________________
२८२
छा.
देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् १०० द्वे शते षट्षष्ट्यधिके जघन्यमन्तरं तु तारकयोः ।
द्वादश चैव सहस्राणि द्वे शते द्विचत्वारिंशच्चोत्कृष्टतः ।। मू. (१०१) एयस्स चंदजोगो सत्तहि खंडिओ अहोरत्तो।
ते हुति नव मुहुता सत्तावीसं कलाओ अ॥
एतैश्चन्द्रयोगः सप्तषष्टिखण्डितोऽहोरात्रः ।
ते भवन्ति नव मुहूर्ताः सप्तविंशतिश्च भागाः (अभिजिति)। मू. (१०२) सयभिसया भरणीओ अद्दा अस्सेस साइ जिहा य ।
एए छन्नक्खत्ता पन्नरसमुहत्तसंजोगा। छा. शतभिषग् भरणी आर्द्राऽश्लेषा स्वातिर्येष्ठा च।
एतानि षण्नक्षत्राणि पञ्चदशमुहूर्तसंयोगानि॥ मू. (१०३) तिन्नेव उत्तराई पुनब्बसू रोहिणी विसाहाय।
एए छनक्खत्ता पणयालमुहत्तसंजोगा। त्रीण्येवोत्तराणि पुनर्वसू रोहिणी विशाखा च ।
एतानि षण्नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्तसंयोगानि ॥ मू. (१०४) अवसेसा नक्खत्ता पनरसया हुँति तीसइमुहुत्ता।
__चंदंमि एस जोगो नक्खत्ताणं मुणेयव्वो॥ छा. अवशेषाणि नक्षत्राणि पञ्चदश त्रिंशन्मुहूर्तसंयोगानि ।
चन्द्रे एष योगो नक्षत्राणां ज्ञातव्यः॥ मू. (१०५) अभिई छच्च मुहुत्ते चत्तारिअ केवले अहोरत्ते।
सूरेण समं वच्चइ इत्तो सेसाण वुच्छामि ।। छा. अभिजित् षट्च मुहूर्तान् चतुरश्च केवलानहोरात्रान् ।
सूर्येण समं व्रजति अतः शेषाणां वक्ष्ये ॥ मू. (१०६) सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्ठा य।
वचंति छऽहोरत्ते इक्कवीसं मुहुत्ते य ।। छा.
शतभिषग् भरणी आर्द्राऽश्लेषा स्वातिर्येष्ठा ।
व्रजन्ति षडहोरात्रान् एकविंशतिं मुहूर्तान् ।। मू. (१०७)
तिन्नेव उत्तराई पुनब्बसू रोहिणी विसाहा य।
वचंति मुहुत्ते तिनि चेव वीसबऽहोरते ॥ त्रीण्येवोत्तराणि पुनर्वसू रोहिणी विशाखा च ।
ब्रजन्ति त्रीनेव मुहूर्तान् विंशतिं चाहोरात्रान् ।। मू. (१०८) अवसेसा नक्खत्ता पन्नरसवि सूरसहगया जंति।
बारस चेव मुहुत्ते तेरस य समे अहोरत्ते॥ छा. अवशेषाणि नक्षत्राणि पञ्चदशाऽपि सूर्यसहगतानि यान्ति।
द्वादशैव मुहूर्तान् त्रयोदश च समानहोरात्रान् ॥
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org