Book Title: Agam Sutra Satik 32 Devendrastav PainngSutra 09
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003367/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (एटीकं) भाग: - १४ जु नमो नमो निम्मल दंसणस्स संशोधक सम्पादकश्च : मनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित-सुशील सुधर्मसागर गुरुभ्योनमः आगम सुत्ताणि (सटीक) भा । भाग:-१४ निरयावलिकाउपाङ्गसूत्र, कल्पवतंसिकाउपाङ्गसूत्रं, पुष्पिकाउपाङ्गसूत्रं, पुष्पचूलिकाउपासूत्रं, वृष्णिदशाउपाङ्गसूत्रं .. चतुःशरणप्रकीर्णकसूत्र, आतुरप्रत्याख्यानप्रकीर्णकसूत्रं, महाप्रत्याख्यानप्रकीर्णकसूत्र, भक्तपरिज्ञा प्रकीर्णकसूत्रं तंदुलवैचारिकप्रकीर्णकसूत्र, संस्तारकप्रकीर्णकसूत्रं गच्छाचारप्रकीर्णकसूत्रं, गणिविद्याप्रकीर्णकसूत्रं . देवेन्द्रस्तवप्रकीर्णकसूत्रं, मरमसमाधिप्रकीर्णकसूत्रं ___- संशोधकः सम्पादकश्चः : मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५. आगम सुत्ताणि-सटीक मूल्य रू.११०००/卐 आगम श्रुत प्रकाशन ॥ ------- संपर्क स्थल :"आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, . अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ मूलाङ्कः 9 -२ १-१९ अध्ययन - १ कालः -२० अध्ययनं -२ सुकालः १-३ - ४ -19 -८ विषयः पृष्ठाङ्कः मूलाङ्कः विषयः १९ नियावलिकाउपाङ्गसूत्रस्य विषयानुक्रमः १-३ आगमाः- १९..... ३३ विषयानुक्रमः अध्ययन- १ पद्मः अध्ययनं २ महापद्मः २० कल्पवतंसिकाउपाङ्गसूत्रस्य विषयानुक्रमः ૭ ३-५ अध्ययनानि - ३.....१० भद्रः समुद्रः इत्यादि २८ अध्ययन - १ चन्द्रः अध्ययनं - २ सूर्यः अध्ययन- ३ शुक्रः अध्ययनं ४ बहुपुत्रिका २१ पुष्पिकाउपाङ्गसूत्रस्य विषयानुक्रमः १-३ अध्ययन - १ भूता 9-19 -१ -४८ चतुःशरण ५ - २१ अध्ययनानि-३. २६ अध्ययनं -१ निषदः २४ आवश्यक- अर्थाधिकारः मंगल-आदि: १० कृष्णः सुकृष्णः इत्यादि २२ पुष्पचूलिकाउपाङ्गसूत्रस्य विषयानुक्रमः ५० -३ अध्ययनानि - २. .१० ३० ३२ ३२ ४० - ९ अध्ययनं ५ पूर्णभद्रः - १० अध्ययनं ६ माणिभद्रः -99 अध्ययनानि ७१० दत्तः, शिवः इत्यादि २३ वृष्णिदशाउपाङ्गसूत्रस्य विषयानुक्रमः ४-५ | अध्ययनानि-२. .१२ चतुःशरणप्रकीणर्कसूत्रस्य विषयानुक्रमः ५८ -५४ दुष्कृतग ६० -५८ सुकृत- अनुमोदना ६१ -६३ उपसंहारः | २५ आतुरप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः 9-90 प्रथमा - प्ररूपणा -३३ । प्रतिक्रमणादि आलोचना -३६ आलोचनादायकः-ग्राहकः ७९ -४५ असमाधिमरणं ८१ -७१ पंडितमरण एवं आराधनादिः ८६ विषयानुक्रम पृष्ठाङ्कः २६ २८ ४८ ४८ ४९ ८२ ५७ ७४ ISIS ७८ ८६ ८८ Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः। विषयः पृष्ठाङ्क: मूलाङ्क: विषयः पृष्टाङ्कः २४ २६/ महाप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः १-२ | मङ्गलं | ९३ | -१७ भावना __-७ | व्युत्सर्जन, क्षमापनादि ९३ / -३६ | मिथ्यात्वत्याग, आलोचनादि | ९५ -१२ | निन्दा-गर्हाआदि । ९४ |-१४२ | विविध धर्मोपदेशादि | ९७ २७| भक्तपरिज्ञाप्रकीर्णकसूत्रस्य विषयानुक्रमः १-४ | मङ्गलं, ज्ञानमहत्ता |११० -२३ | आलोचना प्रायश्चित् १११ | ७| शाश्वत अशाश्वत सुखं ।११० -३३ / व्रत-सामायिक-आरोपणं । ११३ -११ मरण भेदानि | १११/-१७३ | आचरणा, क्षमापना आदि | ११४ |२८| तन्दुलवैचारिकप्रकीर्णकसूत्रस्य विषयानुक्रमः १-३ | मङ्गलं-द्वाराणि |१३१ -७४ | देहसंहननं-आहारादि १६० -७, गर्भ:-प्रकरणं | १३३/ -९५ काल-प्रमाणं -५७ / जीवस्यदशदशा | १३४ -११६ | अनित्य, अशुचित्वादि १७६ -६४ | धर्मोपदेश एवं फलं १५०-१६१ | उपदेशः, उपसंहारः १९४ |२९/ संस्तारकप्रकीर्णकसूत्रस्य विषयानुक्रमः |१-३० मङ्गलं, संस्तारकगुणाः १९५] -८८] संस्तारकस्य दृष्टान्ताः २०१ -५५ | संस्तारकस्वरूपं, लाभ | १९८-१३३ | भावना २०५ |३०| गच्छाचारप्रकीर्णकसूत्रस्य विषयानुक्रमः १-२ | मङ्गलं-आदि १२०९-१०६ | गुरुस्वरूपं २२३ __-६ / गच्छे वसमानस्य गुणाः २१०-१३४ | आर्यास्वरूपं .४० आचार्यस्वरूपं |२१०-१३७ | उपसंहारः |३१) गणिविद्याप्रकीर्णकसूत्रस्य विषयानुक्रमः १-३ | प्रथमंद्वारं-दिवस | २५९] -५८ षष्ठंद्वारं मुहूर्त २६४ -१० द्वितीयंद्वारं-तिथि: | २५९! -६३ | सप्तमंद्वारं-शकुनबलं । .४१ / तृतीयंद्वार-नक्षत्रः | २६० -७१ | अष्टमंद्वारं लग्नः . -४६ ] चतुर्थद्वारं-करणं | २६४/ ८४ | नवमंद्वारं-निमितबलं । २६७ | -४८, पञ्चमंद्वार-ग्रहः २६४| -८५ / उपसंहारः २६९ २४६ २५६ Page #5 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः विषयः पृष्टाङ्कः मूलाङ्क: विषयः पृष्टाङ्कः | देवेन्द्रस्तवप्रकीर्णकसूत्रस्य विषयानुक्रमः १.१५ | मङ्गलं, देवेन्द्रपृच्छा |२७० | २७३ | वैमानिक अधिकारः -६६ | भवनपति अधिकारः २७१ /-३०२ | इसिप्रभापृथ्वि एवं -८० | वाणव्यन्तर अधिकार: २७७ सिद्धाधिकारः | -१६१/ ज्योतिष्क-अधिकार: |२७९/-३०७ | जिनऋध्धिः , उपसंहारः ३०१ । ३०५ मरणसमाधिप्रकीर्णकसूत्रस्य विषयानुक्रमः | ३१६ ३५४ १-१० | मरणविधिः आरम्भः -८३ | आराधना, मरणस्वरूपं -९२ / आचार्यस्य गुणाः |-१२६ | आलोचनावर्णनं -१२८ तपमः भेदाः |-१५७ | ज्ञानादि गुण वर्णनं -१७४ | आत्मनः शुद्धि |-२०७१ संलेखना ३०६२५७/आतुरप्रत्याख्यानादि | ३०७-२६६ पञ्चमहाव्रतस्यरक्षा ३१६-४१२ | आराधना, उपदेश आदिः ३१७) -५२५ विविध उदाहरणादि ३२०/-५५० | मरणभेदानि निरुपण ३२१/-५६९ / आराधना-अनुचिंतन ३२३/-६३९ | द्वादश-भावना ३२६ |-६६४ | पण्डितमरणं, उपसंहारः । ३७० ३७२ ३८० - - - । - भागः-१४ आगमाः-१९.....३३ पर्यन्ताः - निरयावलिकादिउपाङ्गपञ्चक - ___- दशप्रकिर्णकानि - Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા, -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નારદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ જે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. પ.પૂ. શાસન પ્રભાવક ક્રિયારાગી આચાર્યદેવશ્રી વિજય કચકચંદ્ર | સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ.શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરતન ૫.પૂમુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧લ્મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે. ટ્રસ્ટ તરફથી નકલ એક. પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ. સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સાધ્વી શ્રી સમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક, -પ.પૂ. સ્વનામધન્યા સા. શ્રી સોમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા.શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૧૩ના યશસ્વી ચાતુમાસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નત્રય રાધિકા સાધ્વીશ્રી સમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક, Page #7 -------------------------------------------------------------------------- ________________ પ.પૂ. સાધ્વી શ્રી રતનબયાગ્રજી મ. ના પરમ વિનેયા સા. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથી| સમેતશિખર તિર્થોદ્ધારિફા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ યાજ્યકારિકા સા. શ્રી મલયાશ્રીજી તત શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય વેરાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ, ના સુવિનિતા સા.શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જેની પાઠશાળા, જામનગર તરફથી નકલ છે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન . મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આફોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ, શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. - - - - Page #8 -------------------------------------------------------------------------- ________________ २७० देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् १ नमो नमो निप्पलदंसणस्स पंचम मणपर श्री सुधास्वामिने नमः ३२ देवेन्द्रस्तव-प्रकिर्णकंसूत्रमं पच्छायं (नवम-प्रकिर्णकम) (मूलम् + संस्कृत छाया) मू. (१) अमरनरवंदिए वंदिऊण उसमाइजिणवरिदै । वीरवरअपच्छिमंते तेलुक्कगुरू पणमिऊणं ।। अमरनरवन्दितान् वन्दित्वा ऋषभादिजिनवरेन्द्रान् । अपश्चिमवीरवरान् तान् त्रैलोक्यगुरून् प्रणम्य ।। मू. (२) कोई पढमपाउसंमिसावओ समयनिच्छयविहिण्णू। ___ वन्नेइ थयमुयारं जिनमाणे वद्धमाणम्मि। छा. कश्चित् श्रावकः समयनिश्चयविधिज्ञः प्रथमप्रावृषि वर्णयति स्तवमुदारं जातबहुमाने वर्द्धमाने ॥ मू. (३) तस्स थुणंतस्स जिणं सोइयकडा पिया सुहनिसन्ना । पंजलिउडा अभिमुही सुणइ थयं वद्धमाणस्स ।। छा. तस्य जिनं स्तुवतः समीपे कृतश्रुतिका प्राञ्जलिपुटा ऽभिमुखी प्रिया वर्द्धमानस्य स्तवं सुखनिषण्णा श्रृणोति ॥ इंदविलयाहिं तिलयरयणंकिए लक्खणकिए सिरसा। पाए अवगयमाणस्स वंदिमो वद्धमाणस्स। छा. इन्द्रवनितामिस्तिलकरत्नाङ्कितान्लक्षणाकितान्। अपगतमानस्य वर्द्धमानस्य पादान शिरसा वन्दामहे । मू. (५) विनयपणएहि सिढिलमउडेहिं अप(पय)डियजसस्स देवेहिं । पाया पसंतरोसस्स वंदिमो वद्धमाणस्स। छा. विनयप्रणतैः शिथिलमुकुटैर्देवैः प्रशान्तरोषस्यापति(प्रकटि)त __ यशसो वर्द्धमानस्य पादान् वन्दामहे॥ मू. (६) बत्तीसं देविंदा जस्स गुणेहिं उवहम्मिया छायं। तो (नो) तस्स वियच्छेयं पायच्छयं उवेहामो॥ छा. (६) द्वात्रिंशद् देवेन्द्रा गुणैर्यस्य छायायामागताः । ततस्तस्य विगतच्छेदांपादच्छायामाश्रयामः ।। Page #9 -------------------------------------------------------------------------- ________________ मू० ७ मू. (७) छा. पू. (८) छा. मू. (९) छा. पू. (१०) छा. मू. (99) छा. मू. (१२) छा. पू. (१३) छा. मू. (१४) छा. बत्तीसं देविंदत्ति भणियमित्तंमि सा पियं भणइ । अंतरभासं ताहे काहेमो कोउहल्लेणं ।। द्वात्रिंशद्देवेन्द्रा इति भणितमात्रे सा भणति । प्रियमन्तरभाषां करिष्यामि कौतूहलेन ॥ कयरे ते बत्तीसं देविंदा को व कत्थ परिवसइ । केवइया करस ठिई को भवणपरिग्गहो तस्स ।। कतरे ते द्वात्रिंशद् देवेन्द्राः ? को वा कुत्र परिवसति । कियती कस्य स्थिति ? को भवनपरिग्रहस्तस्य ॥ केवइया व विमाणा भवना नगरा व हुंति केवइया । पुढवीण व बाल्लं उच्चत विमाणवत्रो वा ॥ कियन्ति वा विमानानि भवनानि नगराणि वा भवन्ति कियन्ति ? पृथिव्या वा बाहल्यमुच्चत्वं विमानवर्णो वा ॥ का रंति व का लेणा उक्कोसं मज्झिमजहन्नं । उस्सारसो निस्सासो ओही विसओ व को केसिं ॥ किंरमणाः किंलयनाः उत्कृष्टमध्यमजधन्यैः । उच्छ्वासो निश्वासोऽवधिर्विषयो वा कः केषाम् ॥ विनओवयार ओवहम्मियाइ हासवसमुव्वहंतीए । पडिपुच्छिए पियाए भणइ सुअणु ! तं निसामेह || विनयोपचारप्राप्तया वचनाङ्गीकार (हासवश) मुद्वहन्त्या । इह प्रियया प्रतिपृष्टो भणति सुतनो ! त्वं निशमय ॥ सुअनाणसागराओ सुणिओ पडिपुच्छणाइ जं लद्धं । पुन वागरणावलिअं नामावलियाइ इंदाणं ॥ श्रुतज्ञानसागरात् श्रुतं प्रतिपृच्छया यल्लब्ध । पुनव्यार्करणबलवनामावलिकादि इन्द्राणाम् ।। सुण वागरणावलिअं रयणं व पणामियं च वीरेहिं । तारावलिव्व धवलं हियएण पसन्नचित्तेणं ।। श्रृणु व्याकरणबलवद् रत्नवद् वीरैर्दत्तं । तारावली धवलं हृदयेन प्रसन्नचेतसा ॥ रयणप्पभाइकुडनिकुडवासी सुतणू ! तेउलेसागा । वीसं विक्कासियनयणा भवणवई ते निसामेह (ससदिट्ठी सव्वदेविंदा) ।। रत्नप्रभादिकुड्यनिष्कुटवासिनः सुतनो ! तेजोलेश्याकाः । विंशतिर्विकसित नयना भवनपतयस्तान् निशमय ॥ भवणवई दो इंदा चमरे वइरो अणे असुराणं । दो नागकुमारिंदा भूयानंदे य धरणे य ॥ पू. (१५) २७१ Page #10 -------------------------------------------------------------------------- ________________ २७२ छा. मू. (१६) छा. यू. (१७) छा. मू. (१८) छा. मू. (१९) छा. छा. यू. (२१) मू. (२०) एए विकसियनयणे ! दसदिसि वियसियजसा मए कहिया । भवणवरसुहनिसन्ने सुण भवणपरिग्गहमिमेसिं ॥ छा. मू. (२२) छा. मू. (२३) छा. देवेन्द्रस्तव - प्रकिर्णकंसूत्रम् १५ द्वौ भवनपतीन्द्रौ चमरो वैरोचनोऽसुराणाम् । द्वौ नागकुमारेन्द्रौ भूतानन्दश्च धरणश्च ॥ दो सुयणु ! सुवण्णिदा वेणूदेवे य वेणुदाली य । दो दीवकुमारिंदा पुण्णे य तहा वसिद्वे य ॥ द्वौ सुतनो ! सुवर्णकुमारेन्द्रौ वेणुदेवश्च वेणुदालिश्च । द्वौ द्वीपकुमारेन्द्र पूर्णश्च तथा वशिष्टश्च ॥ दो उदहिकुमारिंदा जलकंते जलपभे य नामेणं । अमियगइ अमियवाहण दिसाकुमाराण दो इंदा || द्वावुदधिकुमारेन्द्री जलकान्ती जलप्रभश्च नाना ! अमितगतिरमितवाहनो दिक्कुमाराणां द्वाविन्द्रौ ॥ दो वाउकुमारिंदा वेलंब पभंजणे य नामेण । दो थणियकुमारिंदा घोसे य तहा महाघोसे ॥ वायुकुमारेन्द्र वेलम्बः प्रभञ्जनश्च नाम्ना । स्तनितकुमारेन्द्र घोषश्च तथा महाघोषः ।। दो विजुकुमारिंदा हरिकंत हरिस्सहे य नामेणं । अग्गिहिस अग्गिमाणव हयासणवईवि दो इंदा || द्वौ विद्युत्कुमारेन्द्रौ हरिकान्तो हरिसहश्च नाम्ना । अग्निशिखाऽग्निमानवी हुताशनपती अपि द्वाविन्द्री ॥ एते विकसितनयने ! दशदिगविकसितयशसो मया कथिताः । भवनवरसुखनिषण्णे! श्रृणु भवनपरिग्रहमेषाम् ॥ चमरवइरो अणाणं असुरिंदाणं महानुभागाणं । तेसिं भवणवराणं चउसट्ठिमहे सयसहस्से ॥ चमरवैरोचनयोरसुरेन्द्रयोर्महानुभागयोः । तेषां भवनवराणां चतुःषष्टिरघः शतसहस्राणि ।। नागकुमारिंदाणं भूयाणं दधरणाण दुण्हंपि । तेसिं भवणवराणं चुलसीइमहे सयसहस्से ॥। नागकुमारेन्द्रयोर्भूतानन्दघरणयोर्द्वयोरपि । तेषां भवनवराणां चतुरशीतिरघः शतसहस्राणि ॥ दो सुयणु ! सुवण्णिदा वेणूदेवे य वेणुदाली य । तेसिं भवणवराणं बावत्तरिमो सयसहस्सा ॥ द्वौ सुतनो ! सुवर्णेन्द्री वेणुदेवश्च वेणुदालिश्च । तयोर्भवनवराणां द्वासप्तति शतसहस्राणि ।। Page #11 -------------------------------------------------------------------------- ________________ मू० २४ Jain पू. (२४) छा. पू. (२५) छा. मू. (२६) छा. पू. (२७) छा. भू. (२८) छा. पू. (२९) छा. मू. (३०) ST. पू. (३१) छा. पू. (३२) 14 18 वाउकुमारिंदाणं वेलंबपभंजणाण दुण्हंपि । तेसिं भवणवराणं छन्नवइमहे सयसहस्सा ।। वायुकुमारेन्द्रयोर्वेलम्बप्रभञ्जनयोर्द्वयोरपि । तेषां भवनवराणां षन्नवतिरघः शतसहस्राणि ॥ चउसट्टी असुराणं चुलसीई चेव होइ नागाणं । बावत्तरि सुवण्णाणं वाउकुमाराण छन्नउई ।। चतुःषष्टिरसुराणां चतुरशीतिश्चैव भवति नागानाम् । द्वासप्तति सुवर्णानां वायुकुमाराणां षन्नवति ॥ दीवदिसाउदहीणं विज़ुकुमारिंदथणियमग्गीणं । छण्हंपि जुयलयाणं बावत्तरिमो सयसहस्सा ।। द्वीपदिगुदधीनां विद्युत्कुमारेन्द्रस्तनिताग्रीनाम् । षण्णामपि युगलानां द्वासप्तति शतसहस्राणि ।। इक्किक्कम्मिय जुयले नियमा बावत्तरि सयसहस्सा । सुंदरि ! लीलाइ ठिए ठिईविसेसं निसामेहि || एकैकस्मिंश्च युगले नियमादासप्तति शतसहस्राणि । सुन्दरि ! लीलया स्थिते ! स्थितिविशेषं निशमय !! चमरस्स सागरोवम सुंदरि ! उक्कोसिया ठिई भणिया । साहीया बोद्धव्वा बलिस्स वइरोयणिंदस्स ।। चमरस्य सागरोपमं सुन्दरि ! उत्कृष्टा स्थितिर्भणिता । साधिका बोद्धव्या बलैर्वैरोचनेन्द्रस्य ॥ जे दाहिणाण इंदा चमरं मुत्तूण सेसया भणिया । पलि ओवमं दिवङ्गं ठिई उक्कोसिया तेसिं ॥ ये दक्षिणानामिन्द्राश्चमरं मुक्त्वा शेषा भणिताः । पल्योपमं द्वयर्द्ध स्थितिरुत्कृष्टा तेषाम् ॥ जे उत्तरेण इंदा बलिं पमुत्तूण सेसया भणिया । पलि ओवमाइं दुन्नि उ देसूणाई ठिई तेसिं ॥ ये उत्तरत इन्द्रा बलिं प्रमुच्य शेषा भणिताः । पल्योपमे द्वे एव देशोने स्थितिस्तेषाम् ॥ एसोवि ठिइविसेसो सुंदररूवे ! विसिद्धरूवाणं । भोमिज्जसुरवराणं सुण अनुभागो सुनयराणं ॥ एषोऽपि स्थितिविशेषः सुन्दररूपे ! विशिष्टरूपाणां । भौमेयसुरवराणां श्रृण्वनुभागं सुनगराणाम् ॥ जो अणसहस्समेगं ओगाहित्तूण भवणनगराई । रयणप्पभाइ सच्चे इक्कारस जो अणसहस्से || International २७३ Page #12 -------------------------------------------------------------------------- ________________ २७४ छा. मू. (३३) छा. मू. (३४) मू. (३५) मू. (३६) छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् ३२ योजनसहस्रमेकमवगाह्य भवननगराणि । रलप्रभायां सर्वाणि एकादश योजनसहस्राणि ॥ अंतो चउरंसा खलु अहियमनोहरसहावरमणिजा। बाहिरओऽविय वट्टा निम्मलवइरामया सव्वे ।। अन्तश्चतुरस्राणि खलु अधिकमनोहरस्वभावरमणीयानि । बाह्यतोऽपि वृत्तानि निर्मलवज्रमयानि सर्वाणि ।। उक्किनंतरफलिहा अमितरओ उ भवणवासीणं। भवणनगरा विरायंति कणगसुसिलिट्ठपागारा ।। उत्कीर्णान्तरपरिखा अभ्यन्तरतस्तु भवनवासिनाम् । भवननगराणि विराजन्ते सुश्लिष्टकनकप्राकाराः ।। वरपउमकण्णियामंडियाहि हिट्ठा सहावलटेहिं । सोहिंति पइट्ठाणेहिं विविहमणिभत्तिचित्तेहिं।। वरपद्मकर्णिकामण्डिताभिरधः स्वभावलष्टैः । शोभन्ते विविधमणिभक्तिचित्रैः प्रतिष्ठानैः॥ चंदनपट्ठिएहि य आसत्तोस्सत्तमल्लदामेहिं । दारेहिं पुरवरा ते पडागमालाउरा रम्मा ।। चन्दनपदस्थितैरासक्तोसक्तमाल्यदामभिद्वारः (शोभन्ते) तानि परवराणि पताकामालातराणि रम्याणि ॥ अट्टेव जोयणाई उबिद्धा हुँति ते दुवारवरा । धूमघडियाउलाई कंचनदामोवणद्धाणि ।। अष्टौ च योजनान्युद्विद्धानि भवन्ति तानि द्वारवराणि । धूपघटिकाकुलानि काञ्चनदामोपनद्धानि॥ जहिं देवा भवणवई वरतरुणीगीयवाइयरवेणं। निच्चसुहिया पमुइया गयंपि कालं न याति ॥ यत्र देवा भवनपतयो वरतरुणीगीतवादितरवेण। नित्यसुखितः प्रमुदिता गतमपि कालं न जानन्ति ।। चमरे धरणे तह वेणुदेव पुण्णे य होइ जलकते। अमियगई वेलंबे घोसे हरी अअग्गिसिहे ।। चमरो धरणस्तथा वेणुदेवः पूर्णश्च भवति जलकान्तः । अमितगतिर्वेलम्बो घोषो हरिश्चाग्निशिखः॥ कणगमणिरयणथूभियरम्माई सवेइयाइंभवणाई। एएसिंदाहिणओ सेसाणं दाहिणे (उत्तरे)पासे ।। कनकमणिरत्नस्तूपिकारम्याणि सवेदिकानि भवनानि । एतेषां दक्षिणतः शेषाणामुत्तरे पार्वे ॥ मू. (३७) छा. मू. (३८) मू. (४०) छा. Page #13 -------------------------------------------------------------------------- ________________ २७५ मू०४१ मू. (४१) छा. छा. मू. (४) छा. चउतीसा चोयाला अद्वतीसं च सयसहस्साइं। चत्ता पन्नासा खलु दाहिणओ हुँति भवणाई। चतुस्त्रिंशत् चतुश्चत्वारिंशत् अष्टत्रिंशच शतसहस्राणि । चत्वारिंशत् पञ्चाशत् खलु दक्षिणस्यां भवन्ति भवनानि॥ तीसा चत्तालीसा चउतीसंवेव सयसहस्साई। छत्तीसा छायाला उत्तरओ हुंति भवणाई॥ त्रिंशत् चत्वारिंशत् चतुस्त्रिंशच्चैव शतसहस्राणि । षट्त्रिंशत् षट्चत्वारिंशत् उत्तरस्यां भवन्ति भवनानि ।। ___भवणविमाणवईणं तायत्तीसा य लोगपाला य। सव्वेसिं तिन्नि परिसा समाणचउगुणायरक्खा उ ।। भवनविमानपतीनां त्रायस्त्रिंशाश्च लोकपालाश्च । सर्वेषां तिन पर्षदः सामानिकचतुर्गुणा आत्मरक्षाः॥ चउसट्टी सट्ठी खलु छच्च सहस्सा तहेव चत्तारि। भवणवइवाणमंतरजोइसियाणं च सामाणे॥ चतुःषष्टि षष्टि खलु षट् च सहस्राणि तथैव चत्वारि । भवनपतिव्यन्तरज्योतिष्काणां सामानिकाः ।। पंचग्गमहिसीओ चमरबलीणं हवंति नायव्वा । सेसयभवणिंदाणं छच्छेवय अग्गमहिसीओ।। पञ्चाग्रमहिष्यश्चमरबलिनोः भवन्ति ज्ञातव्याः। शेषभवनेन्द्राणां षट् चैव चाग्रमहिष्यः ।। दो चेव जंबुदीवे चत्तारिय माणुसुत्तरे सेले। छव्वारुणे समुद्दे अट्ठय अरुणम्मि दीवम्मि। द्वावेवजम्बूद्वीपे चत्वारश्च मानुषोत्तरे शैले। षड्वारुणे समुद्रे अष्टौ चारुणे द्वीपे । जंनामए समुद्दे दीवे वा जमि हुंति आवासा। तन्नामए समुद्दे दीवे वा तेसि उप्पाया। यन्नामके समुद्रे द्वीपे वा यस्मिन् भवन्त्यावासाः। तन्नामके द्वीपे समुद्रे वा तेषामुत्पातपर्वताः॥ असुराणं नागाणं उदहिकुमाराण हुँति आवासा। वरुणवरे दीवम्मी तत्येव य तेसि उप्पाया। असुराणां नागानामुदधिकुमाराणां भवन्त्यावासाः। . वरुणवरे द्वीपे तत्रैव च तेषामुत्पाताः॥ दीवदिसाअग्गीणं थणियकुमाराण हुंति आवासा! अरुणवरे दीवम्मि य तत्थेव यतेसि उप्पाया ।। (४८) Page #14 -------------------------------------------------------------------------- ________________ २७६ छा. छा. मू. (५२) मू. (५३) देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् ४९ द्वीपदिगग्नीनां स्तनितकुमाराणां भवन्त्यावासाः । अरुणवरे द्वीपे तत्रैव च तेषामुत्पातपर्वताः ।। बाउसुवण्णिदाणं एएसि माणुसुत्तरे सेले। हरिणो हरिप्पहस्स य विजुप्पभमालवंतेसु॥ वायुसुपर्णेन्द्राणामेतेषां मानुषोत्तरे शैले। हरेहरिप्रभस्य च विद्युअभमाल्यवतोः ॥ एएसिं देवाणं बलवीरियपरक्कमो अजो जस्स। ते सुंदरि! वण्णेहं अहक्कमंआनुपुब्बीए। एतेषां देवानां बलवीर्यपराक्रमश्च यो यस्य । तं सुन्दरि ! वर्णयेऽहं यथाक्रममानुपूर्व्या ।। जाव य जंबुद्दीवो जाव य चमरस्स चमरचंचा उ। असुरेहिं असुरकन्नाहिं तस्स विसओ भरेउं जे । यावच जम्बूद्वीपो यावच्च चमरस्य चमरचञ्चा। असुरैरसुरकन्याभिर्भर्तुतस्य विषयः॥ तं चेव समइरेगं बलिस्स वइरोयणस्स बोद्धव्वं । असुरेहिं असुरकन्नाहिं तस्स विसओ भरेउंजे॥ स एव समतिरेको बलेर्वैरोचनस्य बोद्धव्यः । __ असुरैरसुरकन्याभिर्भर्तुतस्य विषयः ।। धरणोवि नागराया जंबुद्दीवं फडाइ छाइजा। तं चेव समइरेगं भूयानंदे य बोद्धव्वं ।। धरणोऽपि नागराजो जम्बूद्वीपं फणेनाच्छादयेत् । तमेव समतिरेकं भूतानन्दे च बोद्धव्यः॥ गुरुलोऽवि वेणुदेवो जंबुद्दीवं छइज्ज पक्खेणं। तं चेव समइरेगं वेणुदालिम्मि बोद्धव्वं । गरुडोऽपि वेणुदेवो जम्बूद्वीपमाच्छादयेत् पक्षण । तमेव समतिरेकं वेणुदालौ बोद्धव्यः ।। पुण्णोविजंबुदीवं पाणितलेणं छइज्ज इक्कणं। तंचेव समइरेगं हवइ वसिडेवि बोद्धव्वं ।। पूर्णोऽपि जम्बूद्वीपं पाणितलेनाच्छादयेदेकेन । तमेव समतिरेकं भवति वशिष्टेऽपि बोद्धव्यः ।। इक्काइ जलुम्मीए जंबुद्दीवं भरिज जलकतो। तं चेव समइरेगंजलप्पभे होइ बोद्धव्यं ॥ एकया जलोा जम्बूद्वीपं भरेज्जलकान्तः । तमेव समतिरेकं जलप्रभे भवति बोद्धव्यः । मू. (५४) छा. छा. Page #15 -------------------------------------------------------------------------- ________________ मू०५८ मू. (५८) छा. पू. (५९) छा. मू. (६०) छा. मू. (६१) छा. यू. (६२) छा. मू. (६३) छा. पू. (६४) छा. भू. (६५) छा. पू. (६६) अमियगइस्सवि विसओ जंबुद्दीवं तु पायपण्हीए । कंपिज्ज निरवसेसं इयरो पुण तं समइरेगं ॥ अमितगतेरपि विषयो जम्बूद्वीपं तु पादपाणिना । कम्पयेन्निरवशेषमितरः पुनस्तं समतिरेकम् ॥ इक्काइ वायुगुंजाइ जंबुद्दीवं भरिज वेलंबो । तं चैव समइरेगं पभंजणे होइ बोद्धव्यं ॥ एकया वातगुञ्जया जम्बूद्वीपं भरेद्वेलम्बः । तमेव समतिरेकं प्रभञ्जने भवति बोद्धव्यः ॥ घोसोऽवि जंबुदीवं सुंदरि ! इक्केण थणियसद्देणं । बहिरीकरिज्ज सव्वं इयरो पुण तं समइरेगं ॥ धोषोऽपि जम्बूद्वीपं सुन्दरि ! एकेन स्तनितशब्देन । बधिरीकृर्यात्सर्वमितरः पुनस्तं समतिरेकम् ॥ इक्काइ विजुयाए जंबुद्दीवं हरी पकासिज्ज । तं चैव समइरेगं हरिस्सहे होइ बोद्धव्वं ॥ एकया विद्युता जम्बूद्वीपं हरि प्रकाशयेत् । तमेव समतिरेकं हरिसहे भवति बोद्धव्यः ॥ इक्काइ अग्गिजालाइ जंबुद्दीवं डहिज्ज अग्गिसिहो । तं चैव समइरेगं माणवए होइ बोद्धव्वं ॥ एकयाऽग्रिज्वालया जम्बूद्वीपं दहेदग्निशिखः । तमेव समतिरेकं माणवके भवति बोद्धव्यः ॥ तिरियं तु असंखिजा दीवसमुद्दा सएहिं रूवेहिं । अवगाढाउ करिज्जा सुंदरि ! एएसि एगयरी ।। तिर्यक् तु असङ्घयेयान् द्वीपसमुद्रान् स्वकै रूपैः । अवगाढान् कुर्यात् सुन्दरि ! एतेषामेकतरः ।। पभू अन्नयरी इंदो जंबुद्दीवं तु वामहत्थेण । छत्तं जहा धरिज्जा अन्नयओ मंदरं धित्तुं ॥ प्रभुरेकतर इन्द्रो जम्बूद्वीपं तु वामहस्तेन । छत्रं यथा धर्त्तुमन्यतो मन्दरं ग्रहीतुम् ॥ जंबुद्दीवं काऊण छत्तयं मंदरं व से दंडं । पभू अन्नयरो इंदो एसो तेसिं बलविसेसो ॥ जम्बद्वीपं कर्तु छत्रं मन्दरं च तस्य दण्डम् । प्रभुरन्यतर इन्द्र एष तेषां बलविशेषः ॥ एसा भवणवईणं भवणठिई वत्रिया समासेणं । सुण वाणमंतरामं भवणवई आनुपुत्रीए । २७७ Page #16 -------------------------------------------------------------------------- ________________ २७८ छा. मू. (६८) छा. मू. (६९) छा. मू. (७०) देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् ६६ एषा भवनपतीनां भवनस्थितिवर्णिता समासेन । श्रृणु व्यन्तराणां भवनपत्यानुपूर्व्या ॥ पिसाय भूआ जक्खा य रक्खसा किन्नरा य किंपुरिसा। महोरगा य गंधव्वा अट्टविहा वाणमंतरिया। पिशाचा भूता यक्षाश्च राक्षसाः किन्नराश्च किंपुरुषाः । महोरगाश्च गान्धर्वा अष्टविधा व्यन्तराः॥ एए उ समासेणं कहिया भे वाणमंतरा देवा । पत्तेयंपि य वुच्छं सोलस इंदे महिड्डीए॥ एते तु समासेन कथिता भवत्या व्यन्तरा देवाः । प्रत्येकमपि च वक्ष्ये षोडशेन्द्रान् महर्धिकान् ।। काले य महाकाले सुरूव पडित्व पुनभद्दे य। अमरवइ माणभद्दे भीमे य तहा महाभीमे ।। कालश्च महाकालः सुरूपः प्रतिरूपः पूर्णभद्रश्च । अमरतिर्माणिभद्रो भीमश्च तथा महाभीमः ॥ किन्नरकिंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे। ___ अइकायमहाकाए गीयरई चेव गीयजसे॥ किन्नरः किंपुरुषः खलु सत्पुरुषः खलु तथा महापुरुषः । अतिकायो महाकायो गीतरतिश्चैव गीतयशाः।। सन्निहिए सामाणे धाइ विधाए विसी य इसिपाले। इस्सर महिस्सरे या हवइ सुवच्छे विसाले य॥ सन्निहितः सामानो धाता विधाता ऋषि ऋषिपालः। ईश्वरो महेश्वरश्च भवति सुवत्सो विशालश्च ।। हासे हासरईविअ सेए अतहा भवे महासेए। पयए पययावईविय नेयव्वा आनुपुचीइ ।। हासो हासरतिरपिच श्वेतश्च तथा भवति महाश्वेतः। पतङ्गश्च पतङ्गपतिरपि च ज्ञातव्या आनुपूर्व्या ।। उड्डमहे तिरियमि य वसहि ओविंति वंतरा देवा । भवणा पुणण्ह रयणप्पभाइ उवरिल्लए कंडे । ऊर्ध्वमस्तिरश्चिच वसतिमुपयन्ति व्यन्तरा देवाः । भवनानि पुनरेषां रलप्रभाया उपरितने काण्डे ।। इविक्कम्मि य जुयले नियमाभवणा वरा असंखिजा। संखिजवित्थडा पुण नवरं एतत्थ नाणतं ।। एकैकस्मिंश्च युगले नियमाद्भवनानि वराण्यसङ्खयेयानि । सङ्ख्यातविस्तृतानि पुनः परमत्र नानात्वम् ।। मू. (७१) छा. भू. (७२) छा. मू. (७३) छा. मू. (७४) Page #17 -------------------------------------------------------------------------- ________________ मू० ७५ मू. (७५) छা. यू. (७६) छा. मू. (७७) छा. पू. (७८) छा. मू. (७९) BT. भू. (८०) छा. मू. (८१) छा. मू. (८२) छा. मू. (८३) जंबुद्दीवसमा खलु उक्कोसेणं भवंति भवणवरा । खुद्दा खित्तसमाविअ विदेहसमया य मज्झिमया ।। जम्बूद्वीपसमानि खलु उत्कृष्टेन भवन्ति भवनवराणि । क्षुल्लानि भरतक्षेत्रसमान्यपि च विदेहसमानि च मध्यमानि ॥ जहिं देवा वंतरिया वरतरुणीगीयवाइयरवेणं । निचसुहिया पमुइया गयंपि कालं न याणंति ॥ यत्र देवा व्यन्तरा वरतरुणीगीतवादित्ररवेण ! नित्यसुखिताः प्रमुदिता गतमपि कालं न जानन्ति ॥ काले सुरूव पुण्णे भीमे तह किन्नरे य सम्प्पुरिसे। अइकाए गीयरई अड्डेव य हुंति दाहिणओ ॥ कालः सुरूपः पूर्णो भीमस्तथा किन्नरश्च सत्पुरुषः । अतिकाय गीतरति अष्टैव च भवन्ति दक्षिणस्याम् ।। मणिकणगरयणधूभि अजंबूणयवेइयाइं भवणाई । एएसिं दाहिणओ सेसाणं उत्तरे पासे ॥ मणिकनकरत्नस्तूपिकानि जाम्बूनदवेदिकानि भवनानि । एतेषां दक्षिणतः शेषाणामुत्तरे पार्श्वे ॥ दस वाससहस्साइं ठिई जहन्ना उ वंतरसुराणं । पलिओवमं तु इक्कं ठिई उ उक्कोसिया तेसिं ॥। दश वर्षसहस्राणि जघन्या स्थितिस्तु व्यन्तरसुराणाम् । पल्योपमं त्वेकं स्थितिस्तूत्कृ टैषाम् ॥ एसा वंतरियाणं भवणठिई वन्निया समासेणं । सुण जोइसालयाणं आवासविहिं सुरवराणं ।। एषा व्यन्तराणां भवनस्थितिर्वर्णिता समासेन । श्रृणु ज्योतिष्काणामावासविधिं सुरवराणाम् ॥ चंदा सूरा तारागणा य नक्खत्त गहगण समत्ता । पंचविहा जोइसिया ठिई वियारी य ते गणिया || चन्द्राः सूर्यास्तारकागणश्च नक्षत्राणि ग्रहगणः समस्ताः । पञ्चविधा ज्योतिष्काः स्थितिमन्तो विचारिणश्च ते गणिताः ।। अद्धकविट्ठगसंठाणसंठिया फालियामया रम्मा । जोइसियाण विमाणा तिरियंलोए असंखिज्जा ।। अर्द्धकपित्थसंस्थानसंस्थितानि स्फटिकमयानि रम्याणि । ज्योतिष्काणां विमानानि तिर्यगलोकेऽसङ्ख्यातानि ।। धरणियलाउ समाओ सत्तहिं नउएहिं जोयणसएहिं । हिट्ठिल्लो होइ तलो सूरो पुण अट्टहिं सएहिं ॥ २७९ Page #18 -------------------------------------------------------------------------- ________________ २८० छा. मू. (८४) छा. मू. (८५) छा. मू. (८६) छा. मू. (८७) देवेन्द्रस्तव-प्रकिर्णकंसूत्रमं ८३ समाधरणितलात्सप्तभिर्नवतैर्योजनशतैः । अधस्तनं तलं भवति सूर्य पुनरष्टभिः शतैः॥ अट्ठसए आसीए चंदो तह चेव होइ उवरितले। एगंदसुत्तरसयं बाहल्लं जोइसस्स भवे ॥ अष्टशत्यामशीत्यधिकायां चन्द्रस्तथैव भवत्युपरितले । एकं दशोत्तरशतं बाहल्यं ज्योतिषो भवति ।। एगट्ठिभाय काऊण जोअणं तस्स भागछप्पन्न। चंदपरिमंडलं खलु अडयाला होइ सूरस्स। एकषष्टिभागंकृत्वा योजनं तस्य षट्पञ्चाशद्भागाः। चन्द्रपरिमण्डलं खलु अष्टचत्वारिंशद्भवंति सूर्यस्य ।। जहिं देवा जोइसिया वरतरुणीगीयवाइयरवेणं। निच्चसुहिया पमुइया गयंपिकालं न याति ॥ यत्र देवा ज्योतिष्का वरतरुणीगीतवादित्ररवेण । नित्यसुखिताः प्रमुदिताः गतमपि कालं न जानन्ति । छप्पन्नं खलु भागा विच्छिन्नं चंदमंडलं होइ । अडवीसंच कलाओ बाहलं तस्स बोद्धव्वं ।। षट्पञ्चाशत् खलु भागा विस्तीर्णं चन्द्रमण्डलं भवति। अष्टाविंशतिश्च भागा बाहल्यं तस्य बोद्धव्यम् ।। अडयालीसं भागा विच्छिन्नं सूरमंडलं होइ। चउवीसंच कलाओ बाहलं तस्स बोद्धब्बं ।। अष्टचत्वारिंशद्भागा विस्तीर्णं सूर्यमण्डलं भवति । चतुर्विंशतिश्च भागा बाहल्यं तस्य बोद्धव्यम् ।। अद्धजोअणिया उगहा तस्सद्धं चेव होइ नक्खत्ता। नक्खत्तद्धे तारा तस्सद्धं चेव बाहल्लं ।। अर्द्धयोजनास्तु ग्रहास्तस्यार्द्धमेव भवति नक्षत्राणाम् । नक्षत्रार्द्ध तारकास्तदर्द्धमेव बाहल्यम्॥ जोअणमद्धं तत्तो गाऊपंचधनुसया हुंति। गहनखत्तगणाणं तारविमाणाण विक्खंभो।। योजनमर्द्ध ततो गव्यतं पञ्च धनुःशतानि च भवन्ति । ग्रहनक्षत्रगणानां ताराविमानानां विष्कम्भः।। जो जस्सा विखंभो तस्सद्धं चेव होइ बाहल्लं । तं विउणं सविसेसं परिरओ होइ बोद्धब्बो। यो यस्य विष्कम्भस्तस्य तदर्द्धमेव भवति बाहल्यम् । सविशेषस्त्रिगुणः परिरयो भवति बोद्धव्यः ।। मू. (८८) मू. (८९) मू. (९०) मू. (९१) छा. Page #19 -------------------------------------------------------------------------- ________________ मू०९२ २८१ मू. (९२) छा. छा. छा. छा. मू. (९६) सोलस चेव सहस्सा अट्ट य चउरो य दुन्नि य सहस्सा। ___ जोइसिआण विमाणा वहति देवाभिउगाओ। षोडशैव सहस्राणि अष्टौ च चत्वारि च द्वे च सहस। ज्योतिष्काणां विमानानि आभियोगिका देवा वहन्ति । पुरओ वहति सीहा दाहिणओ कुंजरा महाकाया। पञ्चस्थिमेण वसहा तुरगा पुण उत्तरे पासे ।। पुरतो वहन्ति सिंहा दक्षिणतः कुञ्जरा महाकायाः। पश्चिमायां वृषभास्तुरगाः पुनरुत्तरे पार्श्वे ।। चंदेहि उ सिग्घयरा सूरा सूरेहिं तह गहा सिग्घा । नक्खत्ता उ गहेहि य नक्खत्तेहिं तु ताराओ॥ चन्द्रेभ्यस्तु शीघ्रतराः सूर्या सूर्येभ्यस्तथा ग्रहाः शीघ्राः । नक्षत्राणि तु ग्रहेभ्यश्च नक्षत्रेभ्यस्तु तारकाः ॥ सव्वप्पगई चंदा तारा पुण हुँति सव्वसिग्धगई। एसो गईविसेसो जोइसियाणं तु देवाणं । सर्वाल्पगतयश्चन्द्रास्तारकाः पुनर्भवन्ति सर्वशीघ्रगतयः। ___ एष गतिविशेषो ज्योतिष्काणां तु देवानाम् ।। अप्पिड्डियाओ तारा नक्खत्ता खलु तओ महिड्डियए। नक्खत्तेहिं तु गहा गहेहिं सूरा तओ चंदा।। अल्पर्धिकास्तारका नक्षत्राणि खलु ततो महर्द्धिकतराणि । नक्षत्रेभ्यस्तु ग्रहा आहेभ्यः सूर्यास्तेभ्यः चन्द्राः॥ सव्वभितरऽभीई मूलो पुण सव्वबाहिरो भमइ । सब्बोवरिंच साई भरणी पुण सव्वहिडिमया ।। सर्वाभ्यन्तरेऽभिजिन्मूलः पुनः सर्वबाह्ये भ्राम्यति । सर्वोपरिष्टाच्च स्वातिर्भरणि पुनः सर्वाधस्तात् ।। साहा गहनखता मझेगा हुँति चंदसूराणं। हिट्ठा समं च उप्पिं ताराओ चंदसूराणं ।। शाखा ग्रहनक्षत्राणि चन्द्रसूर्ययोः काश्चिन्मध्ये। अधः सममुपरि च तारकाश्चन्द्रसूर्ययोः ।। पंचेव धनुसयाईजहन्नयं अंतरंतु ताराणं। दो चेव गाउआई निव्वाघाएण उक्कोसं ।। पञ्चैव धनुःशतानि जघन्यमन्तरं तु तारकाणाम् । द्वे एव गव्यते निव्यार्घातेनोत्कृष्टम् ॥ दोनि सए छावढे जहन्नयं अंतरं तु ताराणं । बारस चेव सहस्सा दो बायाला य उक्कोसा।। छा. मू. (९७) छा. म. (१८) मू. (९९) छा. मू. (१००) Page #20 -------------------------------------------------------------------------- ________________ २८२ छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् १०० द्वे शते षट्षष्ट्यधिके जघन्यमन्तरं तु तारकयोः । द्वादश चैव सहस्राणि द्वे शते द्विचत्वारिंशच्चोत्कृष्टतः ।। मू. (१०१) एयस्स चंदजोगो सत्तहि खंडिओ अहोरत्तो। ते हुति नव मुहुता सत्तावीसं कलाओ अ॥ एतैश्चन्द्रयोगः सप्तषष्टिखण्डितोऽहोरात्रः । ते भवन्ति नव मुहूर्ताः सप्तविंशतिश्च भागाः (अभिजिति)। मू. (१०२) सयभिसया भरणीओ अद्दा अस्सेस साइ जिहा य । एए छन्नक्खत्ता पन्नरसमुहत्तसंजोगा। छा. शतभिषग् भरणी आर्द्राऽश्लेषा स्वातिर्येष्ठा च। एतानि षण्नक्षत्राणि पञ्चदशमुहूर्तसंयोगानि॥ मू. (१०३) तिन्नेव उत्तराई पुनब्बसू रोहिणी विसाहाय। एए छनक्खत्ता पणयालमुहत्तसंजोगा। त्रीण्येवोत्तराणि पुनर्वसू रोहिणी विशाखा च । एतानि षण्नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्तसंयोगानि ॥ मू. (१०४) अवसेसा नक्खत्ता पनरसया हुँति तीसइमुहुत्ता। __चंदंमि एस जोगो नक्खत्ताणं मुणेयव्वो॥ छा. अवशेषाणि नक्षत्राणि पञ्चदश त्रिंशन्मुहूर्तसंयोगानि । चन्द्रे एष योगो नक्षत्राणां ज्ञातव्यः॥ मू. (१०५) अभिई छच्च मुहुत्ते चत्तारिअ केवले अहोरत्ते। सूरेण समं वच्चइ इत्तो सेसाण वुच्छामि ।। छा. अभिजित् षट्च मुहूर्तान् चतुरश्च केवलानहोरात्रान् । सूर्येण समं व्रजति अतः शेषाणां वक्ष्ये ॥ मू. (१०६) सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्ठा य। वचंति छऽहोरत्ते इक्कवीसं मुहुत्ते य ।। छा. शतभिषग् भरणी आर्द्राऽश्लेषा स्वातिर्येष्ठा । व्रजन्ति षडहोरात्रान् एकविंशतिं मुहूर्तान् ।। मू. (१०७) तिन्नेव उत्तराई पुनब्बसू रोहिणी विसाहा य। वचंति मुहुत्ते तिनि चेव वीसबऽहोरते ॥ त्रीण्येवोत्तराणि पुनर्वसू रोहिणी विशाखा च । ब्रजन्ति त्रीनेव मुहूर्तान् विंशतिं चाहोरात्रान् ।। मू. (१०८) अवसेसा नक्खत्ता पन्नरसवि सूरसहगया जंति। बारस चेव मुहुत्ते तेरस य समे अहोरत्ते॥ छा. अवशेषाणि नक्षत्राणि पञ्चदशाऽपि सूर्यसहगतानि यान्ति। द्वादशैव मुहूर्तान् त्रयोदश च समानहोरात्रान् ॥ छा. Page #21 -------------------------------------------------------------------------- ________________ मू०१०९ २८३ मू. (१०९) दो चंदा दो सूरा नक्खत्ता खलु हवंति छप्पन्ना। छावत्तरं गहसयं जंबुद्दीचे वियारीणं ।। छा. द्वौ चन्द्रौ द्वौ सूर्यौ नक्षत्राणि खलु भवन्ति षट्पञ्चाशत् । षट्सप्तत्यधिकं ग्रहशतं जम्बूद्वीये विचारि ॥ भू. (११०) इक्कं च सयसहस्सं तित्तीसं खलु भवे सहस्साई। नवय सया पन्नासा तारागणकोडिकोडीणं ॥ छा. एकंच शतसहस्रं त्रयस्त्रिंशत्खलु भवन्ति सहस्राणि । नव च शतानि पञ्चाशच्च तारागणकोटीकोटयः।। मू. (१११) चत्तारिचेव चंदा चत्तारिय सूरिया लवणजले। बारं नक्खत्तसयं गहाण तिन्नेव बावन्ना ।। चत्वार एव चन्द्राश्चत्वारश्च सूर्या लवणजले। द्वादशं नक्षत्रशतं ग्रहाणां द्वापञ्चाशदधिकानि त्रीणि शतानि ॥ मू. (११२) दो चेव सयसहस्सा सत्तद्धिं खलु भवे सहस्साई। नव य सया लवणजले तारागणकोडिकोडीणं ।। छा. द्वे एव शतसहनै सप्तषष्टिश्च खलु भवन्ति सहस्राणि।. नव च शतानि लवणजले तारकगणकोटीकोटीनाम्॥ मू. (११३) चउवीसं ससिरविणो नक्खत्तसया य तिन्निछत्तीसा। इक्वं च गहसहस्सं छप्पन्नं धायईसंडे । छा, चतुर्विंशति शशिनो रवयश्च नक्षत्रशतानि च त्रीणि षट्त्रिंशानि। एकंच ग्रहसहस्रं षट्पञ्चाशं धातकीखण्डे । मू. (११४) अटेव सयसहस्सा तिन्नि सहस्सा यसत्तय सया उ। धायईसंडे दीवे तारागणकोडिकोडीणं ।। छा. अष्टैव शतसहस्राणि त्रीणि सहस्राणि सप्त च शतानि । धातकीखण्डे तारगणकोटीकोटीनाम्॥ मू. (११५) बायालीसं चंदा बायालीसंच दिनयरा दित्ता। कालोदहिमि एए चरंति संबद्धलेसाया।। द्विचत्वारिंशच्च दिनकरा दीप्ताः। कालोदधावेते चरन्ति संबद्धलेश्याकाः ।। मू. (११६) नक्खत्तमिगसहस्सं एगमेव छावत्तरिंच सयमन्नं । छच सया छन्नउआ महग्गहाण तिनि य सहस्सा ।। नक्षत्राणामेक सहस्रं षट्सप्ततं शतमेकमन्यच्च । षट् च शतानि षण्णवतानि महाग्रहाणां त्रीणि च सहस्राणि ।। मू. (११७) अट्ठावीसं कालोदहिम्मि बारसय सहस्साई। नव य सया पन्नासा तारागणकोडिकोडीणं॥ Page #22 -------------------------------------------------------------------------- ________________ २८४ छा. मू. (११८) छा. मू. (११९) छा. छच्च सया बाबत्तर महग्गहा बारस सहस्सा || चत्वारि च सहस्राणि द्वात्रिंशान्येव भवन्ति नक्षत्राणि । षट् च शतानि द्वासप्ततानि महाग्रहा द्वादश सहस्राणि ॥ छन्नउइ सयसहस्सा चोयालीसं भवे सहस्साइं । चत्तारी य सयाई तारागणकोडिकोडीणं ॥ मू. (१२० ) छा. षण्णवति शतसहस्राणि चतुश्चत्वारिंशच्च भवन्ति शतसहस्राणि । पू. (१२१) चत्वारि च शतानि तारागणकोटीकोटीनाम् ।। बावत्तरिं च चंदा बावत्तरिमेव दिनयरा दित्ता । पुक्खरवरदीवड्ढे चरंति एए पगासिंता ।। द्वासप्ततिश्च चन्द्रा द्वासप्ततिरेव दिनकरा दीप्ताः । छा. मू. (१२२) छा. मू. (१२३) छा. मू. (१२४) छा. मू. (१२५) छा. देवेन्द्रस्तव - प्रकिर्णकंसूत्रं ११७ अष्टाविंशतिर्लक्षाः कालोदधौ द्वादश च सहस्राणि । नव च शतानि पञ्चाशच्च तारागणकोटीकोटीनाम् ॥ चोयालं चंदसयं चोयालं चैव सूरियाण सयं । पुक्खवरम्मि एए चरंति संबद्धलेसाया ॥ चतुश्चत्वारिंशं चन्द्रशतं चतुश्चत्वारिशमेव सूर्याणां शतम् । पुष्करवरे एते चरन्ति संबद्धलेश्याकाः ॥ चत्तारिं च सहस्सा बत्तीसं चेव हुंति नक्खत्ता । पुष्करवरद्वीपार्द्धे चरन्त्येते प्रकाशयन्तः ॥ तिन्नि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु । नक्खत्ताणं तु भवे सोलाणि दुवे सहस्साणि ॥ त्रीणि शतानि षट्त्रिंशानि षट् च सहस्राणि तु महाग्रहाणाम् । नक्षत्राणां तु भवतः षोडशे द्वे सहसै ॥ अडयालीसं लक्खा बावीसं खलु भवे सहस्साइं । दो अ सय पुक्खरद्धे तारागणकोडिकोडीणं ॥ अष्टचत्वारिंशल्लक्षा द्वाविंशतिश्च खलु भवन्ति सहस्राणि । द्वे च शते पुष्करार्द्धे तारकगणकोटीकोटीनाम् ॥ बत्तीसं चंदसयं बत्तीसं चेव सूरियाण सयं । सयलं मणुसलीयं चरंति एए पयासिंता ।। द्वात्रिंशं चन्द्रशतं द्वात्रिंशमेव सूर्याणां शतम् । सकलं मनुष्यलोकं चरत्येतत् प्रकाशयत् ॥ इक्कारस य सहस्सा छप्पिय सोला महग्गहसया उ । छच्च सया छन्नउआ नक्खत्ता तिन्नि य सहस्सा ॥ एकादश च सहस्राणि षोडशाधिकानि षट्शतानि महाग्रहाः । षट्शतानि षण्णवतानि नक्षत्राणि त्रीणि च सहस्राणि ॥ Page #23 -------------------------------------------------------------------------- ________________ मू० १२६ मू. (१२६) छा. पू. (१२७) छा. मू. (१२८) छा. मू. (१२९) छा. अट्ठासी चत्ताईससहस्साइं मणुयलोगम्मि । सत्त य सयामणूणा तारागणकोडिकोडीणं ॥ चत्वारिंशत्सहस्राधिकानि अष्टाशीति शतसहस्राणि । मनुजलोके सप्त च शतानि अन्यूनानि तारागणकोटीकोटीनाम् ॥ एसो तारापिंडो सव्वसमासेण मणुयलोगम्मि । बहिया पुण ताराओ जिणेहिं भणिया असंखिज्जा ।। एष तारापिण्डः सर्वसमासेन मनुजलोके । बहिस्तात्पुनस्तारका जिनैर्भणिता असङ्ख्येयाः ।। एवइयं तारग्गं जं भणियं मणुयलोग (मज्झ) म्मि । चारं कलंबुयापुप्फसंठियं जोइसं चरइ ॥ एतावतताराग्रं यद्भणितं मनुजलोकमध्ये । कदम्बकपुषपसंस्थितं ज्योतिश्चारं चरति ।। रविससिगहनक्खत्ता एवइआ आहिया मणुयलोए । जेसिं नामागोयं न पागया पन्नवेइंति ।। रविशशिग्रहनक्षत्राण्येतावन्त्याख्यातानि मनुजलोके । येषां नामगोत्रं न प्राकृताः प्रज्ञापयन्ति ॥ छावट्ठि पिडयाइं चंदाइच्चाण मणुयलोगम्मि । दो चंदा दो सूरा य हुति इक्किक्कए पिडये ॥ षट्षष्टिः पिटकानि चन्द्रादित्ययोर्मनुजलोके । द्वौ चन्द्री द्वी सूर्यौ च भवन्त्यकैकस्मिन् पिटके ॥ छावट्ठि पिडयाइं नक्खत्ताणं तु मणुयलोगम्मि । मू. (१३०) छा. मू. (१३१) छा. मू. (१३२) छा. पू. (१३३) छा. पू. (१३४) छप्पन्नं नक्खत्ता य हुति इक्किक्कए पिडए । षट्षष्टिः पिटकानि नक्षत्राणां तु मनुजलोके । षट्पञ्चाशन्नक्षत्राणि च भवन्त्येकैकस्मिन् पिटके || छावट्टी पिड़याणं महग्गहाणं तु मणुयलोगम्मि । छावत्तरं गहसयं च होइ इक्किक्कए पिडए ।। षट्षष्टिः पिटकानि महाग्रहाणां तु मनुजलोके । षट्सप्तत्यधिकं ग्रहशतं च भवत्येकैकस्मिन् पिटके ॥ चत्तारि य पंतीओ चंदाइयाण मणुयलोगम्मि । छावट्टि छावट्ठि होइ इक्किक्कया पंती ॥ चतस्रश्च पङ्क्त्यश्चन्द्रादित्यानां मनुजलोके । षट्षष्टिः षट्षष्टिर्भवन्त्येकैकस्यां पङ्क्तौ ।। छप्पनं पंतीणं नक्खत्ताणं तु मणुयलोगम्मि । छावट्टि छावट्ठि च होइ इक्किक्कया पंती ॥ २८५ Page #24 -------------------------------------------------------------------------- ________________ २८६ मू. (१३५) मू. (१३६) छा. मू. (१३७) मू. (१३८) देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् १३४ षट्पञ्चाशत् पङ्क्त्यो नक्षत्राणां तु मनुजलोके । षट्षष्टिः २ भवन्त्येकैकस्यां पङ्क्तौ ।। छावत्तरंगहाणं पंतिसर्य होइ मणुय लोगम्मि। छावढि छावद्धिं च होइ इक्किकया पंती ।। षट्सप्ततं ग्रहाणां पङ्क्तिशतं भवति मनुजलोके । षट्षष्टिः २ भवन्त्येकैकस्यां पङ्क्तौ। ते मेरुमाणुसुत्तर पयाहिणावत्तमंडला सव्वे । अणवट्ठिएहिं जोएहिं चंदा सूरा गहगणा य॥ ते मेरुमानुषोत्तरयोः प्रदक्षिणावर्त्तमण्डलाः सर्वे । अनवस्थितैर्योगैश्चन्द्राः सूर्या ग्रहगणाश्च ॥ नक्खत्ततारयाणं अवट्ठिया मंडला मुणेयव्वा । तेवि य पयाहिणावत्तमेव मेरुं अनुचरंति ।। नक्षत्रतारकाणामवस्थितानि मण्डलानि ज्ञातव्यानि । तेऽपि च प्रदक्षिणावर्त्तमेव मेरुमनुचरन्ति।। रयणियरदिनयराणं उड्डमहे एव संकमो नथि। मंडलसंकमणं पुण अअिंतरबाहिरं तिरियं ।। रजनीकरदिनकराणामृर्द्धमधश्च सङ्कमो नास्ति। मण्डलसङ्क्रमणं पुनरभ्यन्तरबाह्येषु तिरश्चि । रयणियरदिनयराणं नक्खत्ताणंच महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविही मणुस्साणं ।। रजनीकदिनकराणां नक्षत्राणां महाग्रहाणां च । चारविशेषेण भवति सुखदुःखविधिर्मनुष्याणाम् ।। तेसिं पविसंताणं तावक्खित्ते उ वड्डए नियमा। तेणेव कमेण पुणो परिहायइ निक्खमिन्ताणं॥ तेषु प्रविशत्सु तापक्षेत्रंतु वर्द्धते नियमात् । तेनैव क्रमेण पुनः परिहीयते निष्कामत्सु ।। तेसिं कलंबुयापुष्फसंठिया हुंति तावक्खित्तमुहा । अंतो असंकुला बाहिं च वित्थडा चंदसूराणं ।। तेषां कदम्बकपुष्पसंस्थितानि भवन्ति तापक्षेत्रमुखानि । अन्तश्च सङ्कटानि विहिश्च विस्तृतानि चन्द्रसूर्याणाम् ।। केणं वड्डइ चंदो? परिहाणी केण होइ चंदस्स?। कालो वाजण्हावा केणऽनभावेण चंदस्स।। केन चन्द्रो वर्द्धते ? परिहाणि केन भवति चन्द्रस्य । कालिमा वा ज्योत्स्ना वा केनानुभावेन चन्द्रस्य ॥ छा. मू. (१४०) मू. (१४१) छा. मू. (१४२) Page #25 -------------------------------------------------------------------------- ________________ मू० १४३ मू. (१४३) BT. सू. (१४४) छा. मू. (१४५) छा. पू. (१४६) छा. पू. (१४७) छा. मू. (१४८) छा. मू. (१४९) छा. पू. (१५०) छा. पू. (१५१) किण्हं राहुविमाणं निश्चं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हिट्ठा चंदस्स तं चरइ ॥ कृष्णं राहुविमानं नित्यं चन्द्रेण भवत्यविरहितम् । चतुरङ्गुलान्यप्राप्तमधस्ताच्चन्द्रस्य तच्चरति ॥ छावट्ठि छावट्ठि दिवसे दिवसे उ सुक्क पक्खस्स । जं परिवहइ चंदो खवेइ तं चेव कालेणं ॥ षट्षष्टिं षटषष्टिं (भागं) दिवसे दिवसे तु शुक्लपक्षस्य । यत्परिवर्द्धयति चन्द्रं क्षपयति तावन्तमेव कृष्णस्य ॥ पनरसइ भागेण य चंदं पन्नरसमेव चंकमइ । पन्नरसइभागेण य पुणोवि तं चैव पक्क मइ ॥ पञ्चदशभागेन च चन्द्रस्य पञ्चदशभागमेवाक्रामति । पञ्चदशभागेन च पुनरपि तत एव प्रक्राम्यति ॥ एवं वडइ चंदो परिहाणी एव होइ चंदस्स । कालो वा जुण्हा वा तेण य (ऽणु) भावेण चंदस्स ।। एवं वर्द्धते चन्द्रः परिहाणिरेव भवति चन्द्रस्य । कालिमा वा ज्योत्स्ना वा तेन च भावेन चन्द्रस्य ॥ अंतो मणुस्सखेत्ते हवंति चारोवगा य उववण्णा । पंचविहा जोइसिया चंदा सूरा गहगणा य ॥ अन्तर्मनुष्यक्षेत्रे भवन्ति चारोपगाश्चो (श्वारो) पपन्नाः । पंचविधा ज्योतिषिकाः, चंद्राः सूर्या ग्रहगणाश्च ॥ तेण परं जे सेसा चंदाइच गहतारनक्खत्ता । नत्थि गई नवि चारो उवट्टिया ते मुणेयव्वा ॥ ततः परं ये शेषाश्चन्द्रादितया ग्रहास्तारका नक्षत्राणि । नास्ति गतिर्नैव चारः अवस्थितास्ते ज्ञातव्याः ॥ दो चंदा इह दीवे चत्तारि य सागरे लवणतोए । धायइसंडे दीवे बारस चंदा य सूराय ॥ द्वौ चन्द्राविह द्वीपे चत्वारश्च सागरे लवणतोये । धातकीखण्डे द्वीपे द्वादश चन्द्राश्च सूर्याश्च ॥ एगे जंबुद्दीवे दुगुणा लवणे चउग्गुणा हुति । कालोयए तिगुणिया ससिसूरा धायईसंडे ।। एको जम्बूद्वीपे द्विगुणा लवणे चतुर्गुणा भवन्ति । कालोदे त्रिगुणिताः शशिसूर्या धातकीखण्डे ।। धायइडप्पभिई उद्दिष्ट्ठा तिगुणिया भवे चंदा । आइल्लचंदसहिया अनंतरानंतरे खित्ते ।। २८७ Page #26 -------------------------------------------------------------------------- ________________ २८८ छा. मू. (१५२) छा. मू. (१५३) छा. मू. (१५४) छा. पू. (१५५) छा. मू. (१५६) छा. मू. (१५७) छा. मू. (१५८) छा. पू. (१५९) छा. देवेन्द्रस्तव प्रकिर्णकंसूत्रम् १५१ धातकीखण्डात् प्रभृति उद्दिष्टास्त्रिगुणिता भवेयुश्चन्द्राः । आदिमचन्द्रसहिता अनन्तरानन्तरे क्षेत्रे ॥ रिक्खग्गहतारग्गा दीवसमुद्दाण इच्छसे नाउं । तस्स ससीहि उ गुणियं रिक्खग्गहतारयग्गं तु ॥ ऋक्षग्रहतारकाग्राणि द्वीपसमुद्रयोरिच्छसि ज्ञातुं । तस्य शशिभिर्गुणितं ऋक्षग्रहतारकाग्रं तु ॥ बहिया उ माणुसनगस्स चंदसूराणऽवडिया जोगा । चंदा अभीइजुत्ता सूरा पुण हुंति पुस्सेहिं ॥ बहि पुनर्मानुषोत्तरनगात् चन्द्रसूर्ययोरवस्थिता योगः । चन्द्रा अभिजिता युक्ताः सूर्या पुनर्भवन्ति पुष्यैः ॥ चंदाओ सूरस्स य सूरा ससिणो य अंतरं होई । पन्नाससहस्साइं जोयणाणं अणूणाई ॥ चन्द्रात् सूर्यस्य सूर्यात् शशिनश्चान्तरं भवंति । पंचाशत् सहस्राणि योजनानामनूनानि ॥ सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं होई । बहिया उ माणुसनगस्स जोअणाणं सयसहस्सं । सूर्यस्य सूर्यस्य च शशिनः शशिनश्चान्तरं भवति । बहिस्तात् मानुषनगात् योजनानां शतसहस्रं ॥ सूरतरिया चदा चंदंतरिया उ दिनयरा दित्ता । चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥ सूर्यान्तरिताश्चन्द्राः चन्द्रान्तरिताश्च दिनकरा दीप्ताः ! चित्रान्तरलेश्याकाः शुभलेश्या मन्दलेश्याश्च ॥ अट्ठासीयं च गहा अट्ठावीसं च हुंति नक्खत्ता । एगससीपरिवारो एत्तो ताराण वुच्छामि ॥ अष्टाशीतिश्च ग्रहाः अष्टाविंशतिश्च भवन्ति नक्षत्राणि । एकशशिपरीवारः इतस्तारकाणां वक्ष्ये ॥ छावट्ठि सहस्साइं नव चेव सयाइं पंचसयराइं । एगससी परिवारो तारागणकोडिकोडीणं ॥ षट्षष्टिः सहस्राणि नव चैव शतानि पंचसप्तानि । एकशशिपरीवारस्तारकगणकोटीकोटीनां ॥ वाससहस्सं पलि ओवमं च सूराण सा ठिई भणिया । पलि ओवम चंदाणं वासस्यसहस्समब्भहियं || वर्षसहस्रं पल्योपमं च सूर्याणां सा स्थितिर्भणिता । पल्योपमं चन्द्राणां वर्षशतसहस्राभ्यधिकम् ॥ Page #27 -------------------------------------------------------------------------- ________________ मू०१६० २८९ मू. (१६०) मू. (१६१) छा. मू. (१६२) छा. म. (१६३) छा. पलिओवमं गहाणं नक्खत्ताणं व जाण पलियद्धं । पलियचउत्थो भाओ ताराणवि साठिई भणिया।। पल्योपमं ग्रहाणां नक्षत्राणां च जानीहि पल्योपमा) । पल्यचतुर्थो भागस्तारकाणां सा स्थितिर्भणिता ॥ पलिओवमट्ठभागो ठिई जहन्ना उ जोइसगणस्स। पलिओवममुक्कोसं वाससयसहस्समन्भहियं ।। पल्योपमाष्टभागः स्थितिर्जघन्या तु ज्योतिष्कगणस्य । पल्योपममुत्कृष्टं वर्षशतसहस्राभ्यधिकं ।। भवणवइवाणवंतरजोइसवासी ठिई मए कहिया । कप्पवईविय वुच्छं बारस इंदे महिड्डीए। भवनपतिव्यन्तरज्योतिष्कवासिनां स्थितिर्मया कथिता। कल्पपतीनपि वक्ष्ये द्वादशेन्द्रान् महर्द्धिकान् ।। पढमो सोहम्मवई ईसाणवई उ भन्नए बीओ। तत्तो सणंकुमारो हवइ चउत्यो उ माहिंदो।। प्रथमः सौधर्मपतिरीशानपतिस्तु भण्यते द्वितीयः । ततः सनत्कुमारो भवति चतुर्थस्तु माहेन्द्रः ॥ पंचमए पुण बंभो छट्ठो पुण लंतओऽत्य देविंदो। सत्तमओ महसुक्को अट्ठमओ भवे सहस्सारो। पंचमकः पुनर्ब्रह्मा षष्ठः पुनन्तिकोऽत्र देवेन्द्रः । सप्तमस्तु महाशुक्रोऽष्टमो भवेत्सहस्रारः॥ नवमो अ आणइंदो दसमो उण पाणउऽस्थ देविंदो। आरण इक्कारसमो बारसमो अचुए इंदो।। नवमश्चानतेन्द्रो दशमः पुनः पराणतोऽत् देवेन्द्रः। आरण एकादशो द्वादशोऽच्युत् इन्द्रः ।। एए बारस इंदा कप्पवई कप्पसामिया भणिया। आणाईसरियं वा तेण परं नस्थि देवाणं ।। एते द्वादश इन्द्राः कल्पपतयः कल्पस्वामिनो भणिताः । आज्ञा ऐश्वर्यं वा ततः परं नास्ति देवानां ।। तेण परं देवगणा सयइच्छियभावणाइ उववना । गेविजेहिं न सक्को उववाओ अन्नलिंगेणं। ततः परं देवगणाः स्वकेप्सितभावनायामुत्पन्नाः। ग्रैवेयकेषु न शक्योऽन्यलिंगेनोपपातः॥ मू. (१६४) मू. (१६५) छा. मू. (१६६) छा. मू. (१६७) छा. | 14 19 Page #28 -------------------------------------------------------------------------- ________________ देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् १६८ छा. छा. मू. (१६८) जे दंसणवावना लिंगग्गहणं करंति सामण्णे। तेसिंपिय उववाओ उक्कोसो जाव गेविज्ञा॥ छा. ये व्यापन्नदर्शना लिंगग्रहणं कुर्वन्ति श्रामण्ये। तेषामपि चोपपात उत्कृष्टो यावद् ग्रैवेयके ॥ मू. (१६९) इत्थ किर विमाणाणं बत्तीसं वणिया सयसहस्सा। सोहम्मकप्पवइणो सक्कस्स महानुभागस्स। अत्र किल विमानानां द्वात्रिंशद्वर्णितानि शतसहस्राणि । सौधर्मकल्पपतेः शक्रस्य महानुभागस्य ।। मू. (१७०) ईसाणकप्पवइणो अट्ठावीसंभवे सयसहस्सा। बारस्स सयसहस्सा कप्पम्मि सणंकुमारम्मि॥ ईशानकल्पपतेरष्टाविंशतिर्भवन्ति शतसहस्राणि । द्वादश शतसहस्राणि कल्पे सनत्कुमारे ।। मू. (१७१) अद्वेव सयसहस्सा माहिदमि उ भवंति कप्पम्मि। चत्तारि सयसहस्सा कप्पम्मि उ बंभलोगम्मि ।। छा. . अदैव शतसहस्राणि माहेन्द्रे तु भवनति कल्पे । चत्वारि शतसहस्राणि कल्पे तु ब्रह्मलोके ॥ मू. (१७२) इत्थ किर विमाणाणं पन्नास लंतए सहस्साई। चत्तारि महासुक्के छच्च सहस्सा सहस्सारे ।। छा. अत्र किल विमानानां पंचाशत् लान्तके सहस्राणि । चत्वारिंशत् महाशुक्रे षट्च सहस्राणि सहसारे । मू. (१७३) आणयपाणयकप्पे चत्तारि सया ऽऽरणचुए तिन्नि। सत्त विमाणसयाई चउसुवि एएसु कप्पेसु ।। छा. आनतप्राणतकल्पयोश्चत्वारि शतानि आरणाच्युतयोस्त्रीणि । सप्तविमानशतानि चतुर्वपि एतेषु कल्पेषु ॥ मू. (१७४) एयाइ विमाणाई कहियाइंजाइंजत्थ कप्पम्मि। कप्पवईणवि सुंदरि! ठिईविसेसे निसामेहि ।। छा. एतानि विमानानि कथितानि यानि यत्र कल्पे । कल्पपतीनामपि सुन्दरि ! स्थितिविशेषान् निशमय ॥ मू. (१७५) दो सागरोवमाई सक्कस्स ठिई महानुभागस्स । साहीया ईसाणे सत्तेव सणंकुमारम्मि। छा. द्वे सागरोयमे शक्रस्य स्थितिमहानुभागस्य । __ साधिके ईशाने सप्तैव सनत्कुमारे।। मू. (१७६) माहिदे साहियाइं सत्त दस चेव बंभलोगम्मि। चउदस लंतइ कप्पे सत्तरस भवे महासुक्के । Page #29 -------------------------------------------------------------------------- ________________ मू० १७६ २९१ छा. छा. माहेन्द्रे साधिकानि सप्त दशैव ब्रह्मलोके । चतुर्दश लान्तके कल्पे सप्तदश भवन्ति महाशुक्रे ।। मू. (१७७) कप्पम्मि सहस्सारे अट्ठारस सागरोवमाइंठिई। एगणाऽऽणयकप्पे वीसा पुण पाणए कप्पे ।। कल्पे सहस्रारे अष्टादश सागरोपमाणि स्थिति। एकोनविंशतिरानतकल्पे विंशति पुनः प्राणतकल्पे ।। मू. (१७८) पुण्णा य इक्कवीसा उदहिसनामाण आरणे कप्पे। अह अछुयम्मि कप्पे बावीसं सागराण ठिई। छा. पूर्णा एकविंशति उदधिसनाम्नां आरणे कल्पे। अथाच्युते कल्पे द्वाविंशति सागरोपमाणां स्थिति ॥ मू. (१७९) एसा कप्पवईणं कप्पठिई वण्णिया समासेणं । गेविजऽनुत्तराणं सुण अनुभागं विमाणाणं ।। एषा कल्पपतीनां कल्पस्थितिवर्णिता समासेन । ग्रैवेयकानुततराणां श्रृणु अनुभागं विमानानां ।। मू. (१८०) तिन्नेव य गेविजा हिडिल्ला मज्झिमा य उवरिल्ला । इक्विक्कंपि य तिविहं नव एवं हुँति गेविजा ।। छा. त्रीण्येव ग्रैवेयकाणि अधस्तनानि मध्यमान्युपरितनानि च । एकैकस्मिंश्च त्रिविधानि नवैवं भवन्ति ग्रैदेयकाणि ।। मू. (१८१) सुदंसणा अमोहा य, सुप्पबुद्धा जसोधरा । वच्छा सुवच्छा सुमणा, सोमनसा पियदसणा।। - सुदर्शनः अमोधः सुप्रबुद्धो यशोधरः । वक्षाः सुवक्षाः सुमनाः सौमनसः प्रियदर्शनः ।। मू. (१८२) एक्कारसुत्तरं हेट्ठिमणे सत्तुत्तरं च मज्झिमए। सयमेगं उवरिमए पंचव अनुत्तरविमाणा।। छा. अधस्तने एकादशोत्तरं शतं सप्तोत्तरं शतं च मध्ये । शतमेकं उपरितने पंचैवानुत्तरविमानानि ।। मू. (१८३) हेडिमगेविजाणं तेवीसं सागरोवमाई ठिई। इक्किकमारुहिजा अट्ठहिं सेसेहिं नमियंगी। छा. अधस्तनाधस्तनौवेयकानां त्रयोविंशति सागरोपमाणि स्थिति। एकैकं वर्धयेत् अष्टसु शेषेषु नमितांगि। मू. (१८४) विजयं च वेजयंतं जयंतमपराजियं च बोद्धव्यं । सव्वट्ठसिद्धनाम होइ चउण्हं तु मज्झिमयं ।। छा. विजयं च वैजयंतं जयन्तमपराजितं च बोद्धव्यं । सर्वार्थसिद्धनाम भवति चतुर्णां तु मध्यमं ॥ Page #30 -------------------------------------------------------------------------- ________________ देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् १८५ पुव्वेण होइ विजयं दाहिणओ होइ वेजयंतं तु । ___ अवरेणं तु जयंतं अवराइयमुत्तरे पासे ।। छा. पूर्वस्यां भवति विजयं दक्षिणतो भवति वैजयंतं तु। अपरस्यां तुजयन्तं अपराजितमुत्तरे पार्वे ।। मू. (१८६) एएसु विमाणेसु उतित्तीसं सागरोवमाई ठिई। सव्वट्ठसिद्धनामे अजहन्नुकोस तित्तीसा ।। एतेषु विमानेषु तु त्रयस्त्रिंशत् सागरोपमाणि स्थितिः। सर्वार्थसिद्धनाम्नि अजघन्योत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि ॥ मू. (१८७) हिडिल्ला उवरिल्ला दो दो जुयलऽद्धचंदसंठाणा। पडिपुण्णचंदसंठाणसंठिया मज्झिमा चउरो॥ छा. अधस्तने उपरितने च द्वे द्वे युगले अर्धचन्द्रसंस्थाने । प्रतिपूर्णचन्द्रसंस्थानसंस्थिता मध्यमाश्चत्वारः ।। मू. (१८८) विजाऽऽवलिसरिसा गेविजा तिन्नि तिन्नि आसन्ना । हुल्लुयसंठाणाई अणुत्तराई विमाणाई॥ छा. प्रैवेयकावलिसध्शानि ग्रैवेयकाणि त्रीणि त्रीणि आसन्नानि । हुल्लुकसंस्थानानि अनुत्तराणि विमानानि ॥ मू. (१८९) घनउदहिपइट्टाणा सुरभवणा दोसु हुंति कप्पेसुं। तिसु वाउपइट्ठाणा तदुभयसुपइडिया तित्रि ।। छा. धनोदधिप्रतिष्ठानानि सुरभवनानि द्वयोर्भवन्ति कल्पयोः । त्रिषु वायुप्रतिष्ठानानि तदुभयसुप्रतिष्ठितान्युपरि त्रिषु ॥ मू. (१९०) तेण परं उवरिमया आगासंतरपइडिया सब्वे । एस पइहाणविही उद लोए विमाणाणं ।। छा. ततः परमुपरितनानि आकाशान्तरप्रतिष्ठितानि सर्वाणि । एष प्रतिष्ठानविधि ऊर्ध्वलोके विमानानां ॥ मू. (१९१) किण्हा नीला काऊ तेऊलेसा य भवणवंतरिया। जोइससोहम्मीसाणं तेउलेसा मुणेयव्वा ।। छा. कृष्णा नीला कापोती तेजोलेश्या च भवनपतिव्यन्तराणां । ज्योतिष्कसौधर्मेशानानां तेजोलेश्या ज्ञातव्या ।। कप्पे सणंकुमारे माहिंदे चेव बंभलोए य। एएसु पम्हलेसा तेण परं सुक्कलेसा उ॥ छा. कल्पे सनत्कुमारे माहेन्द्रे चैव ब्रह्मलोके च । एतेषु पद्मलेश्या ततः परं शुक्ललेश्या तु॥ कणगत्तयरत्ताभा सुरवसभा दोसु हुँति कप्पेसु । तिसु हुंति पम्हगोरा तेण परं सुकिल्ला देवा ।। Page #31 -------------------------------------------------------------------------- ________________ मू०१९३ २९३ छा. कनकत्वग्रक्ताभाः सुरवृषभा भवन्ति द्वयोः कल्पयोः । त्रिषु भवन्ति पद्मगौरास्ततः परं शुक्ललेश्याका देवाः ।। मू. (१९४) भवणवइवाणमंतरजोइसिया हुँति सत्तरयणीया। कप्पवईणऽइसुंदरि! सुण उच्चत्तं सुरवराणं ।। छा. भवनपतिव्यन्तरज्योतिष्का भवन्ति सप्तरत्नयः। कल्पपतीनां अतिसुन्दरि! श्रृणूच्चत्वं सुरवराणां ।। मू. (१९५) सोहम्मीसाणसुरा उच्चत्ते हुंति सत्तरयणीया। दो दो कप्पा तुल्ला दोसुवि परिहायए रयणी।। सौधर्मेशानसुरा उच्चत्वेन भवन्ति सप्त रत्नयः । द्वौ द्वौ कल्पौ तुल्यौ द्वयोरपि परिहीयते रत्लि ।। मू. (१९३) गेविजेसु य देवा रयणीओ दुन्नि हुंति उच्चाओ। रयणी पुण उच्चत्तं अनुत्तरविमाणवासीणं॥ छा. प्रैवेयकेषु देवा द्वे द्वे रत्नी भवन्त्युच्चाः। रत्न पुनरुच्चत्वं अनुत्तरविमानवासिनां । मू. (१९७) कप्पाओ कप्पम्मि उ जस्स ठिई सागरोबमब्भहिया। उस्सेहो तस्स भवे इक्कारसभागपरिहीणो॥ छा. कल्पात् कल्पे तु यस्य स्थिति सागरोपमेणाधिका। उत्सेधस्तस्य भवेत् एकादशभागपरिहीणः ।। मू. (१९८) जो अविमाणस्सेहो पुढवीणं जंच होइ बाहल्लं । दुण्हपितं पमाणं बत्तीसं जोयणसयाई।। _यश्च विमानानामुत्सेधो बाहत्यं यच्च भवति पृथिव्याः । द्वयोरपि तामाणं द्वात्रिंशद्योजनशतानि ।। भवणवइवाणमंतरजोइसिया हुंति कायपवियारा । कप्पवईणवि सुंदरि! वुच्छं पवियारणविही उ॥ भवनपतिव्यन्तरज्योतिष्का भवन्ति कायप्रविचाराः । कल्पपतीनामपि सुंदरि! वक्ष्ये परिचारणाविधिं ।। मू. (२००) सोहम्मीसाणेसुं सुरवरा हुंति कायपवियारा। सणंकुमारमाहिंदेसु फासपवियारया देवा ।। सौधर्मेशानयोः सुरवरा भवन्ति कायप्रवीचाराः । सनत्कुमारमाहेन्द्रयोः स्पर्शप्रविचारका देवाः ।। मू. (२०१) बंभे लंतयकप्पे सुरवरा हुंति रूवपवियारा। महसुक्कमसहस्सारे सद्दपवियारया देवा ।। छा. ब्रह्मदेवलोके लांतके कल्पे सुरवरा भवन्ति रूपप्रवीचाराः। महाशुक्रसहनारयोःशब्दप्रवीचारका देवाः ।। छा. Page #32 -------------------------------------------------------------------------- ________________ छा. छा. २९४ देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् २०२ मू. (२०२) आणयपाणयकप्पे आरण तह अच्चुए सुकप्पम्मि। देवा मनपवियारा तेण परं चूअपवियारा॥ आनतप्राणतकल्पयोरारणे तथा अच्युते सुकल्पे । देवा मनःप्रवीचाराः ततः परं च्युतप्रवीचाराः ।। मू. (२०३) गोसीसागुरुकेयइपत्तपुन्नागबउलगंधा य । चंपयकुवलयगंधा तगरेलसुगंधगंधाय ।। छा. गोशी गुरुकेतकीपुत्रपुत्रागबकुलगन्धाश्च । चम्पककुवलयगन्धाः तगरैलासुगन्धिगन्धाश्च ।। मू. (२०४) एसा णं गंधविही उवमाए वणिया समासेणं । दिट्टीएविय तिविहा थिरसुकुमारा य फासेणं ।। छा. एष गन्धविधिरुपमया वर्णितः समासेन । दृष्टयाऽपि च त्रि(वि)विधाः स्थिरसुकुमाराश्च स्पर्शेन । मू. (२०५) तेवीसं च विमाणा चउरासीइंच सयसहस्साइं। सत्तानउई सहस्साई उडंलोए विमाणाणं ।। त्रयोविंशतिश्च विमानानि चतुरशीतिश्च शतसहस्राणि। सप्तनवति सहस्राणि ऊर्ध्वलोके विमानानां । मू. (२०६) अउणानउई सहस्सा चउरासीइं च सयसहस्साई। एगणयं दिवढं सयं च पुप्फावकिण्णाणं ॥ छा. एकोननवति सहस्राणि चतुरशीतिश्च शतसहस्राणि । एकोनं चार्धधशतं च पुष्पावकीर्णानाम् ।। मू. (२०७) सत्तेव सहस्साई सयाई बावत्तराई अट्ठ भवे। आवलियाइ विमाणा सेसा पुप्फावकिण्णाणं ।। सप्तैव सहस्राणि द्वासप्ततानि शतानि चाष्ट भवंति । आवलिकासु विमानानि शेषाणि पुष्पावकीर्णानि ।। मू. (२०८) आवलिआइ विमाणाण अंतरं नियमसो असंखिझं । संखिज्जमसंखिज्जं भणियं पुप्फावकित्राणं॥ छा. आवलिकायां विमानानामन्तरं नियमेनासंख्येयं । संख्येयमसंख्येयं भणितं पुष्पावकीर्णानां ॥ मू. (२०९) आवलियाइ विमाणा वट्टा तंसा तहेव चउरंसा। पुष्पावकिण्णया पुण अनेगविहरूवसंठाणा। छा. आवलिकायां विमानानि वृत्तानि त्र्यम्राणि चतुरस्राणि तथैव । पुष्पावकीर्णानि पुनरनेकविधरूपसंस्थानानि ॥ मू. (२१०) बटुंखु वलयगंपिव तंसा सिंघाडयंपिव विमाणा । चउरंसविमाणा पुण अक्खाडयसंठिया भणिया ।। Page #33 -------------------------------------------------------------------------- ________________ मू०२१० २९५ छा. छा. वृत्तानि खलु वलयमिव त्र्यम्राणि श्रृंगाटकमिव विमानानि । चतुरनविमानानि पुनः अक्षाटकसंस्थितानि भणितानि ॥ मू. (२११) पढमं वट्टविमाणं बीयं तसं तहेव चउरसं। एगंतरचउरंसं पुणोवि वढं पुणो तंसं ।। प्रथमं वृत्तं विमानं द्वितीयं त्र्यनं तथैव चतुरनं । वृत्तात् एकान्तरेण चतुरनं पुनरपि वृतं पुनस्त्रयन।। मू. (२१२) वर्ल्ड वट्टस्सुवरितंसंतंसस्स उप्परि होइ। चउरंसे चउरंसं उद्धंतु विमाणसेढीओ। वृत्तं वृत्तस्योपरि त्र्यनं त्र्यनस्योपरि भवति । चतुरस्रस्य चतुरस्रं ऊर्ध्वं तु विमानश्रेणयः (एव)॥ मू. (२१३) उवलंबयरज्यूओ सबविमाणाण हुंति समियाओ। उवरिमचरिमंताओ हिछिल्लो जाव चरिमंतो।। छा. अवलम्बनरज्जवः सर्वविमानानां भवन्ति समाः। उपरितनचरमान्ताद् द्यावदधस्तनश्चरमान्तः ।। मू. (२१४) पागारपरिक्खित्ता वट्टविमाणा हवंति सब्वेवि। चउरंसविमाणाणं चउद्दिसिं वेइया भणिया।। छा. प्राकारपरिक्षिप्तानि वृत्तानि विमानानि भवन्ति सर्वाण्यपि। चतुरनविमानानां चतसृषु दिक्षु वेदिका भणिता ।। मू. (२१५) जत्तो वट्टविमाणं तत्तो तंसस्स वेइया होइ । पागारो बोद्धव्वो अवसेसाणं तु पासाणं ।। छा. यतो वृत्तविमानं ततस्त्रयम्नस्य वेदिका भवति । प्राकारो बोद्धव्यः अवशेषयोस्तु पार्श्वयोः॥ (२१६) जे पुण वट्टविमाणा एगदुवारा हवंति सब्वेवि। तिन्नि य तंसविमाणे चत्तारि य हुंति चउरंसे ।। छा. यानि पुनर्वृत्तविमानानि एकद्वाराणि भवन्ति सर्वाण्यपि। त्रीणि च त्र्यम्नविमाने चत्वारि च भवन्ति चतुरन ।। मू. (२१७) सत्तेव य कोडीओ हवंति बावत्तरि सयसहस्सा। एसो भवणसमासो भोमिजाणं सुरवराणं ।। छा. सप्तैव च कोट्यो भवन्ति द्विसप्ततिशतसहस्राणि । एष भवनसमासो भौमेयकानां सुरवराणां । मू. (२१८) तिरिओववाइयाणं रम्मा भोम्मनगरा असंखिजा। तत्तो संखिजगुणा जोइसियाणं विमाणा उ॥ छा. तिर्यगुपपातिकानां भौमानि नगराणि असंख्येयानि । ततः संख्येयगुणानि ज्योतिष्काणां विमानानि ॥ Page #34 -------------------------------------------------------------------------- ________________ २९६ देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् २१९ मू. (२१९) थोवा विमाणवासी भोमिज्जा वाणमंतरमसंखा। तत्तो संखिजगुणा जोइसवासी भवे देवा ।। स्तोका विमानवासिनो भौमेया व्यन्तरा असंख्येयाः। ततः संख्येयगुणा ज्योतिष्कवासिनो भवन्ति देवाः ।। मू. (२२०) पत्तेयविमाणाणं देवीणं छन्भवे सयसहस्सा। सोहम्मे कप्पम्मि उ ईसाणे हुंति चत्तारि ।। छा. प्रत्येकं वैमानिकानां देवीनां षट् भवन्ति शतसहस्राणि। सौधर्मे कल्पेतु ईशाने भवन्ति चत्वारि शतसहस्राणि ॥ मू. (२२१) पंचेवनुत्तराई अनुत्तरगईहिं जाइं दिट्ठाई। जत्थ अनुत्तरदेवा भोगसुहमनुवमं पत्ता ।। छा. पंचैवानुत्तराणि अनुत्तरगतिभिर्यानि दृष्टानि । यत्रानुत्तरदेवा भोगसुखमनुपमं प्राप्ताः॥ मू. (२२२) जत्य अनुत्तरगंधा तहेव रूवा अनुत्तरा सदा । अचित्तुग्गलाणं रसो अफासो अ गंधो अ।। यत्र अनुत्तरगन्धास्तथैव रूपाणि अनुत्तराणि शब्दाश्च । ___ अचित्तपुद्गलानां रसश्च स्पर्शश्च गन्धश्च ।। प्रस्फोटिकलिकालुष्याः प्रस्फुटितकमलरेणुसंकाशाः । वरकुसुममधुकरा इव सूक्ष्मतरं नन्दिं घोषयन्ति (आस्वादयन्ति) ।। मू. (२२४) वरपउमगब्भगोरा सव्वे ते एगगड्भवसहीओ। गब्भवसहीविमुक्का सुंदरि! सुक्खं अनुहवंति ।। छा. वरपद्मगर्भगौराः सर्वे ते एकगर्भवसतयः। गर्भवसतिविमुक्ताः सुन्दरि ! सौख्यमनुभवन्ति । मू. (२२५) तेतीसाए सुंदरि! वाससहस्सेहिं होइ पुण्णेण। आहाराऽवहि देवाणऽनुत्तरविमाणवासिणं ।। छा. व्यस्त्रिंशति पूर्णायां वर्षसहस्राणां सुन्दरि! पुण्येन । आहारावधिर्देवानां अनुत्तरविमानवासिनाम् ।। मू. (२२६) सोलसहि सहस्सेहिं पंचेहिं सएहिं होइ पुण्णेहिं । __ आहारो देवाणं मज्झिममाउं धरिताणं ।। षोडशभिः सहस्रैः पूर्णैः पञ्चमिः शतैर्भवति । आहारो देवानां मध्यममायुर्धरताम् ।। मू. (२२७) दस वाससहस्साईजहन्नमाउंधरंति जे देवा । तेसिंपि य आहारो चउत्थभत्तेण बोद्धव्यो ।। छा. दश वर्षसहम्माणि जघन्यमायुर्धरन्ति ये देवाः । तेषामपि चाहारश्चतुर्थभक्तेन बोद्धव्यः ।। Page #35 -------------------------------------------------------------------------- ________________ मू० २२८ मू. (२२८) छा. मू. (२२९) छा. मू. (२३०) छा. पू. (२३१) छा. मू. (२३२) छा. मू. (२३३) छा. पू. (२३४) ST. मू. (२३५) छा. पू. (२३६) संवच्छरस्स सुंदरि ! मासाणं अद्धपंचमाणं च । उस्साओ देवाणं अनुत्तरविमाणवासीणं ॥ संवत्सरे अर्धपञ्चसु मासेषु च सुन्दरि ! । उच्छ्वासो देवानामनुत्तरविमानवासिनाम् ॥ अद्धमेहिं राइदिएहिं अट्ठहि य सुतणु ! मासेहिं । उस्सासो देवाणं मज्झिममाउं धरिताणं ।। अष्टसु मासेषु सार्धसप्तसु सुतनो ! रात्रिन्दिवेषु च । उच्छ्वासो देवानां मध्यममायुर्धरताम् ॥ सत्तण्हं थोवाणं पुण्णाणं पुण्णइंदुसरिसमुहे ! । ऊसासो देवाणं जहन्नमाउं धरिताणं || सप्तसु स्तोकेषु पूर्णेषु पूर्णेन्दुसध्शमुखि ! । उच्छ्वासो देवानां जघन्यमायुर्धरताम् ॥ जइ सागरोवमाई जस्स ठिई तस्स तत्तिएहिं पक्खेहिं । ऊसासी देवाणं वाससहस्सेहिं आहारो ।। यति सागरोपमाणि यस्य स्थितिस्तस्य ततिभिः पक्षैः । उच्छ्वासो देवानां वर्षसहस्रैराहारः ॥ आहारो ऊसासो एसो मे वनिओ समामे णं । सुहुमंतरायनाहि ! सुंदरि ! अचिरेण कालेण ॥ आहार उच्छ्वास एष मया वर्णितः समासेन । सूक्ष्मान्ततयनाभे ! सुन्दरि ! अचिरेण कालेन ।। एएसिं देवाणं ओही उ विसेसओ उ जो जस्स । तं सुंदरि ! वण्णेऽहं अहक्क मं आनुपुवीए । एतेषां देवानामवधिस्तु विशेषतस्तु यो यस्य । तं सुन्दरि ! वर्णयिष्याम्यहं यथाक्रमं आनुपूर्व्या । सोहम्मीसाण पढमं दुखं च सणकुमारमाहिंदा । तां च बंभलंतग सुक्क सहस्सारय चउत्थि ॥ सौधर्मेशानाः प्रथमां द्वितीयां च सनत्कुमारमाहेन्द्राः । तृतीयां च ब्रह्मलान्तकाः शक्र सहस्रारकाश्च ततुर्थीम् ।। आणयपाणयकप्पे देवा पासंति पंचमिं पुढविं । तं चेव आरणच्चुय ओहियनाणेण पासंति ॥ आनतप्राणतकल्पयोर्देवाः पश्यन्ति पञ्चमीं पृथ्वीम् । तामेवारणाच्युता अवधिज्ञानेन पश्यन्ति ॥ छवि हिडिममज्झिमगेविज्जा सत्तमिं च उवरिल्ला । संभिन्नलोगनालिं पासंति अनुत्तरा देवा ।। २९७ Page #36 -------------------------------------------------------------------------- ________________ २९८ छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् २३६ षष्ठी अधस्तनमध्यमग्रैवेयकाः सप्तमी चोपरितनाः । संपूर्णलोकनालिकां पश्यन्त्यनुत्तरा देवाः ।। म. (२३७) संखिजजोयणा खलु देवाणं अद्धसागरे ऊणे। तेण परमसंखिज्जा जहन्नयं पन्नवीसंतु॥ देवानामूनेऽर्धसागरोपमे आयुषि संख्येययोजनानि । ततः परमसंख्येयानि जघन्यतः पञ्चविंशतिं ।। मू. (२३८) तेण परमसंखिज्जा तिरियं दीवा य सागरा चेव । बहुययरं उवरिमया उदं तु सकप्पथूभाई॥ छा. ततः परेऽसंख्येया द्वीपाः सागराश्चैव तिर्यक् । उपरितना बहुकं ऊर्ध्वं तु स्वकल्पस्तूपान् ।। मू. (२३९) नेरइयदेवतित्थंकरा य ओहिस्सऽबाहिरा हुँति । पासंति सव्वओखलु सेसा देसेण पासंति।। नैरयिकदेवतीर्थकराश्चावधेरबाह्या भवन्ति । पश्यन्ति सर्वतः खलु शेषा देशेन पश्यन्ति ॥ मू. (२४०) ओहिनाणे विसओ एसो मे वण्णिओ समासेणं । बाहल्लं उच्चत्तं विमाणवन्नं पुणो वुच्छं। छा. अवधिज्ञाने विषय एष मया वर्णितः समासेन । बाहल्यं उच्चत्वं विमानवणं पुनर्वक्ष्ये ॥ मू. (२४१) सत्तावीसंजोयणसयाई पुढवीण ताण बाहल्लं । सोहम्मीसाणेसुंरयणविचित्ता य सा पुढवी ।। छा. सप्तविंशतिर्योजनशतानि पृथ्वीनां तयोः बाहल्यम्। सौधर्मेशानयोः रत्नविचित्रा च सा पृथ्वी॥ मू. (२४२) तत्य विमाणा बहुविहा पासायपगइवेइयारम्मा। वेरुलियथूभियागारयणामयदामलंकारा ।। छा. तत्र विमानानि बहुविधानि प्रासादप्रकृतिवेदिकारम्याणि । वैडूर्यस्तूपिकानि रत्नमयदामालङ्काराणि ॥ मू. (२४३) केइत्थऽसियविमाणा अंजणधाउसरिसा सभावेणं । अद्दयरिद्वसवण्णा जत्थावासा सुरगणाणं ।। छा. कानिचिदत्र कृष्णानि विमानानि अञ्जनधातुसशानि स्वभावेन आर्द्राकरिष्ठसवर्णानि यत्रावासाः सुरगणानाम् ।। मू. (२४४) केइ य हरियविमाणा मेयगधाऊसरिसा सभावेणं । __ मोरग्गीवसवण्णा जत्थावासा सुरगणाणं॥ छा. कानिचित्र हरितानि विमानानि मेदकधातुसद्दशानि स्वभावेन । मयूरग्रीवसवर्णानि यत्रावासाः सुरगणानाम् ॥ Page #37 -------------------------------------------------------------------------- ________________ मू०२४५ २९९ मू. (२४५) दीवसिहासरिसण्णित्थ केई जासुमणसूरसरिसवन्ना । हिंगुलुयधाउवण्णा जत्थावासा सुरगणाणं॥ छा. दीपशिखासीशवर्णान्यत्र कानिचित् उपासूरसद्दवर्णानि । हिंगुलकधातुवर्णानि यत्रावासाः सुरगणानाम् ।। मू. (२४६) कोरिंटधाउवण्णित्व केई फुल्लकणियारसरिसवण्णा य। हालिद्दभेयवण्णा जत्थावासा सुरगणाणं॥ छा. कोरण्टधातुवर्णान्यत्र कानिचित् विकसितकर्णिकारसीशवर्णानि हारिद्रभेदवर्णानि यत्रावासाः सुरगमानाम् ।। मू. (२४७) अविउत्तमलदामा निम्मलगाया सुगंधनीसासा। सचे अवट्टियवया सयंपभा अनिमिसच्छा य॥ छा. अवियुक्तमाल्यदामानो निर्मलगात्राः सुगन्धिनि श्वासाः । सर्वेऽवस्थितवयसः स्वयंप्रभा अनिमेषाक्षाश्च ॥ मू. (२४८) बावत्तरिकलापंडिया उ देवा हवंति सव्वेऽवि। भवसंकमणे तेसिं पडिवाओ होइ नायव्यो ।। द्वासप्ततिकलापण्डितास्तु देवा भवन्ति सर्वेऽपि । भवसंक्रमणे तेषां प्रतिपातो भवति ज्ञातव्यः ।। मू. (२४९) कल्लाणफलविवागा सच्छंदविउब्बियाभरणधारी। आभरणवसणरहिया हवंति साभावियसरीरा।। छा. कल्याणफलविपाकाः स्वच्छन्दविकुर्विताभरणधारिणः । आभरणवसनरहिता भवन्ति स्वाभाविकशरीराः॥ मू. (२५०) वतुलसरिसवरूवा देवा इक्कम्मि ठिइविसेसम्मि। पच्चग्गऽहीणमहिमा ओगाहणवण्णपरिमाणा ।। छा. वृत्तसर्षपरूपा देवा एकस्मिन् स्थितिविशेषे । प्रत्यग्रा अहीनमहिमावगाहवर्णपरिणामाः॥ किण्हा नीला लोहिय हालिद्दा सुकिला विरायंति। पंचसए उविद्धा पासाया तेसु कप्पेसु॥ कृष्णा नीला लोहिता हारिद्राः शुक्लाः विराजन्ते। पंच शतान्युद्विद्धाः प्रासादास्तेषु कल्पेषु । मू. (२५२) तत्थासणा बहुविहा सयणिञ्जा मणिभत्तिसयविचित्ता। विरइयवित्थडभूसा रयणामयदामलंकारा ।। छा. तत्रासनानि बहुविधानि शयनीयानि मणिभक्तिशतविचित्राणि विरचितविस्तृतभूषाणि रलमयदामालंकाराणि ।। मू. (२५३) छब्बीस जोयणसयाई पुढवीणं ताण होइ बाहल्लं । सणंकुमारमाहिदे रयणविचित्ता य सा पुढवी । छा. Page #38 -------------------------------------------------------------------------- ________________ छा. छा. छा. ३०० देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् २५३ छा. षड्विंशतिर्योजनशतानि पृथ्वीनां तयोः भवति बाहल्यम् । सनत्कुमारमाहेन्द्रयोः रत्नविचित्रा च सा पृथ्वी।। मू. (२५४) तत्थ य नीला लोहिय हालिहा सुकिला विरायंति। छच्च सए उब्विद्धा पासाया तेसु कप्पेसु ।। तत्र च नीला लोहिता हारिद्राः शुक्ला विराजन्ते। षट्च शतान्युद्विद्धाः प्रासादाः तेषु कल्पेषु ।। मू. (२५५) __ तत्थ विमाणा बहुविहा०॥ तत्र विमानानि बहुविधानि०॥ मू. (२५६) पण्णावीसंजोअणसयाई पुढवीण होइ बाहल्लं । बंभयलंतय कप्पे रयणविचित्ताय सा पुढवी ।। पंचविंशतिर्योजनानि पृथ्वीनां भवति । कप्पे रयणविचित्ता य सा पुढवी ।। मू. (२५७) तत्थ विमाणा बहुविहा०॥ तत्र विमानानि बहुविधा॥ मू. (२५८) लोहियहालिद्दा पुण सुक्किलवण्णा य ते विरायंति। सत्तसए उबिद्धा पासाया तेसु कप्पेसु॥ लोहिता हारिद्राः पुनः शुक्ल वर्णास्ते विराजन्ते। सप्त शनान्यु द्विधाः प्रासादास्तेषु कल्पेषु ।। मू. (२५९) चउवीसं जोयणसयाई पुढवीण होइ बाहल्लं । सुक्के य सहस्सारे रयणविचित्ताय सा पुढवी ।। छा. चतुर्विंशतिर्योजन शतानि पृथ्व्या भवति बाहल्यम् । शुक्रसहस्रारयोः रत्न विचित्रा सा पृथ्वी॥ मू. (२६०) तत्य विमाण बहुविहा०॥ तत्र विमानानि बहुविधानि ।। मू. (२६१) हालिद्दभेयवण्मा सुक्किलवण्मा य ते विरायंति। अट्ट य ते उविद्धा पासाया तेसु कप्पेसुं। हारिद्राभेदवर्णाः शुक्ल वर्णाश्च ते विराजन्ते। अष्टौ चयोजन शतान्युद्विधाः प्रासादस्तयोः कल्पयो ।। अट्ठ य ते उबिद्धा पासाया तेसु कप्पेसुं।। मू. (२६२) तत्थासणा बहुविहा०॥ तत्रासनानि बहुविधानि॥ मू. (२६३) तेवीसं जोयणसयाई पुढवीणं तासि होइ बाहल्लं । आणयपाणयकप्पे आरणचुए रयणविचित्ता उ सा पुढवी ।। छा. त्रयोर्विंशतिर्योजन शतानि पृथ्वीनां तासां पुनर्भवति बाहल्यम् । रणाच्युतयोश्च रत्नविचित्रातु सा पृथ्वी ॥ छा. Page #39 -------------------------------------------------------------------------- ________________ मू०२६४ ३०१ मू. (२६४) तत्थ विमाणा बहुविहा०॥ तत्र विमानानि बहुविधानि ।। मू. (२६५) संखंकसन्निकासा सव्वे दगरयतसारसिरिवण्णा। नव य सए उविद्धा पासाया तेसु कप्पेसुं। शखाङ्कसंनिकाशाः सर्वे दकरजस्तषार ग्वाः। नव शतान्यु द्विधाः प्रासादस्तयोः कल्पयोः ।। मू. (२६६) बावीसं जोयणसयाई पुढवीणं तासिं होइ बाहुल्लं । गेविजविमामेसु रयणविचित्ता उ सा पुढवी । छा. द्वाविंशति योजन शतानि पृथ्वीनां बाहल्यम्। ग्रेवेयके विमानेषु रल विचित्रा तु सा पृथ्वी ।। तत्थ विमाणा बहुविहा०॥ तत्र विमानानि बहुविधानि०॥ मू. (२६८) संखंकसनिकासा सव्वे दगरयतुसारसरिवण्णा । दस य सए उबिद्धा पाताया ते विरायति ।। छा. शङ्कसंनिकाशाः सर्वे दकरजस्तुषारप्तग्वर्णा । दश च शतान्युद्विद्धाः प्रासादास्ते विराजन्ते॥ मू. (२६९) एगवीस जोयणसयाइं पुढवीणं तेसि होइ बाहल्लं । पंचमु अत्तरेसुंरयणविचित्ता य सा पुढवी ।। छा. एकविंशतिर्योजनशतानि पृथ्वीनां तासां भवति बाहल्यम् । पंवस्वनुत्तरेषु रत्नविचित्रा च सा पृथ्वी ।। मू.(२७०) तत्थ विमाणा बहुविहा०॥ तत्र विमानानि बहुविधानि०॥ मू.(२७१) संखंकसनिकासा सव्वेदगरयतुसारसरिवण्णा । ___ इक्कारसउब्बिद्धा पासाया ते विरायंति ।। छा. शंखांकसंनिकाशाः सर्वे दकरजस्तुषारसीध्वर्णा । _एकादश शतान्युद्विद्धाः प्रासादारते विराजन्ते ।। मू. (२७२) तत्थासणा बहुविहा सयणिज्जा मणिभत्तिसयविचित्ता। विरइयवित्थडदूसा य रयणामयदामलंकारा ।। छा. तत्रासनानि बहुविधानि शयनीयानि मणिभक्तिशतविचित्राणि । विरचितविस्तृतदूष्याणि रत्नमयदामालकाराणि च ॥ मू. (२७३) सबढविमाणस्स उ सब्बुवरिल्लाउ थूभियंताओ। बारसहिं जोअणेहिं इसिपब्बारा तओ पुढवी ।। सर्वार्थसिद्धविमानस्य सर्वोपरितनात् स्तूपिकान्तात् । ततो द्वादशसु योजनेषु ईषयाग्भारा पृथ्वी।। मू. (२७४) निम्मलदगरयवण्णा तुसारगोखीरफेणसरिवण्णा । भणिया उ जिनवरेहिं उत्ताणयछत्तसंठाणा ।। छा. Page #40 -------------------------------------------------------------------------- ________________ ३०२ छा. मू. (२७५) छा. मू. (२७६) छा. मू. (२७७) मू. (२७८) छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् २७४ निर्मलदकरजोवर्णा तुषारगोक्षीरफेनसद्दग्वर्णा । भणिता तु जिनवरैरुत्तानकच्छत्रसंस्थाना॥ पणयालीसं आयामवित्थडा होइ सयसहस्साई। तंतिउणं सविसेसं परीरओ होइ बोद्धब्बो । पंचचत्वारिंशत्सहस्राणि आयामविस्ताराभ्यां भवन्ति । तत्रिगुणानि सविशेषाणि परिरयो भवति बोद्धव्यः । एगा जोयणकोडी बायालीसं च सयसहस्साई। तीसं चेव सहस्सा दो असया अउणपन्नासा।। एका योजनानां कोटी द्वाचत्वारिंशच्च शतसहस्राणि । त्रिंशच्चैव सहस्राणि द्वे च शते एकोनपंचाशत् ।। खित्तद्धयविच्छिन्ना अटेव य जोयणाणि बाहल्लं । परिहायमाणी चरिमंते मच्छियपत्ताउ तनुययरी ।। क्षेत्राकेऽष्ट योजनानि यावत् बाहल्यमष्ट योजनानि । परिहीयमाना चरमान्तेषु मक्षिकापत्रात् तनुतरा ।। संखंकसत्रिकासा नामेण सुदंसणा अमोहा य। अज्जुणसुवण्णयमई उत्ताणयछत्तसंठाणा ।। शंखांकसन्निकाशा नाम्ना सुदर्शना अमोघा च । अर्जुनसुवर्णमयी उत्तानकच्छत्रसंस्थिता ।। ईसीपब्भाराए सीआए जोअणमि लोगंतो। तस्सुवरिमम्मि भाए सोलसमे सिद्धमोगाढे ।। ईषत्प्राग्भारायाः सीतापराभिधानायाः योजने कोलान्तः । तस्योपरितनभागे षोडशे सिद्धा अवगाढाः॥ तत्थेते निच्चयणा भवेयणा निम्मा असंगाय। असरीरा जीवघणा पएसनिब्बत संठाणा। तत्रएते निच्चयना अवेदना निर्ममा असंगाय। अशरीरा जीव घना प्रदेश निवृत्त संस्थाना ।। कहिं पडिहया सिद्धा?, कहिं सिद्धा पइडिया। कहिं बोदि चइत्ताण, कत्थ गंतूर्ण सिज्झई।। केन सिद्धाः प्रतिहताः क्व सिद्धाः प्रतिष्ठिताः । क्व बोन्दिं त्यक्त्वा क्व गत्वा सिद्धयन्ति ।। अलोए पडिहया सिद्धा, लोयग्गे य पइडिया। इहं बोदि चइत्ताणं, तत्थ गंतूण सिज्झई। अलोकेन प्रतिहताः सिद्धा लोकाग्रे च प्रतिष्ठिताः। - इह बोन्दिं त्यक्त्वा तत्र गत्वा सिध्यंति॥ .जसंठाणंतु इहं भवं चयंतस्स चरमसमयम्मि। आसी य पएसघणं तं संठाणं तहिं तस्स ॥ मू. (२७९) छा. मू. (२८०) छा. मू. (२८१) मू. (२८२) छा. मू. (२८३) Page #41 -------------------------------------------------------------------------- ________________ मू०२८३ ३०3 छा. छा. यत् संस्थानं तु इह भवं त्यजतश्चरमसमये । आसीच्च प्रदेशघनं तत संस्थानं तत्र तस्य। मू. (२८४) दीहं वा हस्सं वाजं संठाणं हविज्ञ चरमभवे। तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया।। दीर्घ वा ह्रस्वं वा यत्प्रमाणं भवेत् चरमभवे । ततस्त्रिभागहीना सिद्धानामवगाहना भणिता ॥ मू. (२८५) तिनि सया छासट्टा धनुत्तिभागो अहोइ बोद्धव्यो। एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया ।। छा. त्रीणि शतानि षट्षष्टिर्धनुषस्तृतीयो भागश्च भवति बोद्धव्यः । एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता ।। मू. (२८६) चत्तारि य रयणीओ रयणी तिभागूणिया य बोद्धव्या। एसा खलु सिद्धाणं मन्झिमओगाहणा भणिया । छा. चतम्रो रत्नयो रलिस्त्रिभागोना च बोद्धव्या। एषा खलु सिद्धानां मध्यमाऽवगाहना भणिता। मू. (२८७) इक्का य होइ रयणी अट्ठेव य अंगुलाई साहीया। एसा खलु सिद्धाणं जहन्नओगाहणा भणिया। छा. एका च भवति रनिरष्टावेवांगुलानि साधिकानि । एषा खलु सिद्धानां जघन्यिकाऽवगाहना भणिता ।। मू. (२८८) ओगाहणाइ सिद्धा भवत्तिभागेण हुंति परिहीणा । संठाणमनित्यंत्थं जरामरणविप्पमुक्काणं ।। छा. अवगाहनायां सिद्धां भवत्रिभागेन भवन्ति परिहीनाः । संस्थानमनित्थंस्थं जरामरणविप्रमुक्तानाम् ॥ मू. (२८९) जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का। अनुनसमोगाढा पुट्ठा सव्वे अलोगते ।। छा. यत्रैकः सिद्धस्तत्रानन्ता भवक्षयविप्रमुक्ताः । अन्योऽन्यसमवगाढाः स्पृष्टाः सर्वेऽलोकान्ते।। मू. (२९०) असरीरा जीवघना उवउत्ता सणे य नाणे य । सागारमनागारं लक्खणमेयं तु सिद्धाणं। अशरीरा जीवघना उपयुक्ता दर्शने च ज्ञाने च । साकारत्वमनाकारत्वं च लक्षणमेतत्तु सिद्धानाम् ।। मू. (२९१) फुसइ अनंते सिद्ध सव्वपएसेहिं नियमसो सिद्धो। तेवि असंखिजगुणा देसपएसेहिं जे पुट्ठा।। स्पृशति अनन्तान सिद्धान् सर्वपरदेशैर्नियमतः सिद्धः । ये देशप्रदेशैः स्पृष्टास्तेऽप्यसंख्येयगुणाः॥ मू. (२९२) केवलनाणुवउत्ता जाणंती सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठीअनंताहिं ।। Page #42 -------------------------------------------------------------------------- ________________ ३०४ 81. मू. (२९३) छा. मू. (२९४) छा. मू. (२९५) छा. पू. (२९६) छा. पू. (२९७) छा. मू. (२९८ ) छा. मू. (२९९) छा. पू. (३००) छ. पू. (३०१) देवेन्द्रस्तव प्रकिर्णकंसूत्रम् २९२ केवलज्ञानोपयुक्ता जानन्ति सर्वपदार्थगुणभावान् । पश्यन्ति सर्वतः खलु केवल दृष्टिभिरनन्ताभि ।। नाणंमि दंसणम्मि य इत्तो एगयरम्मि उवउत्ता । सव्वरस केवलिस्सा जुगवं दो नत्थि उवओगा ॥ ज्ञाने दर्शने चानयोरेकतरस्मिन् उपयुक्ताः । सर्वस्य केवलिनो युगपद् द्वौ न स्त उपयोगौ ॥ सुरगणसुहं समत्तं सव्वद्धापिंडियं अनंतगुणं । नवि पावइ मुत्तिसुहं णंताहिं वग्गवग्गूहिं ॥ सुरगणसुखं समस्तं सर्वाद्धापिंडितं अनन्तगुणं । नैव प्राप्नोति मुक्तिसुखं अनन्तैर्वर्गवर्गे ।। नवि अत्थि माणुसाणं तं सुक्खं नवि य सव्वदेवाणं । जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं ।। नैवास्ति मनुष्याणां तत् सौख्यं नैव च सर्वदेवानां । यत सिद्धानां सौख्यमव्याबाधत्वमुपगतानाम् सिद्धस्स सुही रासी सव्वद्धापिंडिओ जइ हविज्जा । अनंतगुणवग्गुभइओ सव्वागासे न माइज्जा ।। सिद्धास्य सुखराशिः सर्वाद्धापिण्डितो यदि भवेत् । अनन्तगुणवर्गभक्तः सर्वाकाशे न मायात् ॥ जह नाम कोई मिच्छो नयरगुणे बहुविहे वियाणंतो । न चएइ परिकहेउं जवमाए तहिं असंतीए ।। यथा नाम कश्चिन्प्लेच्छो नगरगुणान् बहुविधान् विजानानः । न शक्नोति परिकथयितुं तत्रासत्यामुपमायाम् ॥ इअ सिद्धाणं सुक्खं अनोवमं नत्थि तस्स ओवम्मं । किंचि विसेसेणित्तो सारिक्खमिणं सुणह वुच्छं ।। इति सिद्धानां सौख्यमनुपमं नास्तितस्यैौपम्यं । किंचिद्विशेषेणातः सादृश्यमिदं श्रृणुत वक्ष्ये ॥ जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोई । तण्हाछुहाविमुको अच्छिन जहा अमियतित्तो ॥ यथा सर्वकामगुणितं भोजनं भुक्त्वा कश्चित् पुरुषः । तृषा क्षुधा विमुक्त आसीत यथाऽमृततृप्तः ॥ इय सव्वकालतित्ता अउलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ।। इति ( एवं ) सर्वकालतृप्ताः अतुल्यं निर्वाणमुपगताः सिद्धाः । शाश्वतमव्याबाधं सुखिनः सुखं प्राप्तास्तिष्ठन्ति ॥ सिद्धत्ति य बुद्धत्ति य पारगयत्ति य परंपरगयत्ति. उम्मुक कम्पकवया अजरा अमरा असंगा य ॥ Page #43 -------------------------------------------------------------------------- ________________ मू० ३०१ छा. मू. (३०२) छा. पू. (३०३) छा. मू. (३०४) छा. सिद्ध इति च बुद्ध इति च पारगत इति च परंपरागत इति । उन्मुक्त कर्मकवचा अजरा अमरा असंगाश्च ॥ निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । सासयमव्वाबाहं अनुवंति सुहं सया कालं ॥ व्युच्छिन्नसर्वदुःखा जातिजरामरणबन्धनविमुक्ताः । शाश्वतमव्याबाधत्वमनुभवन्ति सदाकालम् ॥ सुरगणइड्डिसमग्गा सव्वद्धापिंडियं अनंतगुणा । नवि पावइ जिणइड्डि नंतेहिंवि वग्गवग्गूहिं ॥ सुरगणर्द्धि समग्रा सर्वाद्धापिडिता अनन्तगुणा । नैव प्राप्नोति जिनर्द्धि अनन्तैर्वर्गवर्गैरपि ॥ भवणवइवाणमंतरजोइसवासी विमाणवासी य । सव्विड्डीपरियरिया अरहंते वंदया हुति ॥ भवनपतयो व्यन्तरा ज्योतिष्कवासिनो विमानवासिनश्च । सर्वर्द्धिपरिवृता जिनानां वंदका भवन्ति (वन्दनाय यांति) || भवणवइवाणमंतरजोइसवासी विमाणवासी य । इसिवालियमयमहिया करिति महिमं जिनवराणं ॥ भवनपतयो व्यन्तरा ज्योतिष्कवासिनो विमानवासिनश्च । ऋषिपालितमतमहिताः कुर्वन्ति महिमानं जिनेन्द्राणाम् ॥ इसिवालियरस भद्दं सुरवरथयकारयस्स वीरस्स । जेहिं सया धुव्वंता सव्वे इंदा पवरकित्ती ॥ ऋषिपालिताय भद्रं वीरस्य सुरवरस्तवकारकाय । येन सदा स्तुतिकारकाः सर्वे इन्द्राः परिकीर्तिताः (प्रवरकीर्तिताः) 11 इसिवा ० तेसिं सुरासुरगुरू सिद्धा सिद्धिं उवणमंतु ।। ऋषिपालिताय भद्रं वीरस्य सुरवरस्य स्तवकारकाय । तेषां सुरासुराणां गुरवः सिद्धाः सिद्धिमुपनयन्तु ।। भोजवणयराणं जोइसियाणं विमाणवासीणं । देवनिकाया णं (नंदउ ) थवो सहस्सं [समत्तो] अपरिसेसो ॥ भौमेयव्यन्तरणां ज्योतिष्काणां विमानवासिनां । देवनिकायानां स्तवः अपरिशेषः समाप्तः ।। ३२ | नवम प्रकीर्णकं "देवेन्द्रस्तव” समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता देवेन्द्रस्तवप्रकीर्णकस्य पूज्यपाद् आनंदसागरसूरीश्वरेण सम्पादिता संस्कृतछाया परिसमाप्ता । *** मू. (३०५) छा. मू. (३०६) छा. पू. (३०७) छा. पू. (३०८) छा. 14 20 ३०५ Page #44 -------------------------------------------------------------------------- ________________ [1] ભાવભરી વંદના જેમના દ્વા૨ા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન ‘‘આગમસાહિત્ય''માં પ્રાપ્ત થયો એ સર્વે સૂરિવ આદિ આર્ષ પૂજ્યશ્રીઓને પંચમ ગણધર શ્રી સુધર્મા સ્વામી દશ પૂર્વધર શ્રી શŻભવસૂરિ દેવવાચક ગણિ દેવર્કિંગણિ ક્ષમાશ્રમણ સંઘદાસણિ જિનદાસ ગણિ મહત્તર શીલોકાચાર્ય મલયગિરિસૂરિ હરિભદ્રસૂરિ દ્રોણાચાર્ય વાદિવેતાલ શાંતિચંદ્ર સૂરિ શાંતિચંદ્ર ઉપાધ્યાય ગુણરત્નસૂરી આનંદ સાગરસૂરિજી જિન વિજયજી જંબુ વિજયજી લાભસાગરસુરિજી વીરભદ્ર ઋષિપાલ બ્રહ્મમુનિ તિલકસૂરિ - સૂત્ર-નિર્યુક્તિ - ભાષ્ય – ચૂર્ણિ – વૃત્તિ – આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્તા સર્વે શ્રુતાનુરાગી પૂજ્યપુરુષોને ચંદ્રસાગર સૂરિજી બાબુ ધનપતસિંહ ૫. ભગવાનદાસ ચૌદ પૂર્વધ૨ શ્રી ભદ્બાહુ સ્વામી (અનામી) સર્વે શ્રુત સ્થવીર મહર્ષિઓ શ્રી શ્યામાચાર્ય જિનભદ્ર ગણિ ક્ષમાશ્રમણ સિદ્ધસેન ગણિ અગસ્ત્યસિંહ સૂરિ અભયદેવસૂરિ ક્ષેમકીર્તિસૂરિ આર્યરક્ષિત સૂરિ (?) ચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ ધર્મસાગર ઉપાધ્યાય વિજય વિમલગણિ પુન્યવિજયજી અમરમુનિજી આચાર્ય તુલસી સ્મરણાંજલિ પં૰ બેચરદાસ ૫૦ રૂપેન્દ્રકુમાર શ્રુત પ્રકાશક સર્વે સંસ્થાઓ મુનિ માણેક ચતુરવિજયજી કનૈયાલાલજી ચંપક સાગરજી ૫૦ જીવરાજભાઈ ૫૦ હીરાલાલ Page #45 -------------------------------------------------------------------------- ________________ [21 वृत्ति श्लोकप्रमाण आचार ८०० १०० ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) क्रम आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण २५५४ शीलानाचार्य १२००० २. |सूत्रकृत २१०० शीलाझाचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० ४. समवाय १६६७ अभयदेवसूरि ३५७५ भगवती १५७५१ अभयदेवसूरि १८६१६ ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० ७. उपासकदशा ८१२ अभयदेवसूरि ८. अन्तकृद्दशा ९०० अभयदेवसूरि ४०० ९. अनुत्तरोपपातिकदशा १९२ अभयदेवसूरि १०. प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० ११. विपाकश्रुत । १२५० अभयदेवसूरि ९०० १२. |औपपातिक ११६७ अभयदेवसूरि ३१२५ १३. राजप्रश्निय २१२० मलयगिरिसूरि ३७०० १४. जीवाजीवाभिगम ४७०० | मलयगिरिसरि १५. प्रज्ञापना ७७८७ मलयगिरिसूरि १६००० १६. सर्यप्रज्ञप्ति २२९६ / मलयगिरिसूरि १७. चन्द्रप्रज्ञप्ति २३०० ] मलयगिरिसरि १८. जम्बूद्वीपप्रज्ञप्ति ४४५४ | शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि ६०० २३. (पञ्च उपाङ्ग) २४. चतुःशरण ८० विजयविमलयगणि (?) २०० २५. आतुर प्रत्याख्यान १०० गुणरत्नसूरि (अवचूरि) (१) १५० २६. महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) १७६ २७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) २१५ २८. तन्दुल वैचारिक ५०० विजयविमलगणि (?) ५०० २९. संस्तारक १५५ गुणरत्न सूरि (अवचूरि) ३०. गच्छाचार* १७५ विजयविमलगणि १५६० |३१. गणिविद्या १०५ | आनन्दसागरसूरि (संस्कृतछाया) १०५ १४००० ९००० ९१०० ११० Page #46 -------------------------------------------------------------------------- ________________ [3] • वृत्ति २२२५ ३८.] ३९. क्रम आगमसूत्रनाम • मूल । वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण ३२. | देवेन्द्रस्तव ३७५ | आनन्दसागरसूरि (संस्कृत छाया) ३७५ |३३. मरणसमाधि में ८३७ आनन्दसागरसूरि (संस्कृत छाया) ३४. | निशीथ ८२१ जिनदासगणि (चूणि) २८००० सङ्घदासगणि (भाष्य) ७५०० ३५. वृहत्कल्प ४७३ | मलयगिरि+क्षेमकीर्ति ४२६०० सङ्घदासगणि (भाष्य) ७६०० १३६. व्यवहार ३७३ मलयगिरि ३४००० सङ्घदासगणि (भाष्य) ६४०० ३७. | दशाश्रुतस्कन्ध ८९६ /- ? - (चूर्णि) जीतकल्प * १३० सिद्धसेनगणि (चूर्णि) १००० महानिशीथ ४५४८ ४०. | आवश्यक १३० हरिभद्रसूरि २२००० ४१. ओघनियुक्ति नि.१३५५ द्रोणाचार्य (?)७५०० -पिण्डनियुक्ति * नि. ८३५ मलयगिरिसूरि ७००० ४२. | दशवैकालिक ८३५ | हरिभद्रसूरि ७००० ४३. उत्तराध्ययन २००० शांतिसूरि १६००० ४४. | नन्दी ७०० मलयगिरिसूरि ७७३२ |४५. अनुयोगद्वार । २००० मलधारीहेमचन्द्रसूरि ५९०० नोध :(१) 650 ४५ माम सूत्रीमा वर्तमान आणे पडेल, १ थी ११ अंगसूत्रो, १२ थी २७ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी 36 छेदसूत्रो, ४० थी. ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रोना नाम प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જે. કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 6s वृत्ति- नो छे ते जमे ४३८. संपान भुमनी छे. ते सिवायनी पास वृत्ति-चूर्णि साहित्य मुद्रित अभुद्रित अवस्थामा उपलब्ध छे०४. (४) गच्छाचार अने मरणसमाधि नविय चंदावेज्झय सने वीरस्तव प्रकीर्णक भावे छ. ४ २५ “आगमसुत्ताणि" भां भूप ३थे सने महाप''भा अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ વીતત્ત્વ જેના વિકલ્પ રૂપે છે એ Page #47 -------------------------------------------------------------------------- ________________ [4]. પંઘત્વનું પગ અમે “માનસુd”માં સંપાદીત કર્યું છે. (૫) શોધ અને વિષ્ણુ એ બંને નિવૃત્તિ વિકલ્પ છે. જે હાલ મૈસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માળની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. () ચાર પ્રવીવા સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રદીવા ની સંત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ શા-નિતત્ત્વ એ ત્રણેની પૂજી આપી છે. જેમાં કશા અને નીતા એ બંને ઉપર િમળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશાળ ઉપર તો માત્ર વીસમા ઉદ્દેશ ની જ વૃત્તિ નો ઉલ્લેખ મળે છે. ( વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિર્યુક્તિઃ ) ૨ દુધ १३५५ क्रम नियुक्ति श्लोकप्रमाण | क्रम | नियुक्ति श्लोकप्रमाण 9. ગવાર-નિવૃત્તિ ४५० _| . નવર–નિતિ | ___ २५०० २. सूत्रकृत-नियुक्ति ७. ओघनियुक्ति રૂ. વૃદસ્વ-નિર્યુક્તિ કે ८. पिण्डनियुक्ति ८३५ ૪. વેદ-નિવૃત્તિ * । ९.| दशवैकालिक-नियुक्ति વિ. દિશાશ્રુત-નિવૃત્તિ | 9૮૦ | ૨૦. સત્તધ્યાન-નિધિત્ત | ૭૦૦ ઉoo. નોંધઃ(૧) અહીં આપેલ સ્નો પ્રમr એ ગાથા સંખ્યા નથી. “૩ર અક્ષરનો એક શ્લોક” એ પ્રમાણથી નોંધાયેલ સ્ત્ર પ્રમાણ છે. (૨) વૃહત્ત્વ અને વ્યવહાર એ બંને સૂત્રોની નિવૃત્તિ હાલ બાગ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિવાર મર્ષિ એ ભાષ્ય ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) કોષ અને વિષ્ણનિતિ સ્વતંત્ર મૂનગામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન આમ-૪૧ રૂપે થયેલ છે. તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિત્તમાંથી દશાશ્રુતત્ત્વ નિવૃત્તિ ઉપર પૂof અને અન્ય પાંચ નિત્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિવિન સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિતિકર્તા તરીકે પદ્રવાદુવામી નો ઉલ્લેખ જોવા મળે છે. Page #48 -------------------------------------------------------------------------- ________________ 151 ( वर्तमान आणे ४५ भागमभा ५६ भाष्यं क्रम भाष्यश्लोकप्रमाण | क्रम | भाष्य गाथाप्रमाण १. | निशीषभाष्य । ७५०० । ६. आवश्यकभाष्य ४८३ बृहत्कल्पभाष्य ओघनियुक्तिभाष्य * व्यवहारभाष्य ६४०० ८. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । ३१८५ दशवकालिकभाष्य है जीतकल्पभाष्य | ३१२५ १०. उत्तराध्ययनभाष्य (?) سه ४६ » नोंध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य न sal सङ्घदासगणि सोपान ४ाय छे. अमाप संपानमा निशीष भाष्य तेनी चूर्णि साये सने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थथु छ. (२) पञ्चकल्पभाष्य अम॥२॥ आगमसुत्ताणि भाग-३८ मां शीत युं. (3) आवश्यकभाष्य भi uml प्रभा॥ ४८३ सयुमा १८३ ॥५८ मूळभाष्य ३५ छ भने 300 या अन्य भाष्यनी छे.नो समावेश आवश्यक सूत्रं-सटीकं भा. यो छे. [ विशेषावश्यक भाष्य पूज४ प्रसिध्ध थयुं छे ५९ते. समा आवश्यकसूत्र- (6५२नु भाष्य नथी भने अध्ययनो अनुसार नी. अ ब वृत्ति આદિ પેટા વિવરણો તો પાવર અને તપ એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तनी तेनी वृत्ति भां थयो.४ छ. ५॥ तेनो पता विशेनो लेप अमोने भणेल नथी. [ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ માધ્યનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी ॥था नियुक्तिमा मणी यार्नु संमायछे (?) (5) मारीते अंग - उपांग - प्रकीर्णक - चूलिका मे ३५ आगम सूत्रो 6५२नो ओ६ માણનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्१३५ भाष्यगाथा सेवामणे छ. (७) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा भणेल छे. तेम४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५५ ८५ भणे छ. 32&iz भाष्यन l અજ્ઞાત જ છે. Page #49 -------------------------------------------------------------------------- ________________ [6] वर्तमान डाणे ४५ खागभभां उपलब्ध चूर्णिः श्लोकप्रमाण क्रम चूर्णि दशाश्रुतस्कन्धचूर्णि ८३०० ९९०० ३११४ १५०० १८७९ २८००० १६००० क्रम चूर्णि १. आचार- चूर्णि २. सूत्रकृत - चूर्णि ३. भगवती चूर्णि ४. जीवाभिगम-चूर्णि ५. जंबूद्वीपप्रज्ञप्ति - चूर्णि ६. निशीथचूर्णि ७. वृहत्कल्पचूर्णि ८. व्यवहारचूर्णि ९. १०. पञ्चकल्पचूर्णि ११. जीतकल्पचूर्णि १२. आवश्यकचूर्णि १३. दशवैकालिकचूर्णि १४. उत्तराध्ययनचूर्णि १५. नन्दी चूर्णि १२०० १६. अनुयोगदारचूर्णि नोंध : (१) ( १५ चूर्णिमांधी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प से त्राश चूर्णि अभारा आ સંપાદનમાં સમાવાઈ ગયેલ છે. श्लोकप्रमाण २२२५ ३२७५ १००० १८५०० ७००० ५८५० १५०० २२६५ ( २ ) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત ર્છાિ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. ( 3 ) दशवैकालिकनी जी से चूर्णि थे अगत्स्यसिंहसूरिकृत छे तेनुं प्रकाशन पूभ्य श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरासास अपडीया प्रश्रार्थचिह्न उभुं छे. भगवती चूर्णितो. भजेश छे, पास एक प्राशीत धर्ध नथी. तेभ४ वृहत्कल्प, व्यवहार, પદ્મવત્ત્વ એ ત્રણ હસ્તપ્રતો અમે જોઈ છે પણ પ્રકાશીત થયાનું જાણમાં નથી. ( 4 ) चूर्णिकार तरी 3 जिनदासगणिमहत्तर नाम मुख्यत्वे संभणाय छे. डेटलाना मते અમુક ધૂળના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "आगम-पंचांगी" खेड चिन्त्य जाणत" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी वातो डेटसी थिन्त्य छे. अंग- उपांग-प्रकीर्णक-चूलिका से उप आागभो (पर માપ્ય નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિર્યુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. खारीते ज्यांड भाष्य, ज्यांड नियुक्ति रखने ड्यांङ चूर्णिना खभावे वर्तमान अणे सुव्यवस्थित पंचांगी खेड मात्र आवश्यक सूत्रनी गाशाय . २ नंदीसूत्र भां पंचांगीने पहले संग्रहणी, प्रतिपत्ति भो वगेरेना पए। उसे छे. Page #50 -------------------------------------------------------------------------- ________________ [7] ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂચના - અમે સંપાદિત કરેલ કામસુત્તજ- માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ ગામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧૩૬/૨/પ૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે વાવામાં પ્રથમ અંક કૃતજ્યનો છે તેના વિભાગ રૂપે બીજો અંક ચૂળ છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયનનો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક દેશવા નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનનો છે. આ મૂળ ગઘ કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટું લખાણ છે અને માથા/પદ્ય ને પદ્યની સ્ટાઈલથી I - // ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (1) પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (१) आचार - श्रुतस्कन्धः/चूला/अध्ययन/उद्देशकः/मूलं પૂના નામક પેટા વિભાગ બીજા શ્રુતસ્કંધમાં જ છે. (२) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (૩) થાન - થાન/અધ્યયનમૂને (४) समवाय - समवायः/मूलं (%) જાતી - શતવઃ -મંતરશત/ઉદ્દેશક:/મૂi અહીં શતક્રના પેટા વિભાગમાં બે નામો છે. ૧) : (૨) અંતરદ્દ કેમકે શા ૨૧, ૨૨, ૨૩ માં શત ના પેટા વિભાગનું નામ વર્ષ જણાવેલ છે. શતઃ - ,૩૪,રૂક ૩૬,૪૦ ના પેટા વિભાગને અંતઃશત% અથવા શતા નામથી ઓળખાવાય છે. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्ग:/अध्ययन/भलं પહેલા બુતપ માં ધ્યાન જ છે. બીજા યુતન્ય નો પેટાવિભાગ 4 નામે છે અને તે જ ના પેટા વિભાગમાં ધ્યાન છે. (७) उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययनं/मूलं (૧૦) પ્રફળા- તાર/મધ્યય/મૂi માત્ર અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને આશ્રવER અને સંવરકર કહ્યા છે. કોઈક દ્વાર ને બદલે થતાન્ય શબ્દ પ્રયોગ પણ કરે છે). (११) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं औपपातिक- मूलं (૧૩) પ્રી- મૂi (१२) औपपातिक Page #51 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम * प्रतिपत्तिः /* उद्देशकः /मूलं भाभांश विभागो यछे तो पत्र सम भाटे प्रतिपत्तिः पछी को पैटाविलाज नोंधनीय छे. भू प्रतिपत्ति -३ - भां नेरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा भार पेटाविभागो पडे छे. तेथी तिपत्ति/ (नेरइय आदि) / उद्देशकः /मूलं मे रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते शभी प्रतिपत्ति न उद्देशकः नव नवी पत्र ते पेटाविभाग प्रतिपत्तिः नामे ४ छे. (१५) प्रज्ञापना- पदं / उद्देशकः /द्वारं/मूलं पदना पेटा विभागभांड्यां उद्देशकः छे, ज्यां द्वारं छे पद-२८ना पेटा विभागमा उद्देशकः અને તેના પેટા વિભાગમાં કાર પણ છે. (१६) सूर्यप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं आजम १८-१७भां प्राभृतप्रामृत नाय प्रतिपत्तिः नाम पेटा विलाज छे. यश उद्देशकः यहि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति(१९) निरयावलिका (२०) कल्पवतंसिका (२१) पुष्पितां अध्ययनं/मूलं (२२) पुष्पचूलिका अध्ययनं / मूलं (२३) वहिदशा - अध्ययनं/मूलं साम १८ थी २३ निरयायलिकादि नामधी साथै भेवा भणे छेतेने यांगना पांच वर्ग तरी सूत्रद्वारे भोजपावेला छे. मां वर्ग-१, निरयावलिका, वर्ग-२ कल्पयतंसिका... वगेरे भलवा ( २४ थी ३३) चतुः शरण (आदि दशेपयन्त्रा) मूलं (३४) निशीय - - - उद्देशकः / मूलं (३५) बृहत्कल्प - उद्देशकः / मूलं (३६) व्यवहार (३७) दशा श्रुतस्कन्ध (३८) जीतकल्प - मूलं ( ३९ ) महानिशीथ उद्देशकः /मूलं दशा / मूलं - वक्षस्कारः /मूलं अध्ययनं / मूलं अध्ययनं / मूलं - अध्ययनं / उद्देशकः/मूलं अध्ययनं / मूलं मूलं अध्ययनं/उद्देशकः/मूलं (४०) आवश्यक (४१) ओघ / पिण्डनियुक्ति (४२) दशवैकालिक (४३) उत्तराध्ययन अध्ययनं //मूलं (४४-४५ ) नन्दी - अनुयोगद्वार - मूलं - · Page #52 -------------------------------------------------------------------------- ________________ [9] - - 1 ७० ७३ 1१०.1 અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम आगमसूत्र | मूलं गाथा | क्रम | आगमसूत्र मूलं | गाथा आचार | ५५२ १४७ २४. ] चतुःशरण सूत्रकृत ८०६ | ७२३ | २५. आतुरप्रत्याख्यान ७१ स्थान १०१० | १६९ २६. । महाप्रत्याख्यानं १४२ । १४२ समवाय ३८३ ९३ २७. । भक्तपरिज्ञा १७२ १७२ भगवती १०८७ ११४ । २८. तंदुलवैचारिक १६१ १३९ ज्ञाताधर्मकथा २४१ ५७ २९. संस्तारक १३३ । १३३ उपासक दशा गच्छाचार १३७ । १३७ अन्तकृद्दशा १२ । ३१. | गणिविद्या ८२ अनुत्तरोपपातिक १३ ४ | ३२. | देवेन्द्रस्तव ३०७ | ३०७ प्रश्नव्याकरण ४७ १४ | ३३. | मरणसमाधि ६६४ ६६४ विपाकश्रुत निशीष १२. औपपातिक बृहत्कल्प २१५ १३.| राजप्रश्निय व्यवहार २८५ १४. जीवाभिगम ३९८ ९३ । ३७. | दशाश्रुतस्कन्ध ११४ १५. प्रज्ञापना ६२२ २३१ | ३८. जीतकल्प १०३ | १०३ १६. सूर्यप्रज्ञप्ति २१४ १०३ । ३९. महानिशीथ 1१५२८ १७. | चन्द्रप्रज्ञप्ति २१८ १०७ । ४०. आवश्यक १८.| जम्बूदीपप्रज्ञप्ति १३१ ओघनियुक्ति ११६५ |११६५ |१९. | निरयावलिका ___ - | ४१. | पिण्डनियुक्ति ७१२ । ७१२ २०.| कल्पवतंसिका १ | ४२. | दशवैकालिक ५४० | ५१५ २१. पुष्पिता उत्तराध्ययन १७३१ १६४० २२. | पुष्पचूलिका १ | ४४. | नन्दी १६८ । ९३ २३. वहिदशा | १ ४५. | अनुयोगद्वार ३५० | १४१ ११. ८५ नो५ :- 651. गाथा संध्यानो समावेश मूलं भां 45 ४ ०१५ . ते मूल सिपायनी अलग गाथा सम४वी ना. मूल श६ मे समो. सूत्र भने गाथा बने माटे नो मापेको संयुक्त अनुभछ. गाथा बधा४ संपाइनोमा सामान्य घरावती होवाथी तेनो सस આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #53 -------------------------------------------------------------------------- ________________ [10] [૧૧] [૧૨] [૧] [૧૪] [૧૫] [૧] [૭] - અમારા પ્રકાશનો:अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - साप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुक्षय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય – ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ – ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ - ૩- શ્રાવક કર્તવ્ય - ૧ થી ૩૬ નવપદ – શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે). સમાધિ મરણ [વિધિ - સૂત્ર - પદ્ય – આરાધના-મરણભેદ-સંગ્રહ] ચૈિત્યવંદન માળા [૭૭ ચૈત્યવનંદનોનો સંગ્રહ તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથ આવૃત્તિ - બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ - બે શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બાવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર અભિનવ જૈન પંચાંગ - ૨૦૪૨ [સર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ. વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાયતત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાયતત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૪ [૧૮] [૧૯] [] રિ૧] [૨] રિ૩] [૨૪] રિપ [૨૭] [૨૮] [૨૯] [30] [૩૧] [૩૨] [૩૩] [૩૫] Page #54 -------------------------------------------------------------------------- ________________ [२७] [3८ [11] [35] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૫ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [४०] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા-અધ્યાય-૯ ૪૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] वीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुतं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छई अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुतं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुतं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पाहावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूयं [आगमसुत्ताणि-११] एयरसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२ ] पढम उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३ ] वीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४] तइयं उवंगसुतं [५६] पन्नवणासुत्तं [आगमसुत्ताणि-१५] चउत्वं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६ ] पंचमं उवंगसुत्तं [५८] चंदपत्रत्तिः [आगमसुत्ताणि-१७] छठं उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयायलियाणं [आगमसुत्ताणि-१९] अनुमं उवंगसुत्तं [६१] कप्पवडिंसियाणं [आगमसुताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१] दसमं उवंगसुत्तं [६३] पुष्फचूलियाणं [आगमसुत्ताणि-२२] एक्करसमं उवंगसुतं [६४] वहिदसाणं [आगमसुताणि-२३ ] बारसम उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४ ] पढमं पईण्णगं [६६] आउरपच्चक्खाणं [आगमसुत्ताणि-२५ ] बीअं पईण्यगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७] चउत्यं पईण्णमं Page #55 -------------------------------------------------------------------------- ________________ [12] [६९] तंदुलयेयालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छठं पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईग्णाग-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णग-२ [७३] गणिविज्जा [आगमसुत्ताणि-३१] अट्ठमं पईण्णगं [७४] देविदत्थओ [आगमसुत्ताणि-३२] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१ ] दसमं पईण्णगं-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णग-२ [७७] निसीह [आगमसुत्ताणि-३४] पढम छेयसुत्तं [७८] बुहकप्पो [आगमसुत्ताणि-३५] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खंधं [आगमसुत्ताणि-३७] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८/१] पंचमं छेयसुत्तं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२ ] पंचमं छेयसुत्तं-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छठं छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनित्ति [आगमसुत्ताणि-४१/१] बीअं मूलसुत्तं-१ [८६] पिंडनिश्रुत्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुत्तं [८८] उतरज्झयणं [आगमसुत्ताणि-४३] चउत्थं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४ ] पढमा चूलिया [९०] अनुओगदारं __ [आगमसुत्ताणि-४५] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમકૃત પ્રકાશને પ્રગટ કરેલ છે. [१] मायार ગુજરાતી અનુવાદ [આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सू413 - ગુજરાતી અનુવાદ આગમદી-૧] બીજું અંગસૂત્ર fe3] - ગુજરાતી અનુવાદ [આગમદીપ-૧ ત્રીજું અંગસૂત્ર [४] समाय ગુજરાતી અનુવાદ [આગમદીપ-૧] ચોથું અંગસુત્ર [૫] વિવાહપત્તિ - ગુજરાતી અનુવાદ [આગમર્દીપ-૨) પાંચમું અંગસૂત્ર [es] नायाधम्म- ગુજરાતી અનુવાદ [આગમદીપ-૩]. છઠ્ઠ અંગસૂત્ર [८७] वासनहसा - ગુજરાતી અનુવાદ આગમદીપ-૩] સાતમું અંગસૂત્ર [cl] मंत६i - ગુજરાતી અનુવાદ આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ આગમદીપ-૩] નવમું અંગસૂત્ર [१००] पहावा- ગુજરાતી અનુવાદ આગમદીપ-૩] દશમું અંગસૂત્ર Page #56 -------------------------------------------------------------------------- ________________ [૧૦૧] વિવાગસૂય – [૧૦૨] ઉવવાઇય [૧૦૩] રાયપ્પસેણિય – [૧૦૪] જીવાજીવાભિગમ – ૧૦૫] પક્ષવણાસુત્ત [૧૦] સૂરપન્નત્તિ - [૧૦૭] ચંદપન્નતિ - [૧૦૮] જંબુદીવપતિ - [૧૯] નિરયાવલિયા – [૧૧૦] કપ્પવડિસિયા – [૧૧૧] પુલ્ફિયા – [૧૧૨] પુચૂલિયા - [૧૧૩] વર્ણાિદસા – [૧૧૪] ઉસરણ – [૧૧૫] આઉરપ્પચ્ચક્ખાણ – [૧૧] મહાપચ્ચક્ખાણ - [૧૧૭] ભત્તપરિણા – [૧૧૮] તંદુલવેયાલિય - [૧૧૯] સંથારગ – - [૧૨૦] ગચ્છાયાર · [૧૨૧] ચંદાવેજ્ડય – [૧૨૨] ગણિવિજ્જા – [૧૨૩] દેવિદત્યઓ – [૧૨૪] વીરત્થવ – [૧૨૫] નિસીહ [૧૨] બુહતકપ્પ – [૧૨૭] વવહાર - [૧૨૮] દસાસુÒધ – [૧૨૯] જીયકપ્પો – [૧૩૦] મહાનિસીહ – ૧૩૧] આવસય - [૧૩૨] ઓનિજ્જુત્તિ - [૧૩૩] પિંડનિ′′ત્તિ - [૧૩૪] દસવેયાલિય – [13] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ આગમદીપ-પ] આગમદીપ-૬] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૬] [આગમદીપ-૬] આગમદીપ-૬] [આગમદીપ-૬] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૬] ગુજરાતી અનુવાદ [આગમદીપ-5 ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૩] આગમદીપ-૪] આગમદીપ-૪] [આગમદીપ-૪] [આગમર્દીપ-૪] [આગમદીપ-૫] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ આગમદીપ-૫] આગમદીપ-૫] આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ--૫] આગમદીપ-૫] [આગમદીપ-૬] [આગમદીપ-૬] આગમદીપ-૬] આગમદીપ-૬] આગમદીપ-૬] આગમદીપ-૬] આગમદીપ-૬] આગમદીપ-૬] આગમદીપ-૬] [આગમદીપ-૬] આગમદીપ-૭] આગમદીપ-૭] આગમદીપ-૭] આગમદીપ-૭ અગિયારમું અંગસૂત્ર પહેલું ઉપાંગસૂત્ર બીજું ઉપાંગસૂત્ર ત્રીજું ઉપાંગસૂત્ર ચોથું ઉપાંગસૂત્ર પાચમું ઉપાંગસૂત્ર છઠ્ઠું ઉપાંગસૂત્ર સાતમું ઉપાંગસૂત્ર આઠમું ઉપાંગસૂત્ર નવમું ઉપાંગસૂત્ર દશમું ઉપાંગસૂત્ર અગિયારમું ઉપાંગસૂત્ર બારમું ઉપાંગસૂત્ર પહેલો પયત્રો બીજો પયજ્ઞો ત્રીજો પયો ચોથો પયજ્ઞો પાંચમો પયજ્ઞો છઠ્ઠો યજ્ઞો સાતમો પયજ્ઞો-૧ સાતમો પયજ્ઞો-૨ આઠમો પયજ્ઞો નવમો પયજ્ઞો દશમો પયજ્ઞો પહેલું છેદસૂત્ર બીજું છેદસૂત્ર ત્રીજું છેદસૂત્ર ચોથું છેદસૂત્ર પાંચમું છેદસૂત્ર છઠ્ઠું છેદસૂત્ર પહેલું મૂલસુત્ર બીજું મૂલસુત્ર-૧ બીજું મૂલસુત્ર-૨ ત્રીજું મુલસૂત્ર Page #57 -------------------------------------------------------------------------- ________________ [14] - [१५] 6त२४७AR- ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [१35] महीसुतं - ગુજરાતી અનુવાદ આગમદીપ-૭] પહેલી ચૂલિકા [૧૩] અનુયોગદ્વાર - ગુજરાતી અનુવાદ [આગામદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचारागसूत्रं सटीक आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-२ [१४२] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटी-७ [१४९] प्रश्नव्याकरणागसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं १२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपागसूत्रं सटीक आगमसुत्ताणि सटीक-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६० पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-१४ [१६२] चण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं.-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीक-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१५०] Page #58 -------------------------------------------------------------------------- ________________ [15] [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ {१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६९] गच्छाचारप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७३] निशीथछेदसूत्रं सटीक आगमसुत्ताणि सटीक-१५-१६-१७ [१७४] वृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीक-१८-१९-२० [१७५] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीक-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीक-२३ [१७८] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-२३ [१७९] आवश्यकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२४-२५ [१८०] ओघनियुक्तिमूलसूत्रं सटीक आगम सुत्तामि सटीक-२६ [१८१] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२६ [१८२] दशवैकालिकमूलसूत्र सटीक आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीक आगमसुत्ताणि सटीक-३० [१८५] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. -संप स्थ: “આગમ આરાધના કેન્દ્ર, શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નેમિનાથ જૈન દેરાસરજી પાછળ, હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #59 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" (म॥१ थी 30 नुविवरण आगमसुत्ताणि समाविष्टाआगमाः भाग-१ आयार भाग-२ सूत्रकृत भाग-३ स्थान भाग-४ समवाय भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-९ जीवाजीवाभिगम भाग-१०-११ प्रज्ञापना भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलकैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-१५-१६-१७]नीशीध भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ व्यवहार भाग-२३ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२६ ओघनियुक्ति, पिण्डनियुक्ति | भाग-२७ दशवैकालिक | भाग-२८-२९ उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार Page #60 -------------------------------------------------------------------------- ________________ भाष्य 21 Private & Personal Use Only