________________
२७८
छा.
मू. (६८)
छा.
मू. (६९)
छा.
मू. (७०)
देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् ६६ एषा भवनपतीनां भवनस्थितिवर्णिता समासेन ।
श्रृणु व्यन्तराणां भवनपत्यानुपूर्व्या ॥ पिसाय भूआ जक्खा य रक्खसा किन्नरा य किंपुरिसा।
महोरगा य गंधव्वा अट्टविहा वाणमंतरिया। पिशाचा भूता यक्षाश्च राक्षसाः किन्नराश्च किंपुरुषाः ।
महोरगाश्च गान्धर्वा अष्टविधा व्यन्तराः॥ एए उ समासेणं कहिया भे वाणमंतरा देवा ।
पत्तेयंपि य वुच्छं सोलस इंदे महिड्डीए॥ एते तु समासेन कथिता भवत्या व्यन्तरा देवाः । प्रत्येकमपि च वक्ष्ये षोडशेन्द्रान् महर्धिकान् ।। काले य महाकाले सुरूव पडित्व पुनभद्दे य।
अमरवइ माणभद्दे भीमे य तहा महाभीमे ।। कालश्च महाकालः सुरूपः प्रतिरूपः पूर्णभद्रश्च ।
अमरतिर्माणिभद्रो भीमश्च तथा महाभीमः ॥ किन्नरकिंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे। ___ अइकायमहाकाए गीयरई चेव गीयजसे॥ किन्नरः किंपुरुषः खलु सत्पुरुषः खलु तथा महापुरुषः ।
अतिकायो महाकायो गीतरतिश्चैव गीतयशाः।। सन्निहिए सामाणे धाइ विधाए विसी य इसिपाले।
इस्सर महिस्सरे या हवइ सुवच्छे विसाले य॥ सन्निहितः सामानो धाता विधाता ऋषि ऋषिपालः। ईश्वरो महेश्वरश्च भवति सुवत्सो विशालश्च ।। हासे हासरईविअ सेए अतहा भवे महासेए।
पयए पययावईविय नेयव्वा आनुपुचीइ ।। हासो हासरतिरपिच श्वेतश्च तथा भवति महाश्वेतः।
पतङ्गश्च पतङ्गपतिरपि च ज्ञातव्या आनुपूर्व्या ।। उड्डमहे तिरियमि य वसहि ओविंति वंतरा देवा ।
भवणा पुणण्ह रयणप्पभाइ उवरिल्लए कंडे । ऊर्ध्वमस्तिरश्चिच वसतिमुपयन्ति व्यन्तरा देवाः ।
भवनानि पुनरेषां रलप्रभाया उपरितने काण्डे ।। इविक्कम्मि य जुयले नियमाभवणा वरा असंखिजा।
संखिजवित्थडा पुण नवरं एतत्थ नाणतं ।। एकैकस्मिंश्च युगले नियमाद्भवनानि वराण्यसङ्खयेयानि ।
सङ्ख्यातविस्तृतानि पुनः परमत्र नानात्वम् ।।
मू. (७१)
छा.
भू. (७२)
छा.
मू. (७३)
छा.
मू. (७४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org