________________
देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् १६८
छा.
छा.
मू. (१६८) जे दंसणवावना लिंगग्गहणं करंति सामण्णे।
तेसिंपिय उववाओ उक्कोसो जाव गेविज्ञा॥ छा.
ये व्यापन्नदर्शना लिंगग्रहणं कुर्वन्ति श्रामण्ये।
तेषामपि चोपपात उत्कृष्टो यावद् ग्रैवेयके ॥ मू. (१६९) इत्थ किर विमाणाणं बत्तीसं वणिया सयसहस्सा।
सोहम्मकप्पवइणो सक्कस्स महानुभागस्स। अत्र किल विमानानां द्वात्रिंशद्वर्णितानि शतसहस्राणि ।
सौधर्मकल्पपतेः शक्रस्य महानुभागस्य ।। मू. (१७०) ईसाणकप्पवइणो अट्ठावीसंभवे सयसहस्सा।
बारस्स सयसहस्सा कप्पम्मि सणंकुमारम्मि॥ ईशानकल्पपतेरष्टाविंशतिर्भवन्ति शतसहस्राणि ।
द्वादश शतसहस्राणि कल्पे सनत्कुमारे ।। मू. (१७१) अद्वेव सयसहस्सा माहिदमि उ भवंति कप्पम्मि।
चत्तारि सयसहस्सा कप्पम्मि उ बंभलोगम्मि ।। छा. . अदैव शतसहस्राणि माहेन्द्रे तु भवनति कल्पे ।
चत्वारि शतसहस्राणि कल्पे तु ब्रह्मलोके ॥ मू. (१७२) इत्थ किर विमाणाणं पन्नास लंतए सहस्साई।
चत्तारि महासुक्के छच्च सहस्सा सहस्सारे ।। छा. अत्र किल विमानानां पंचाशत् लान्तके सहस्राणि ।
चत्वारिंशत् महाशुक्रे षट्च सहस्राणि सहसारे । मू. (१७३) आणयपाणयकप्पे चत्तारि सया ऽऽरणचुए तिन्नि।
सत्त विमाणसयाई चउसुवि एएसु कप्पेसु ।। छा. आनतप्राणतकल्पयोश्चत्वारि शतानि आरणाच्युतयोस्त्रीणि ।
सप्तविमानशतानि चतुर्वपि एतेषु कल्पेषु ॥ मू. (१७४) एयाइ विमाणाई कहियाइंजाइंजत्थ कप्पम्मि।
कप्पवईणवि सुंदरि! ठिईविसेसे निसामेहि ।। छा. एतानि विमानानि कथितानि यानि यत्र कल्पे ।
कल्पपतीनामपि सुन्दरि ! स्थितिविशेषान् निशमय ॥ मू. (१७५) दो सागरोवमाई सक्कस्स ठिई महानुभागस्स ।
साहीया ईसाणे सत्तेव सणंकुमारम्मि। छा.
द्वे सागरोयमे शक्रस्य स्थितिमहानुभागस्य ।
__ साधिके ईशाने सप्तैव सनत्कुमारे।। मू. (१७६) माहिदे साहियाइं सत्त दस चेव बंभलोगम्मि।
चउदस लंतइ कप्पे सत्तरस भवे महासुक्के ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org