमानाम् । / मू. (247) अविउत्तमलदामा निम्मलगाया सुग्ण्ध्नीसासा। सचे अवट्टियवया सयंपभा अनिमिसच्छा y॥ छा. अवियुक्तमाल्यदामानो निर्मलगात्राः सुगन्धिनि श्वासाः । सर्वेऽवस्थितवयसः स्वयंप्रभा अनिमेषाक्षाश्च ॥ मू. (248) बावत्तरिकलापंडिया उ देवा हवंति स्व्वेऽवि। भवसंकमणे तेसिं पडिवाओ होइ नायव्यो । / द्वासप्ततिकलापण्डितास्तु देवा भवन्ति सर्वेऽपि । भवसंक्रमणे तेषां प्रतिपातो भवति ज्ञातव्यः । / मू. (249) कल्लाणफलविवागा स्च्छ्ण्द्विउब्बियाभ्र्न्न्धारी। आभरणवसणरहिया हवंति साभाविय्स्रीरा॥ छा. कल्याणफलविपाकाः स्वच्छन्दविकुर्विताभरणधारिणः । आभरणवसनरहिता भवन्ति svaabhaavikshriiraaH|| मू. (250) वतुलसरिसवरूवा देवा इक्कम्मि त्थीविसेस्म्मि। paccagga'hINamahimA ओगाहणवण्णपरिमाणा । / छा. वृत्तसर्षपरूपा देवा एकस्मिन् स्थितिविशेषे । प्रत्यग्रा अहीन्म्हिमाव्गाह्व्र्न्न्प्रिन्नामाः॥ किण्हा नीला लोहिय हालिद्दा सुकिला विराय्ण्ति। पंचसए उविद्धा पासाया तेसु क्प्पेसु॥ कृष्णा नीला लोहिता हारिद्राः शुक्लाः विराज्ञ्ते। पंच शतान्युद्विद्धाः प्रासादास्तेषु कल्पेषु । मू. (252) तत्थासणा बहुविहा सयणिञ्जा म्न्निभ्त्तिस्य्विचित्ता। विरइयवित्थडभूसा रयणामयदामलंकारा । / छा. तत्रासनानि बहुविधानि शयनीयानि मणिभक्तिशतविचित्राणि विरचितविस्तृतभूषाणि रलमयदामालंकाराणि । / मू. (253) छब्बीस जोयणसयाई पुढवीणं ताण होइ बाहल्लं । सणंकुमारमाहिदे रयणविचित्ता य सा पुढवी । छा. Page #38 -------------------------------------------------------------------------- ________________ छा. छा. छा. 300 देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 253 छा. षड्विंशतिर्योजनशतानि पृथ्वीनां तयोः भवति बाहल्यम् । सनत्कुमारमाहेन्द्रयोः रत्नविचित्रा च सा पृथ्वी॥ मू. (254) तत्थ य नीला लोहिय हालिहा सुकिला विराय्ण्ति। छच्च सए उब्विद्धा पासाया तेसु कप्पेसु । / तत्र च नीला लोहिता हारिद्राः शुक्ला विराज्ञ्ते। षट्च शतान्युद्विद्धाः प्रासादाः तेषु कल्पेषु । / मू. (255) __ तत्थ विमाणा भुविहा0॥ तत्र विमानानि भुविधानि0॥ मू. (256) पण्णावीसंजोअणसयाई पुढवीण होइ बाहल्लं । बंभयलंतय कप्पे रयणविचित्ताय सा पुढवी । / पंचविंशतिर्योजनानि पृथ्वीनां भवति । कप्पे रयणविचित्ता य सा पुढवी । / मू. (257) तत्थ विमाणा भुविहा0॥ तत्र विमानानि भुविधा॥ मू. (258) लोहियहालिद्दा पुण सुक्किलवण्णा य ते विराय्ण्ति। सत्तसए उबिद्धा पासाया तेसु क्प्पेसु॥ लोहिता हारिद्राः पुनः शुक्ल वर्णास्ते विराज्ञ्ते। सप्त शनान्यु द्विधाः प्रासादास्तेषु कल्पेषु । / मू. (259) चउवीसं जोयणसयाई पुढवीण होइ बाहल्लं । सुक्के य सहस्सारे रयणविचित्ताय सा पुढवी । / छा. चतुर्विंशतिर्योजन शतानि पृथ्व्या भवति बाहल्यम् । शुक्रसहस्रारयोः रत्न विचित्रा सा पृथ्वी॥ मू. (260) तत्य विमाण भुविहा0॥ तत्र विमानानि बहुविधानि । / मू. (261) हालिद्दभेयवण्मा सुक्किलवण्मा य ते विराय्ण्ति। अट्ट य ते उविद्धा पासाया तेसु क्प्पेसुण्। हारिद्राभेदवर्णाः शुक्ल वर्णाश्च ते विराज्ञ्ते। अष्टौ चयोजन शतान्युद्विधाः प्रासादस्तयोः कल्पयो । / अट्ठ य ते उबिद्धा पासाया तेसु क्प्पेसुण्॥ मू. (262) तत्थासणा भुविहा0॥ तत्रासनानि भुविधानि॥ मू. (263) तेवीसं जोयणसयाई पुढवीणं तासि होइ बाहल्लं । आणयपाणयकप्पे आरणचुए रयणविचित्ता उ सा पुढवी । / छा. त्रयोर्विंशतिर्योजन शतानि पृथ्वीनां तासां पुनर्भवति बाहल्यम् । रणाच्युतयोश्च रत्नविचित्रातु सा पृथ्वी ॥ छा. Page #39 -------------------------------------------------------------------------- ________________ mU0264 301 मू. (264) तत्थ विमाणा भुविहा0॥ तत्र विमानानि बहुविधानि । / मू. (265) संखंकसन्निकासा सव्वे द्ग्र्य्त्सार्सिरिव्न्न्न्ना। नव य सए उविद्धा पासाया तेसु क्प्पेसुण्। शखाङ्कसंनिकाशाः सर्वे दकरजस्तषार ग्वाः। नव शतान्यु द्विधाः प्रासादस्तयोः कल्पयोः । / मू. (266) बावीसं जोयणसयाई पुढवीणं तासिं होइ बाहुल्लं । गेविजविमामेसु रयणविचित्ता उ सा पुढवी । छा. द्वाविंशति योजन शतानि पृथ्वीनां बाह्ल्य्म्। ग्रेवेयके विमानेषु रल विचित्रा तु सा पृथ्वी । / तत्थ विमाणा भुविहा0॥ तत्र विमानानि भुविधानि0॥ मू. (268) संखंकसनिकासा सव्वे दगरयतुसारसरिवण्णा । दस य सए उबिद्धा पाताया ते विरायति । / छा. शङ्कसंनिकाशाः सर्वे दकरजस्तुषारप्तग्वर्णा । दश च शतान्युद्विद्धाः प्रासादास्ते विराज्ञ्ते॥ मू. (269) एगवीस जोयणसयाइं पुढवीणं तेसि होइ बाहल्लं । पंचमु अत्तरेसुंरयणविचित्ता य सा पुढवी । / छा. एकविंशतिर्योजनशतानि पृथ्वीनां तासां भवति बाहल्यम् । पंवस्वनुत्तरेषु रत्नविचित्रा च सा पृथ्वी । / मू.(270) तत्थ विमाणा भुविहा0॥ तत्र विमानानि भुविधानि0॥ मू.(271) संखंकसनिकासा सव्वेदगरयतुसारसरिवण्णा । ___ इक्कारसौब्बिद्धा पासाया ते विरायंति । / छा. शंखांकसंनिकाशाः सर्वे दकरजस्तुषारसीध्वर्णा । _एकादश शतान्युद्विद्धाः प्रासादारते विराजन्ते । / मू. (272) तत्थासणा बहुविहा सयणिज्जा म्न्निभ्त्तिस्य्विचित्ता। विरइयवित्थडदूसा य रयणामयदामलंकारा । / छा. तत्रासनानि बहुविधानि शयनीयानि मणिभक्तिशतविचित्राणि । विरचितविस्तृतदूष्याणि रत्नमयदामालकाराणि च ॥ मू. (273) सबढविमाणस्स उ सब्बुवरिल्लाउ थूभिय्ण्ताओ। बारसहिं जोअणेहिं इसिपब्बारा तओ पुढवी । / सर्वार्थसिद्धविमानस्य सर्वोपरितनात् स्तूपिकान्तात् । ततो द्वादशसु योजनेषु ईषयाग्भारा पृथ्वी॥ मू. (274) निम्मलदगरयवण्णा तुसारगोखीरफेणसरिवण्णा । भणिया उ जिनवरेहिं उत्ताणयछत्तसंठाणा । / छा. Page #40 -------------------------------------------------------------------------- ________________ 302 छा. मू. (275) छा. मू. (276) छा. मू. (277) मू. (278) छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 274 निर्मलदकरजोवर्णा तुषारगोक्षीरफेनसद्दग्वर्णा । भणिता तु जिन्व्रैरुत्तान्क्च्छ्त्र्स्ण्स्थाना॥ पणयालीसं आयामवित्थडा होइ syshssaaii। तंतिउणं सविसेसं परीरओ होइ बोद्धब्बो । पंचचत्वारिंशत्सहस्राणि आयामविस्ताराभ्यां भवन्ति । तत्रिगुणानि सविशेषाणि परिरयो भवति बोद्धव्यः । एगा जोयणकोडी बायालीसं च syshssaaii। तीसं चेव सहस्सा दो असया औन्न्प्न्नासा॥ एका योजनानां कोटी द्वाचत्वारिंशच्च शतसहस्राणि । त्रिंशच्चैव सहस्राणि द्वे च शते एकोनपंचाशत् । / खित्तद्धयविच्छिन्ना अटेव य जोयणाणि बाहल्लं । परिहायमाणी चरिमंते मच्छियपत्ताउ तनुययरी । / क्षेत्राकेऽष्ट योजनानि यावत् बाहल्यमष्ट योजनानि । परिहीयमाना चरमान्तेषु मक्षिकापत्रात् तनुतरा । / संखंकसत्रिकासा नामेण सुदंसणा अमोहा y। अज्जुणसुवण्णयमई उत्ताणयछत्तसंठाणा । / शंखांकसन्निकाशा नाम्ना सुदर्शना अमोघा च । अर्जुनसुवर्णमयी उत्तानकच्छत्रसंस्थिता । / ईसीपब्भाराए सीआए जोअणमि लोग्ण्तो। तस्सुवरिमम्मि भाए सोलसमे सिद्धमोगाढे । / ईषत्प्राग्भारायाः सीतापराभिधानायाः योजने कोलान्तः । तस्योपरितनभागे षोडशे सिद्धा अव्गाद्धाः॥ तत्थेते निच्चयणा भवेयणा निम्मा अस्ण्गाय्। असरीरा जीवघणा पएसनिब्बत स्ण्त्थान्ना। तत्रएते निच्चयना अवेदना निर्ममा अस्ण्गाय्। अशरीरा जीव घना प्रदेश निवृत्त संस्थाना । / कहिं पडिहया सिद्धा?, कहिं सिद्धा पिद्दिया। कहिं बोदि चैत्ताण, कत्थ गंतूर्ण सिज्झी॥ केन सिद्धाः प्रतिहताः क्व सिद्धाः प्रतिष्ठिताः । क्व बोन्दिं त्यक्त्वा क्व गत्वा सिद्धयन्ति । / अलोए पडिहया सिद्धा, लोयग्गे य पिद्दिया। इहं बोदि चैत्ताणं, तत्थ गंतूण सिज्झी। अलोकेन प्रतिहताः सिद्धा लोकाग्रे च प्र्तिस्स्त्थिताः। - इह बोन्दिं त्यक्त्वा तत्र गत्वा sidhyNti॥ .जसंठाणंतु इहं भवं चयंतस्स च्र्म्स्म्य्म्मि। आसी य पएसघणं तं संठाणं तहिं तस्स ॥ मू. (279) छा. मू. (280) छा. मू. (281) मू. (282) छा. मू. (283) Page #41 -------------------------------------------------------------------------- ________________ mU0283 303 छा. छा. यत् संस्थानं तु इह भवं त्यजतश्चरमसमये । आसीच्च प्रदेशघनं तत संस्थानं तत्र त्स्य्। मू. (284) दीहं वा हस्सं वाजं संठाणं हविज्ञ च्र्म्भ्वे। तत्तो तिभागहीणा सिद्धाणोगाहणा भ्न्निया॥ दीर्घ वा ह्रस्वं वा यत्प्रमाणं भवेत् चरमभवे । ततस्त्रिभागहीना सिद्धानामवगाहना भणिता ॥ मू. (285) तिनि सया छासट्टा धनुत्तिभागो अहोइ बोद्ध्व्यो। एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया । / छा. त्रीणि शतानि षट्षष्टिर्धनुषस्तृतीयो भागश्च भवति बोद्धव्यः । एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता । / मू. (286) चत्तारि य रयणीओ रयणी तिभागूणिया य बोद्ध्व्या। एसा खलु सिद्धाणं मन्झिमओगाहणा भणिया । छा. चतम्रो रत्नयो रलिस्त्रिभागोना च बोद्ध्व्या। एषा खलु सिद्धानां मध्यमाऽवगाहना भ्न्निता। मू. (287) इक्का य होइ रयणी अट्ठेव य अंगुलाई साहीया। एसा खलु सिद्धाणं जहन्नओगाहणा भ्न्निया। छा. एका च भवति रनिरष्टावेवांगुलानि साधिकानि । एषा खलु सिद्धानां जघन्यिकाऽवगाहना भणिता । / मू. (288) ओगाहणाइ सिद्धा भवत्तिभागेण हुंति परिहीणा । संठाणमनित्यंत्थं जरामरणविप्पमुक्काणं । / छा. अवगाहनायां सिद्धां भवत्रिभागेन भवन्ति परिहीनाः । संस्थानमनित्थंस्थं जरामरणविप्रमुक्तानाम् ॥ मू. (289) जत्थ य एगो सिद्धो तत्थ अनंता भ्व्क्ख्य्विमुक्का। अनुनसमोगाढा पुट्ठा सव्वे अलोगते । / छा. यत्रैकः सिद्धस्तत्रानन्ता भवक्षयविप्रमुक्ताः । अन्योऽन्यसमवगाढाः स्पृष्टाः स्र्वेऽलोकान्ते॥ मू. (290) असरीरा जीवघना उवउत्ता सणे य नाणे य । सागारमनागारं लक्खणमेयं तु सिद्धान्न्ण्। अशरीरा जीवघना उपयुक्ता दर्शने च ज्ञाने च । साकारत्वमनाकारत्वं च लक्षणमेतत्तु सिद्धानाम् । / मू. (291) फुसइ अनंते सिद्ध सव्वपएसेहिं नियमसो सिद्धो। तेवि असंखिजगुणा देसपएसेहिं जे पुत्त्त्था॥ स्पृशति अनन्तान सिद्धान् सर्वपरदेशैर्नियमतः सिद्धः । ये देशप्रदेशैः स्पृस्स्त्तास्तेऽप्य्स्ण्ख्येय्गुन्नाः॥ मू. (292) केवलनाणुवउत्ता जाणंती सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठीअनंताहिं । / Page #42 -------------------------------------------------------------------------- ________________ 304 81. मू. (293) छा. मू. (294) छा. मू. (295) छा. पू. (296) छा. पू. (297) छा. मू. (298 ) छा. मू. (299) छा. पू. (300) छ. पू. (301) देवेन्द्रस्तव प्रकिर्णकंसूत्रम् 292 केवलज्ञानोपयुक्ता जानन्ति सर्वपदार्थगुणभावान् । पश्यन्ति सर्वतः खलु केवल दृष्टिभिरनन्ताभि । / नाणंमि दंसणम्मि य इत्तो एगयरम्मि उवउत्ता । सव्वरस केवलिस्सा जुगवं दो नत्थि उवओगा ॥ ज्ञाने दर्शने चानयोरेकतरस्मिन् उपयुक्ताः । सर्वस्य केवलिनो युगपद् द्वौ न स्त उपयोगौ ॥ सुरगणसुहं समत्तं सव्वद्धापिंडियं अनंतगुणं । नवि पावै मुत्तिसुहं णंताहिं वग्गवग्गूहिं ॥ सुरगणसुखं समस्तं सर्वाद्धापिंडितं अनन्तगुणं । नैव प्राप्नोति मुक्तिसुखं अनन्तैर्वर्गवर्गे । / नवि अत्थि माणुसाणं तं सुक्खं नवि य सव्वदेवाणं । जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं । / नैवास्ति मनुष्याणां तत् सौख्यं नैव च सर्वदेवानां । यत सिद्धानां सौख्यमव्याबाधत्वमुपगतानाम् सिद्धस्स सुही रासी सव्वद्धापिंडिओ जै हविज्जा । अनंतगुणवग्गुभइओ सव्वागासे न माइज्जा । / सिद्धास्य सुखराशिः सर्वाद्धापिण्डितो यदि भवेत् । अनन्तगुणवर्गभक्तः सर्वाकाशे न मायात् ॥ जह नाम कोई मिच्छो नयरगुणे बहुविहे वियाणंतो । न चएइ परिकहेउं जवमाए तहिं असंतीए । / यथा नाम कश्चिन्प्लेच्छो नगरगुणान् बहुविधान् विजानानः । न शक्नोति परिकथयितुं तत्रासत्यामुपमायाम् ॥ इअ सिद्धाणं सुक्खं अनोवमं नत्थि तस्स ओवम्मं । किंचि विसेसेणित्तो सारिक्खमिणं सुणह वुच्छं । / इति सिद्धानां सौख्यमनुपमं नास्तितस्यइअउपम्यं । किंचिद्विशेषेणातः सादृश्यमिदं श्रृणुत वक्ष्ये ॥ जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोई । तण्हाछुहाविमुको अच्छिन जहा अमियतित्तो ॥ यथा सर्वकामगुणितं भोजनं भुक्त्वा कश्चित् पुरुषः । तृषा क्षुधा विमुक्त आसीत यथाऽमृततृप्तः ॥ इय सव्वकालतित्ता औलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता । / इति ( एवं ) सर्वकालतृप्ताः अतुल्यं निर्वाणमुपगताः सिद्धाः । शाश्वतमव्याबाधं सुखिनः सुखं प्राप्तास्तिष्ठन्ति ॥ सिद्धत्ति य बुद्धत्ति य पारगयत्ति य परंपरगयत्ति. उम्मुक कम्पकवया अजरा अमरा असंगा य ॥ Page #43 -------------------------------------------------------------------------- ________________ mU0 301 छा. मू. (302) छा. पू. (303) छा. मू. (304) छा. सिद्ध इति च बुद्ध इति च पारगत इति च परंपरागत इति । उन्मुक्त कर्मकवचा अजरा अमरा असंगाश्च ॥ निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । सासयमव्वाबाहं अनुवंति सुहं सया कालं ॥ व्युच्छिन्नसर्वदुःखा जातिजरामरणबन्धनविमुक्ताः । शाश्वतमव्याबाधत्वमनुभवन्ति सदाकालम् ॥ सुरगणइड्डिसमग्गा सव्वद्धापिंडियं अनंतगुणा । नवि पावै जिणइड्डि नंतेहिंवि वग्गवग्गूहिं ॥ सुरगणर्द्धि समग्रा सर्वाद्धापिडिता अनन्तगुणा । नैव प्राप्नोति जिनर्द्धि अनन्तैर्वर्गवर्गैरपि ॥ भवणवैवाणमंतरजोइसवासी विमाणवासी य । सव्विड्डीपरियरिया अरहंते वंदया हुति ॥ भवनपतयो व्यन्तरा ज्योतिष्कवासिनो विमानवासिनश्च । सर्वर्द्धिपरिवृता जिनानां वंदका भवन्ति (वन्दनाय यांति) ॥ भवणवैवाणमंतरजोइसवासी विमाणवासी य । इसिवालियमयमहिया करिति महिमं जिनवराणं ॥ भवनपतयो व्यन्तरा ज्योतिष्कवासिनो विमानवासिनश्च । ऋषिपालितमतमहिताः कुर्वन्ति महिमानं जिनेन्द्राणाम् ॥ इसिवालियरस भद्दं सुरवरथयकारयस्स वीरस्स । जेहिं सया धुव्वंता सव्वे इंदा पवरकित्ती ॥ ऋषिपालिताय भद्रं वीरस्य सुरवरस्तवकारकाय । येन सदा स्तुतिकारकाः सर्वे इन्द्राः परिकीर्तिताः (प्रवरकीर्तिताः) 11 इसिवा 0 तेसिं सुरासुरगुरू सिद्धा सिद्धिं उवणमंतु । / ऋषिपालिताय भद्रं वीरस्य सुरवरस्य स्तवकारकाय । तेषां सुरासुराणां गुरवः सिद्धाः सिद्धिमुपनयन्तु । / भोजवणयराणं जोइसियाणं विमाणवासीणं । देवनिकाया णं (नंदौ ) थवो सहस्सं [समत्तो] अपरिसेसो ॥ भौमेयव्यन्तरणां ज्योतिष्काणां विमानवासिनां । देवनिकायानां स्तवः अपरिशेषः समाप्तः । / 32 | नवम प्रकीर्णकं "देवेन्द्रस्तव" समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता देवेन्द्रस्तवप्रकीर्णकस्य पूज्यपाद् आनंदसागरसूरीश्वरेण सम्पादिता संस्कृतछाया परिसमाप्ता । *** मू. (305) छा. मू. (306) छा. पू. (307) छा. पू. (308) छा. 14 20 305 Page #44 -------------------------------------------------------------------------- ________________ [1] भावभरी वंदना जेमना dvA2A सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन ''AgamasAhitya''mAM प्राप्त थयो ए सर्वे सूरिव आदि आर्ष पूज्यश्रीओने पंचम गणधर श्री सुधर्मा स्वामी दश पूर्वधर श्री zaZbhavasUri देववाचक गणि देवर्किंगणि क्षमाश्रमण संघदासणि जिनदास गणि महत्तर शीलोकाचार्य मलयगिरिसूरि हरिभद्रसूरि द्रोणाचार्य वादिवेताल शांतिचंद्र सूरि शांतिचंद्र उपाध्याय गुणरत्नसूरी आनंद सागरसूरिजी जिन विजयजी जंबु विजयजी लाभसागरसुरिजी वीरभद्र ऋषिपाल ब्रह्ममुनि तिलकसूरि - सूत्र-निर्युक्ति - भाष्य - चूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्ता सर्वे श्रुतानुरागी पूज्यपुरुषोने चंद्रसागर सूरिजी बाबु धनपतसिंह 5. भगवानदास चौद पूर्वध2 श्री भद्बाहु स्वामी (अनामी) सर्वे श्रुत स्थवीर महर्षिओ श्री श्यामाचार्य जिनभद्र गणि क्षमाश्रमण सिद्धसेन गणि अगस्त्यसिंह सूरि अभयदेवसूरि क्षेमकीर्तिसूरि आर्यरक्षित सूरि (?) चंद्र सूरि मल्लधारी हेमचंद्रसूरि धर्मसागर उपाध्याय विजय विमलगणि पुन्यविजयजी अमरमुनिजी आचार्य तुलसी स्मरणांजलि पं बेचरदास 50 रूपेन्द्रकुमार श्रुत प्रकाशक सर्वे संस्थाओ मुनि माणेक चतुरविजयजी कनैयालालजी चंपक सागरजी 50 जीवराजभाई 50 हीरालाल Page #45 -------------------------------------------------------------------------- ________________ [21 वृत्ति श्लोकप्रमाण आचार 800 100 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) क्रम आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण 2554 शीलानाचार्य 12000 2. |सूत्रकृत 2100 शीलाझाचार्य 12850 3. स्थान 3700 अभदेवसूरि 14250 4. समवाय 1667 अभयदेवसूरि 3575 भगवती 15751 अभयदेवसूरि 18616 6. ज्ञाताधर्मकथा 5450 अभयदेवसूरि 3800 7. उपासकदशा 812 अभयदेवसूरि 8. अन्तकृद्दशा 900 अभयदेवसूरि 400 9. अनुत्तरोपपातिकदशा 192 अभयदेवसूरि 10. प्रश्नव्याकरण 1300 अभयदेवसूरि 5630 11. विपाकश्रुत । 1250 अभयदेवसूरि 900 12. |औपपातिक 1167 अभयदेवसूरि 3125 13. राजप्रश्निय 2120 मलयगिरिसूरि 3700 14. जीवाजीवाभिगम 4700 | मलयगिरिसरि 15. प्रज्ञापना 7787 मलयगिरिसूरि 16000 16. सर्यप्रज्ञप्ति 2296 / मलयगिरिसूरि 17. चन्द्रप्रज्ञप्ति 2300 ] मलयगिरिसरि 18. जम्बूद्वीपप्रज्ञप्ति 4454 | शान्तिचन्द्रौपाध्याय 18000 19थी निरयावलिका 1100 चन्द्रसूरि 600 23. (पञ्च उपाङ्ग) 24. चतुःशरण 80 विजयविमलयगणि (?) 200 25. आतुर प्रत्याख्यान 100 गुणरत्नसूरि (अवचूरि) (1) 150 26. महाप्रत्याख्यान 176 आनन्दसागरसूरि (संस्कृतछाया) 176 27. भक्तपरिज्ञा 215 आनन्दसागरसूरि (संस्कृतछाया) 215 28. तन्दुल वैचारिक 500 विजयविमलगणि (?) 500 29. संस्तारक 155 गुणरत्न सूरि (अवचूरि) 30. गच्छाचार* 175 विजयविमलगणि 1560 |31. गणिविद्या 105 | आनन्दसागरसूरि (संस्कृतछाया) 105 14000 9000 9100 110 Page #46 -------------------------------------------------------------------------- ________________ [3] * वृत्ति 2225 38.] 39. क्रम आगमसूत्रनाम * मूल । वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण 32. | देवेन्द्रस्तव 375 | आनन्दसागरसूरि (संस्कृत छाया) 375 |33. मरणसमाधि में 837 आनन्दसागरसूरि (संस्कृत छाया) 34. | निशीथ 821 जिनदासगणि (चूणि) 28000 सङ्घदासगणि (भाष्य) 7500 35. वृहत्कल्प 473 | मलयगिरि+क्षेमकीर्ति 42600 सङ्घदासगणि (भाष्य) 7600 136. व्यवहार 373 मलयगिरि 34000 सङ्घदासगणि (भाष्य) 6400 37. | दशाश्रुतस्कन्ध 896 /- ? - (चूर्णि) जीतकल्प * 130 सिद्धसेनगणि (चूर्णि) 1000 महानिशीथ 4548 40. | आवश्यक 130 हरिभद्रसूरि 22000 41. ओघनियुक्ति नि.1355 द्रोणाचार्य (?)7500 -पिण्डनियुक्ति * नि. 835 मलयगिरिसूरि 7000 42. | दशवैकालिक 835 | हरिभद्रसूरि 7000 43. उत्तराध्ययन 2000 शांतिसूरि 16000 44. | नन्दी 700 मलयगिरिसूरि 7732 |45. अनुयोगद्वार । 2000 मलधारीहेमचन्द्रसूरि 5900 नोध :(1) 650 45 माम सूत्रीमा वर्तमान आणे पडेल, 1 थी 11 अंगसूत्रो, 12 थी 27 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो 34थी 36 छेदसूत्रो, 40 थी. 43 मूळसूत्रो, 44-45 चूलिकासूत्रोना नाम प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जे. के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) 6s वृत्ति- नो छे ते जमे 438. संपान भुमनी छे. ते सिवायनी पास वृत्ति-चूर्णि साहित्य मुद्रित अभुद्रित अवस्थामा उपलब्ध che04. (4) गच्छाचार अने मरणसमाधि नविय चंदावेज्झय सने वीरस्तव प्रकीर्णक भावे छ. 4 25 "आगमसुत्ताणि" भां भूप 3थे सने mahApa''bhA अक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज वीतत्त्व जेना विकल्प रूपे che e Page #47 -------------------------------------------------------------------------- ________________ [4]. पंघत्वनुं पग अमे "mAnasud"mAM संपादीत कर्युं छे. (5) शोध अने विष्णु ए बंने निवृत्ति विकल्प छे. जे हाल मैसूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माळनी गाथाओ पण समाविष्ट थई छे. () चार प्रवीवा सूत्रो अने महानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. प्रदीवा नी संत छाया उपलब्ध छे तेथी मूकी छे. निशीथ शा-नितत्त्व ए त्रणेनी पूजी आपी छे. जेमां कशा अने नीता ए बंने उपर इमळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशाळ उपर तो मात्र वीसमा उद्देश नी ज वृत्ति नो उल्लेख मळे छे. ( वर्तमान काळे 45 आगममां उपलब्ध निर्युक्तिः ) 2 दुध 1355 क्रम नियुक्ति श्लोकप्रमाण । क्रम । नियुक्ति श्लोकप्रमाण 9. गवार-निवृत्ति 450 _| . नवर-निति । ___ 2500 2. सूत्रकृत-नियुक्ति 7. ओघनियुक्ति रू. वृदस्व-निर्युक्ति के 8. पिण्डनियुक्ति 835 4. वेद-निवृत्ति * / 9.| दशवैकालिक-नियुक्ति वि. दिशाश्रुत-निवृत्ति । 980 | 20. सत्तध्यान-निधित्त । 700 उओओ. नोंधः(1) अहीं आपेल स्नो प्रमर् ए गाथा संख्या नथी. "3र अक्षरनो एक श्लोक" ए प्रमाणथी नोंधायेल स्त्र प्रमाण छे. (2) वृहत्त्व अने व्यवहार ए बंने सूत्रोनी निवृत्ति हाल बाग मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिवार मर्षि ए भाष्य उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) कोष अने विष्णनिति स्वतंत्र मूनगाम स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन आम-41 रूपे थयेल छे. तेमज आ संपादनमां पण छे.) (4) बाकीनी छ नित्तमांथी दशाश्रुतत्त्व निवृत्ति उपर pUof अने अन्य पांच नित्ति उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ निविन स्पष्ट अलग जोई शकाय छे. (5) नितिकर्ता तरीके पद्रवादुवामी नो उल्लेख जोवा maLe che. Page #48 -------------------------------------------------------------------------- ________________ 151 ( वर्तमान आणे 45 भागमभा 56 भाष्यं क्रम भाष्यश्लोकप्रमाण । क्रम । भाष्य गाथाप्रमाण 1. | निशीषभाष्य । 7500 / 6. आवश्यकभाष्य 483 बृहत्कल्पभाष्य ओघनियुक्तिभाष्य * व्यवहारभाष्य 6400 8. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । 3185 दशवकालिकभाष्य है जीतकल्पभाष्य । 3125 10. उत्तराध्ययनभाष्य (?) sh 46 >> नोंध:(1) निशीष , बृहत्कल्प भने व्यवहारभाष्य न सल् सङ्घदासगणि सोपान 4आय छे. अमाप संपानमा निशीष भाष्य तेनी चूर्णि साये सने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थथु छ. (2) पञ्चकल्पभाष्य अम्॥2॥ आगमसुत्ताणि भाग-38 मां शीत युं. (3) आवश्यकभाष्य भै उम्ल् प्र्भा॥ 483 सयुमा 183 ॥ 58 मूळभाष्य 35 छ भने 300 या अन्य भाष्यनी छे.नो समावेश आवश्यक सूत्रं-सटीकं भा. यो छे. [ विशेषावश्यक भाष्य पूज4 प्रसिध्ध थयुं छे 59ते. समा आवश्यकसूत्र- (652नु भाष्य नथी भने अध्ययनो अनुसार नी. अ ब वृत्ति आदि पेटा विवरणो तो पावर अने तप ए बंने उपर मळे छे. जेनो अत्रे उल्लेख अमे करेल नथी.] (4) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तनी तेनी वृत्ति भां थयो.4 छ. 5 ॥ तेनो पता विशेनो लेप अमोने भणेल नथी. [ओघनियुक्ति उपर 3000 श्लोक प्रमाण माध्यनो उल्लेख पण जोवा मळेल छे.] (5) उत्तराध्ययनभाष्यनी ॥था नियुक्तिमा मणी यार्नु संमायछे (?) (5) मारीते अंग - उपांग - प्रकीर्णक - चूलिका मे 35 आगम सूत्रो 652नो o6 माणनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि s135 भाष्यगाथा सेवामणे छ. (7) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा भणेल छे. तेम4 जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो 55 85 भणे छ. 32&इश् भाष्यन l अज्ञात ja che. Page #49 -------------------------------------------------------------------------- ________________ [6] वर्तमान डाणे 45 खागभभां उपलब्ध चूर्णिः श्लोकप्रमाण क्रम चूर्णि दशाश्रुतस्कन्धचूर्णि 8300 9900 3114 1500 1879 28000 16000 क्रम चूर्णि 1. आचार- चूर्णि 2. सूत्रकृत - चूर्णि 3. भगवती चूर्णि 4. जीवाभिगम-चूर्णि 5. जंबूद्वीपप्रज्ञप्ति - चूर्णि 6. निशीथचूर्णि 7. वृहत्कल्पचूर्णि 8. व्यवहारचूर्णि 9. 10. पञ्चकल्पचूर्णि 11. जीतकल्पचूर्णि 12. आवश्यकचूर्णि 13. दशवैकालिकचूर्णि 14. उत्तराध्ययनचूर्णि 15. नन्दी चूर्णि 1200 16. अनुयोगदारचूर्णि नोंध : (1) ( 15 चूर्णिमांधी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प से त्राश चूर्णि अभारा आ संपादनमां समावाई गयेल छे. श्लोकप्रमाण 2225 3275 1000 18500 7000 5850 1500 2265 ( 2 ) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात र्छाइ पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. ( 3 ) दशवैकालिकनी जी से चूर्णि थे अगत्स्यसिंहसूरिकृत छे तेनुं प्रकाशन पूभ्य श्री पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरासास अपडीया प्रश्रार्थचिह्न उभुं छे. भगवती चूर्णितो. भजेश छे, पास एक प्राशीत धर्ध नथी. तेभ4 वृहत्कल्प, व्यवहार, पद्मवत्त्व ए त्रण हस्तप्रतो अमे जोई छे पण प्रकाशीत थयानुं जाणमां नथी. ( 4 ) चूर्णिकार तरी 3 जिनदासगणिमहत्तर नाम मुख्यत्वे संभणाय छे. डेटलाना मते अमुक धूळना कर्तानो स्पष्टोल्लेख मळतो नथी. "आगम-पंचांगी" खेड चिन्त्य जाणत" 1 वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी वातो डेटसी थिन्त्य छे. अंग- उपांग-प्रकीर्णक-चूलिका से उप आआगभो (पर माप्य नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे उपलब्ध निर्युक्ति फक्त छ छे. एटले 39 आगमोनुं एक अंग अप्राप्य ज बन्युं. खारीते ज्यांड भाष्य, ज्यांड नियुक्ति रखने ड्यांङ चूर्णिना खभावे वर्तमान अणे सुव्यवस्थित पंचांगी खेड मात्र आवश्यक सूत्रनी गाशाय . 2 नंदीसूत्र भां पंचांगीने पहले संग्रहणी, pratipatti bho vagerenA pe| use che. Page #50 -------------------------------------------------------------------------- ________________ [7] ( 45 Agama अंतर्गत वर्तमान काळे उपलब्ध विभागो ) सूचना - अमे संपादित करेल कामसुत्तज- मां बेकी नंबरना पृष्ठो उपर जमणी बाजु गामसूत्र ना नाम पछी अंको Apela che. jemake 136/2/pa4 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके वावामां प्रथम अंक कृतज्यनो छे तेना विभाग रूपे बीजो अंक चूळ छे तेना पेटा विभाग रूपे त्रीजो अंक अध्ययननो छे. तेना पेटा विभाग रूपे चोथो अंक देशवा नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूननो छे. आ मूळ गघ के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छूटुं लखाण छे अने माथा/पद्य ने पद्यनी sTAIlathI I - ॥ goThavela che. pratyeka Agama माटे आ रीते ज ओब्लिकमां (1) पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (1) आचार - श्रुतस्कन्धः/चूला/अध्ययन/उद्देशकः/मूलं पूना नामक पेटा विभाग बीजा श्रुतस्कंधमां ज छे. (2) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (3) थान - थान/अध्ययनमूने (4) समवाय - समवायः/मूलं (%) जाती - शतवः -मंतरशत/उद्देशक:/मूइ अहीं शतक्रना पेटा विभागमां बे नामो छे. 1) : (2) अंतरद्द केमके शा 21, 22, 23 मां शत ना पेटा विभागनुं नाम वर्ष जणावेल छे. शतः - ,34,रूक 36,40 ना पेटा विभागने अंतःशत% अथवा शता नामथी ओळखावाय छे. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्ग:/अध्ययन/भलं पहेला बुतप मां ध्यान ज छे. बीजा युतन्य नो पेटाविभाग 4 नामे छे अने ते ज ना पेटा विभागमां ध्यान छे. (7) उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययनं/मूलं (10) प्रफळा- तार/मध्यय/मूइ मात्र अने संवर एवा स्पष्ट बे भेद छे जेने AzravaER अने संवरकर कह्या छे. कोईक द्वार ने बदले थतान्य शब्द प्रयोग पण करे छे). (11) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं औपपातिक- मूलं (13) प्री- मूइ (12) औपपातिक Page #51 -------------------------------------------------------------------------- ________________ [8] (14) जीवाजीवाभिगम * प्रतिपत्तिः /* उद्देशकः /मूलं भाभांश विभागो यछे तो पत्र सम भाटे प्रतिपत्तिः पछी को पैटाविलाज नोंधनीय छे. भू प्रतिपत्ति -3 - भां नेरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा भार पेटाविभागो पडे छे. तेथी तिपत्ति/ (नेरइय आदि) / उद्देशकः /मूलं मे रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते शभी प्रतिपत्ति न उद्देशकः नव नवी पत्र ते पेटाविभाग प्रतिपत्तिः नामे 4 छे. (15) प्रज्ञापना- पदं । उद्देशकः /द्वारं/मूलं पदना पेटा विभागभांड्यां उद्देशकः छे, ज्यां द्वारं छे पद-28ना पेटा विभागमा उद्देशकः अने तेना पेटा विभागमां कार पण छे. (16) सूर्यप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं (17) चन्द्रप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं आजम 18-17भां प्राभृतप्रामृत नाय प्रतिपत्तिः नाम पेटा विलाज छे. यश उद्देशकः यहि मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्रज्ञप्ति(19) निरयावलिका (20) कल्पवतंसिका (21) पुष्पितां अध्ययनं/मूलं (22) पुष्पचूलिका अध्ययनं । मूलं (23) वहिदशा - अध्ययनं/मूलं साम 18 थी 23 निरयायलिकादि नामधी साथै भेवा भणे छेतेने यांगना पांच वर्ग तरी सूत्रद्वारे भोजपावेला छे. मां वर्ग-1, निरयावलिका, वर्ग-2 कल्पयतंसिका... वगेरे भलवा ( 24 थी 33) चतुः शरण (आदि दशेपयन्त्रा) मूलं (34) निशीय - - - उद्देशकः । मूलं (35) बृहत्कल्प - उद्देशकः । मूलं (36) व्यवहार (37) दशा श्रुतस्कन्ध (38) जीतकल्प - मूलं ( 39 ) महानिशीथ उद्देशकः /मूलं दशा । मूलं - वक्षस्कारः /मूलं अध्ययनं । मूलं अध्ययनं । मूलं - अध्ययनं । उद्देशकः/मूलं अध्ययनं । मूलं मूलं अध्ययनं/उद्देशकः/मूलं (40) आवश्यक (41) ओघ । पिण्डनियुक्ति (42) दशवैकालिक (43) उत्तराध्ययन अध्ययनं //मूलं (44-45 ) नन्दी - अनुयोगद्वार - मूलं - * Page #52 -------------------------------------------------------------------------- ________________ [9] - - 1 70 73 110.1 अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा क्रम आगमसूत्र । मूलं गाथा । क्रम । आगमसूत्र मूलं । गाथा आचार । 552 147 24. ] चतुःशरण सूत्रकृत 806 । 723 | 25. आतुरप्रत्याख्यान 71 स्थान 1010 | 169 26. / महाप्रत्याख्यानं 142 / 142 समवाय 383 93 27. / भक्तपरिज्ञा 172 172 भगवती 1087 114 / 28. तंदुलवैचारिक 161 139 ज्ञाताधर्मकथा 241 57 29. संस्तारक 133 / 133 उपासक दशा गच्छाचार 137 / 137 अन्तकृद्दशा 12 / 31. | गणिविद्या 82 अनुत्तरोपपातिक 13 4 | 32. | देवेन्द्रस्तव 307 | 307 प्रश्नव्याकरण 47 14 | 33. | मरणसमाधि 664 664 विपाकश्रुत निशीष 12. औपपातिक बृहत्कल्प 215 13.| राजप्रश्निय व्यवहार 285 14. जीवाभिगम 398 93 / 37. | दशाश्रुतस्कन्ध 114 15. प्रज्ञापना 622 231 | 38. जीतकल्प 103 | 103 16. सूर्यप्रज्ञप्ति 214 103 / 39. महानिशीथ 11528 17. | चन्द्रप्रज्ञप्ति 218 107 / 40. आवश्यक 18.| जम्बूदीपप्रज्ञप्ति 131 ओघनियुक्ति 1165 ।1165 |19. | निरयावलिका ___ - | 41. | पिण्डनियुक्ति 712 / 712 20.| कल्पवतंसिका 1 | 42. | दशवैकालिक 540 | 515 21. पुष्पिता उत्तराध्ययन 1731 1640 22. | पुष्पचूलिका 1 | 44. | नन्दी 168 / 93 23. वहिदशा । 1 45. | अनुयोगद्वार 350 | 141 11. 85 no5 :- 651. गाथा संध्यानो समावेश मूलं भां 45 4 015 . ते मूल सिपायनी अलग गाथा सम4वी ना. मूल za6 मे समो. सूत्र भने गाथा बने माटे नो मापेको संयुक्त अनुभछ. गाथा बधा4 संपाइनोमा सामान्य घरावती होवाथी तेनो सस आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #53 -------------------------------------------------------------------------- ________________ [10] [11] [12] [1] [14] [15] [1] [7] - अमारा प्रकाशनो:अभिन्व् हेम लघुप्रक्रिया - 1 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 2 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 4 - साप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुक्षय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - 2046 अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 1 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे). समाधि मरण [विधि - सूत्र - पद्य - आराधना-मरणभेद-संग्रह] चैइत्यवंदन माळा [77 चैत्यवनंदनोनो संग्रह तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथ आवृत्ति - बे चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति - बे श्री नवकारमंत्र नवलाख जाप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बाव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार अभिनव जैन पंचांग - 2042 [सर्वप्रथम 13 विभागोमां श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना [आवृत्ति त्रण. वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका - अध्यायतत्वार्थाधिगम सूत्र अभिनव टीका - अध्यायतत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-4 [18] [19] [] ri1] [2] ri3] [24] रिप [27] [28] [29] [30] [31] [32] [33] [35] Page #54 -------------------------------------------------------------------------- ________________ [27] [38 [11] [35] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-5 तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय तत्वाधिगम सूत्र अभिनव टीका - अध्याय-7 [3] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-8 [40] तत्वार्थाधिगम सूत्र अभिनव टीका-अध्याय-9 41] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-10 प्रकाशन 1 थी 41 अभिनवश्रुत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढमं अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] वीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ [आगमसुत्ताणि-4] चउत्थं अंगसुत्तं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुतं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छई अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुतं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अट्ठमं अंगसुतं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पाहावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूयं [आगमसुत्ताणि-11] एयरसमं अंगसुत्तं [53] उववाइयं [आगमसुत्ताणि-12 ] पढम उवंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13 ] वीअं उवंगसुत्तं [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14] तैयं उवंगसुतं [56] पन्नवणासुत्तं [आगमसुत्ताणि-15] चउत्वं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16 ] पंचमं उवंगसुत्तं [58] चंदपत्रत्तिः [आगमसुत्ताणि-17] छठं उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तमं उवंगसुत्तं [60] निरयायलियाणं [आगमसुत्ताणि-19] अनुमं उवंगसुत्तं [61] कप्पवडिंसियाणं [आगमसुताणि-20] नवमं उवंगसुत्तं [62] पुफियाणं [आगमसुत्ताणि-21] दसमं उवंगसुत्तं [63] पुष्फचूलियाणं [आगमसुत्ताणि-22] एक्करसमं उवंगसुतं [64] वहिदसाणं [आगमसुताणि-23 ] बारसम उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24 ] पढमं पईण्णगं [66] आउरपच्चक्खाणं [आगमसुत्ताणि-25 ] बीअं पईण्यगं [67] महापच्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27] चउत्यं पईण्णमं Page #55 -------------------------------------------------------------------------- ________________ [12] [69] तंदुलयेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छठं पईण्णगं [71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईग्णाग-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईण्णग-2 [73] गणिविज्जा [आगमसुत्ताणि-31] अट्ठमं पईण्णगं [74] देविदत्थओ [आगमसुत्ताणि-32] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1 ] दसमं पईण्णगं-1 [76] वीरत्थव [आगमसुत्ताणि-33/2 ] दसमं पईण्णग-2 [77] निसीह [आगमसुत्ताणि-34] पढम छेयसुत्तं [78] बुहकप्पो [आगमसुत्ताणि-35] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36] तैयं छेयसुत्तं [80] दसासुयक्खंधं [आगमसुत्ताणि-37] चउत्थं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्तं-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुत्तं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छठं छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढमं मूलसुत्तं [85] ओहनित्ति [आगमसुत्ताणि-41/1] बीअं मूलसुत्तं-1 [86] पिंडनिश्रुत्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरज्झयणं [आगमसुत्ताणि-43] चउत्थं मूलसुत्तं [89] नंदीसूर्य [आगमसुत्ताणि-44 ] पढमा चूलिया [90] अनुओगदारं __ [आगमसुत्ताणि-45] बितिया चूलिया प्रकाशन 42 थी 90 आगमकृत प्रकाशने प्रगट करेल छे. [1] मायार गुजराती अनुवाद [आगमदीप-1] पहेलुं अंगसूत्र [2] sU413 - गुजराती अनुवाद आगमदी-1] बीजुं अंगसूत्र fe3] - गुजराती अनुवाद [आगमदीप-1 त्रीजुं अंगसूत्र [4] समाय गुजराती अनुवाद [आगमदीप-1] चोथुं अंगसुत्र [5] विवाहपत्ति - गुजराती अनुवाद [आगमर्दीप-2) पांचमुं अंगसूत्र [एस्] नायाधम्म- गुजराती अनुवाद [आगमदीप-3]. छठ्ठ अंगसूत्र [87] वासनहसा - गुजराती अनुवाद आगमदीप-3] सातमुं अंगसूत्र [च्ल्] मंत6i - गुजराती अनुवाद आगमदीप-3] आठमुं अंगसूत्र [9] अनुत्तरोपपातिकदसा- गुजराती अनुवाद आगमदीप-3] नवमुं अंगसूत्र [100] पहावा- गुजराती अनुवाद आगमदीप-3] दशमुं अंगसूत्र Page #56 -------------------------------------------------------------------------- ________________ [101] विवागसूय - [102] उववाइय [103] रायप्पसेणिय - [104] जीवाजीवाभिगम - 105] पक्षवणासुत्त [10] सूरपन्नत्ति - [107] चंदपन्नति - [108] जंबुदीवपति - [19] निरयावलिया - [110] कप्पवडिसिया - [111] पुल्फिया - [112] पुचूलिया - [113] वर्णाइदसा - [114] उसरण - [115] आउरप्पच्चक्खाण - [11] महापच्चक्खाण - [117] भत्तपरिणा - [118] तंदुलवेयालिय - [119] संथारग - - [120] गच्छायार * [121] चंदावेज्डय - [122] गणिविज्जा - [123] देविदत्यओ - [124] वीरत्थव - [125] निसीह [12] बुहतकप्प - [127] ववहार - [128] dasAsuOdha - [129] जीयकप्पो - [130] महानिसीह - 131] आवसय - [132] ओनिज्जुत्ति - [133] piMDani''tti - [134] दसवेयालिय - [13] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद आगमदीप-प] आगमदीप-6] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-6] [आगमदीप-6] आगमदीप-6] [आगमदीप-6] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-6] गुजराती अनुवाद [आगमदीप-5 गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-3] आगमदीप-4] आगमदीप-4] [आगमदीप-4] [आगमर्दीप-4] [आगमदीप-5] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद आगमदीप-5] आगमदीप-5] आगमदीप-5] [आगमदीप-5] [आगमदीप--5] आगमदीप-5] [आगमदीप-6] [आगमदीप-6] आगमदीप-6] आगमदीप-6] आगमदीप-6] आगमदीप-6] आगमदीप-6] आगमदीप-6] आगमदीप-6] [आगमदीप-6] आगमदीप-7] आगमदीप-7] आगमदीप-7] आगमदीप-7 अगियारमुं अंगसूत्र पहेलुं उपांगसूत्र बीजुं उपांगसूत्र त्रीजुं उपांगसूत्र चोथुं उपांगसूत्र पाचमुं उपांगसूत्र छठ्ठुं उपांगसूत्र सातमुं उपांगसूत्र आठमुं उपांगसूत्र नवमुं उपांगसूत्र दशमुं उपांगसूत्र अगियारमुं उपांगसूत्र बारमुं उपांगसूत्र पहेलो पयत्रो बीजो पयज्ञो त्रीजो पयो चोथो पयज्ञो पांचमो पयज्ञो छठ्ठो यज्ञो सातमो पयज्ञो-1 सातमो पयज्ञो-2 आठमो पयज्ञो नवमो पयज्ञो दशमो पयज्ञो पहेलुं छेदसूत्र बीजुं छेदसूत्र त्रीजुं छेदसूत्र चोथुं छेदसूत्र पांचमुं छेदसूत्र छठ्ठुं छेदसूत्र पहेलुं मूलसुत्र बीजुं मूलसुत्र-1 बीजुं मूलसुत्र-2 त्रीजुं मुलसूत्र Page #57 -------------------------------------------------------------------------- ________________ [14] - [15] 6ta247AR- gujarAtI अनुवाद [आगमदीप-7] चोथुं मूलसुत्र [135] महीसुतं - गुजराती अनुवाद आगमदीप-7] पहेली चूलिका [13] अनुयोगद्वार - गुजराती अनुवाद [आगामदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [13] 45 आगम महापूजन विधि [140] आचारागसूत्रं सटीक आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-2 [142] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-4 [144] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [146] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटी-7 [149] प्रश्नव्याकरणागसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [151] औपपातिकौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं 12 [157] जम्बूद्वीवप्रज्ञप्तिउपागसूत्रं सटीक आगमसुत्ताणि सटीक-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [160 पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-14 [162] चण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं.-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीक-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [150] Page #58 -------------------------------------------------------------------------- ________________ [15] [167] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-14 {168] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [169] गच्छाचारप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-14 [170] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [173] निशीथछेदसूत्रं सटीक आगमसुत्ताणि सटीक-15-16-17 [174] वृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीक-18-19-20 [175] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीक-21-22 [176] दशाश्रुतस्कन्धछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-23 [177] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीक-23 [178] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-23 [179] आवश्यकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-24-25 [180] ओघनियुक्तिमूलसूत्रं सटीक आगम सुत्तामि सटीक-26 [181] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-26 [182] दशवैकालिकमूलसूत्र सटीक आगमसुत्ताणि सटीकं-27 [183] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-28-29 [184] नन्दी-चूलिकासूत्रं सटीक आगमसुत्ताणि सटीक-30 [185] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं-30 प्रकाशन 139 थी 185 आगमश्रत प्रकाशने प्रगट करेल छे. -संप स्थ: "आगम आराधना केन्द्र, शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नेमिनाथ जैन देरासरजी पाछळ, हाई सेन्टर, खानपुर अमदावाद-1 Page #59 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" (m॥1 थी 30 नुविवरण आगमसुत्ताणि समाविष्टाआगमाः भाग-1 आयार भाग-2 सूत्रकृत भाग-3 स्थान भाग-4 समवाय भाग-5-6 भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-8 विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-9 जीवाजीवाभिगम भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13 जम्बूद्वीपप्रज्ञप्ति भाग-14 निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलकैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-15-16-17]नीशीध भाग-18-19-20 बृहत्कल्प भाग-21-22 व्यवहार भाग-23 दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-24-25 आवश्यक भाग-26 ओघनियुक्ति, पिण्डनियुक्ति । भाग-27 दशवैकालिक । भाग-28-29 उत्तराध्ययन भाग-30 नन्दी, अनुयोगद्वार Page #60 -------------------------------------------------------------------------- ________________ भाष्य 21 Private & Personal Use Only