________________
मू०२८३
३०3
छा.
छा.
यत् संस्थानं तु इह भवं त्यजतश्चरमसमये ।
आसीच्च प्रदेशघनं तत संस्थानं तत्र तस्य। मू. (२८४)
दीहं वा हस्सं वाजं संठाणं हविज्ञ चरमभवे। तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया।। दीर्घ वा ह्रस्वं वा यत्प्रमाणं भवेत् चरमभवे ।
ततस्त्रिभागहीना सिद्धानामवगाहना भणिता ॥ मू. (२८५) तिनि सया छासट्टा धनुत्तिभागो अहोइ बोद्धव्यो।
एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया ।। छा. त्रीणि शतानि षट्षष्टिर्धनुषस्तृतीयो भागश्च भवति बोद्धव्यः ।
एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता ।। मू. (२८६) चत्तारि य रयणीओ रयणी तिभागूणिया य बोद्धव्या।
एसा खलु सिद्धाणं मन्झिमओगाहणा भणिया । छा.
चतम्रो रत्नयो रलिस्त्रिभागोना च बोद्धव्या।
एषा खलु सिद्धानां मध्यमाऽवगाहना भणिता। मू. (२८७) इक्का य होइ रयणी अट्ठेव य अंगुलाई साहीया।
एसा खलु सिद्धाणं जहन्नओगाहणा भणिया। छा. एका च भवति रनिरष्टावेवांगुलानि साधिकानि ।
एषा खलु सिद्धानां जघन्यिकाऽवगाहना भणिता ।। मू. (२८८) ओगाहणाइ सिद्धा भवत्तिभागेण हुंति परिहीणा ।
संठाणमनित्यंत्थं जरामरणविप्पमुक्काणं ।। छा. अवगाहनायां सिद्धां भवत्रिभागेन भवन्ति परिहीनाः ।
संस्थानमनित्थंस्थं जरामरणविप्रमुक्तानाम् ॥ मू. (२८९) जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का।
अनुनसमोगाढा पुट्ठा सव्वे अलोगते ।। छा.
यत्रैकः सिद्धस्तत्रानन्ता भवक्षयविप्रमुक्ताः ।
अन्योऽन्यसमवगाढाः स्पृष्टाः सर्वेऽलोकान्ते।। मू. (२९०) असरीरा जीवघना उवउत्ता सणे य नाणे य ।
सागारमनागारं लक्खणमेयं तु सिद्धाणं। अशरीरा जीवघना उपयुक्ता दर्शने च ज्ञाने च ।
साकारत्वमनाकारत्वं च लक्षणमेतत्तु सिद्धानाम् ।। मू. (२९१) फुसइ अनंते सिद्ध सव्वपएसेहिं नियमसो सिद्धो।
तेवि असंखिजगुणा देसपएसेहिं जे पुट्ठा।। स्पृशति अनन्तान सिद्धान् सर्वपरदेशैर्नियमतः सिद्धः ।
ये देशप्रदेशैः स्पृष्टास्तेऽप्यसंख्येयगुणाः॥ मू. (२९२) केवलनाणुवउत्ता जाणंती सव्वभावगुणभावे ।
पासंति सव्वओ खलु केवलदिट्ठीअनंताहिं ।। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org