________________
मू० १७६
२९१
छा.
छा.
माहेन्द्रे साधिकानि सप्त दशैव ब्रह्मलोके ।
चतुर्दश लान्तके कल्पे सप्तदश भवन्ति महाशुक्रे ।। मू. (१७७) कप्पम्मि सहस्सारे अट्ठारस सागरोवमाइंठिई।
एगणाऽऽणयकप्पे वीसा पुण पाणए कप्पे ।। कल्पे सहस्रारे अष्टादश सागरोपमाणि स्थिति।
एकोनविंशतिरानतकल्पे विंशति पुनः प्राणतकल्पे ।। मू. (१७८) पुण्णा य इक्कवीसा उदहिसनामाण आरणे कप्पे।
अह अछुयम्मि कप्पे बावीसं सागराण ठिई। छा. पूर्णा एकविंशति उदधिसनाम्नां आरणे कल्पे।
अथाच्युते कल्पे द्वाविंशति सागरोपमाणां स्थिति ॥ मू. (१७९) एसा कप्पवईणं कप्पठिई वण्णिया समासेणं ।
गेविजऽनुत्तराणं सुण अनुभागं विमाणाणं ।। एषा कल्पपतीनां कल्पस्थितिवर्णिता समासेन ।
ग्रैवेयकानुततराणां श्रृणु अनुभागं विमानानां ।। मू. (१८०) तिन्नेव य गेविजा हिडिल्ला मज्झिमा य उवरिल्ला ।
इक्विक्कंपि य तिविहं नव एवं हुँति गेविजा ।। छा. त्रीण्येव ग्रैवेयकाणि अधस्तनानि मध्यमान्युपरितनानि च ।
एकैकस्मिंश्च त्रिविधानि नवैवं भवन्ति ग्रैदेयकाणि ।। मू. (१८१) सुदंसणा अमोहा य, सुप्पबुद्धा जसोधरा ।
वच्छा सुवच्छा सुमणा, सोमनसा पियदसणा।। - सुदर्शनः अमोधः सुप्रबुद्धो यशोधरः ।
वक्षाः सुवक्षाः सुमनाः सौमनसः प्रियदर्शनः ।। मू. (१८२) एक्कारसुत्तरं हेट्ठिमणे सत्तुत्तरं च मज्झिमए।
सयमेगं उवरिमए पंचव अनुत्तरविमाणा।। छा. अधस्तने एकादशोत्तरं शतं सप्तोत्तरं शतं च मध्ये ।
शतमेकं उपरितने पंचैवानुत्तरविमानानि ।। मू. (१८३) हेडिमगेविजाणं तेवीसं सागरोवमाई ठिई।
इक्किकमारुहिजा अट्ठहिं सेसेहिं नमियंगी। छा. अधस्तनाधस्तनौवेयकानां त्रयोविंशति सागरोपमाणि स्थिति।
एकैकं वर्धयेत् अष्टसु शेषेषु नमितांगि। मू. (१८४) विजयं च वेजयंतं जयंतमपराजियं च बोद्धव्यं ।
सव्वट्ठसिद्धनाम होइ चउण्हं तु मज्झिमयं ।। छा. विजयं च वैजयंतं जयन्तमपराजितं च बोद्धव्यं ।
सर्वार्थसिद्धनाम भवति चतुर्णां तु मध्यमं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org