________________
मू०२४५
२९९
मू. (२४५) दीवसिहासरिसण्णित्थ केई जासुमणसूरसरिसवन्ना ।
हिंगुलुयधाउवण्णा जत्थावासा सुरगणाणं॥ छा. दीपशिखासीशवर्णान्यत्र कानिचित् उपासूरसद्दवर्णानि ।
हिंगुलकधातुवर्णानि यत्रावासाः सुरगणानाम् ।। मू. (२४६) कोरिंटधाउवण्णित्व केई फुल्लकणियारसरिसवण्णा य।
हालिद्दभेयवण्णा जत्थावासा सुरगणाणं॥ छा. कोरण्टधातुवर्णान्यत्र कानिचित् विकसितकर्णिकारसीशवर्णानि
हारिद्रभेदवर्णानि यत्रावासाः सुरगमानाम् ।। मू. (२४७) अविउत्तमलदामा निम्मलगाया सुगंधनीसासा।
सचे अवट्टियवया सयंपभा अनिमिसच्छा य॥ छा. अवियुक्तमाल्यदामानो निर्मलगात्राः सुगन्धिनि श्वासाः ।
सर्वेऽवस्थितवयसः स्वयंप्रभा अनिमेषाक्षाश्च ॥ मू. (२४८) बावत्तरिकलापंडिया उ देवा हवंति सव्वेऽवि।
भवसंकमणे तेसिं पडिवाओ होइ नायव्यो ।। द्वासप्ततिकलापण्डितास्तु देवा भवन्ति सर्वेऽपि ।
भवसंक्रमणे तेषां प्रतिपातो भवति ज्ञातव्यः ।। मू. (२४९) कल्लाणफलविवागा सच्छंदविउब्बियाभरणधारी।
आभरणवसणरहिया हवंति साभावियसरीरा।। छा. कल्याणफलविपाकाः स्वच्छन्दविकुर्विताभरणधारिणः ।
आभरणवसनरहिता भवन्ति स्वाभाविकशरीराः॥ मू. (२५०) वतुलसरिसवरूवा देवा इक्कम्मि ठिइविसेसम्मि।
पच्चग्गऽहीणमहिमा ओगाहणवण्णपरिमाणा ।। छा.
वृत्तसर्षपरूपा देवा एकस्मिन् स्थितिविशेषे । प्रत्यग्रा अहीनमहिमावगाहवर्णपरिणामाः॥ किण्हा नीला लोहिय हालिद्दा सुकिला विरायंति।
पंचसए उविद्धा पासाया तेसु कप्पेसु॥ कृष्णा नीला लोहिता हारिद्राः शुक्लाः विराजन्ते।
पंच शतान्युद्विद्धाः प्रासादास्तेषु कल्पेषु । मू. (२५२) तत्थासणा बहुविहा सयणिञ्जा मणिभत्तिसयविचित्ता।
विरइयवित्थडभूसा रयणामयदामलंकारा ।। छा. तत्रासनानि बहुविधानि शयनीयानि मणिभक्तिशतविचित्राणि
विरचितविस्तृतभूषाणि रलमयदामालंकाराणि ।। मू. (२५३) छब्बीस जोयणसयाई पुढवीणं ताण होइ बाहल्लं ।
सणंकुमारमाहिदे रयणविचित्ता य सा पुढवी ।
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org