________________
मू० ७५
मू. (७५)
छা.
यू. (७६)
छा.
मू. (७७)
छा.
पू. (७८)
छा.
मू. (७९)
BT.
भू. (८०)
छा.
मू. (८१)
छा.
मू. (८२)
छा.
मू. (८३)
जंबुद्दीवसमा खलु उक्कोसेणं भवंति भवणवरा । खुद्दा खित्तसमाविअ विदेहसमया य मज्झिमया ।। जम्बूद्वीपसमानि खलु उत्कृष्टेन भवन्ति भवनवराणि । क्षुल्लानि भरतक्षेत्रसमान्यपि च विदेहसमानि च मध्यमानि ॥ जहिं देवा वंतरिया वरतरुणीगीयवाइयरवेणं । निचसुहिया पमुइया गयंपि कालं न याणंति ॥ यत्र देवा व्यन्तरा वरतरुणीगीतवादित्ररवेण ! नित्यसुखिताः प्रमुदिता गतमपि कालं न जानन्ति ॥ काले सुरूव पुण्णे भीमे तह किन्नरे य सम्प्पुरिसे। अइकाए गीयरई अड्डेव य हुंति दाहिणओ ॥ कालः सुरूपः पूर्णो भीमस्तथा किन्नरश्च सत्पुरुषः । अतिकाय गीतरति अष्टैव च भवन्ति दक्षिणस्याम् ।। मणिकणगरयणधूभि अजंबूणयवेइयाइं भवणाई । एएसिं दाहिणओ सेसाणं उत्तरे पासे ॥ मणिकनकरत्नस्तूपिकानि जाम्बूनदवेदिकानि भवनानि । एतेषां दक्षिणतः शेषाणामुत्तरे पार्श्वे ॥ दस वाससहस्साइं ठिई जहन्ना उ वंतरसुराणं । पलिओवमं तु इक्कं ठिई उ उक्कोसिया तेसिं ॥। दश वर्षसहस्राणि जघन्या स्थितिस्तु व्यन्तरसुराणाम् । पल्योपमं त्वेकं स्थितिस्तूत्कृ टैषाम् ॥
एसा वंतरियाणं भवणठिई वन्निया समासेणं । सुण जोइसालयाणं आवासविहिं सुरवराणं ।। एषा व्यन्तराणां भवनस्थितिर्वर्णिता समासेन । श्रृणु ज्योतिष्काणामावासविधिं सुरवराणाम् ॥ चंदा सूरा तारागणा य नक्खत्त गहगण समत्ता । पंचविहा जोइसिया ठिई वियारी य ते गणिया || चन्द्राः सूर्यास्तारकागणश्च नक्षत्राणि ग्रहगणः समस्ताः । पञ्चविधा ज्योतिष्काः स्थितिमन्तो विचारिणश्च ते गणिताः ।। अद्धकविट्ठगसंठाणसंठिया फालियामया रम्मा । जोइसियाण विमाणा तिरियंलोए असंखिज्जा ।। अर्द्धकपित्थसंस्थानसंस्थितानि स्फटिकमयानि रम्याणि । ज्योतिष्काणां विमानानि तिर्यगलोकेऽसङ्ख्यातानि ।। धरणियलाउ समाओ सत्तहिं नउएहिं जोयणसएहिं । हिट्ठिल्लो होइ तलो सूरो पुण अट्टहिं सएहिं ॥
For Private & Personal Use Only
Jain Education International
२७९
www.jainelibrary.org