Book Title: Aagam Manjusha N 42 Dasveyaliy Nijjutti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003952/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा दसवेयालिय-निज्जुत्ति * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com. M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ श्रीदशकालिकनियेक्तिः-सिद्धिगइसुवगयाण कम्मविसुद्धाण सम्वसिद्धाणं । नमिऊणं दसयालियनिजुति कित्तैस्सामि ॥ 1 ॥ आईमावसाणे काउं मंगलपरिग्गहं विहिन्ना। नामाइमंगलंपिअ चउब्विहं पन्नवेऊणं ॥ 2 ॥ सुअनाणे aNuoeNa'higayaM सो चउब्विहो होइ। चरणकरणाणुओए धम्म गणिए य दविए y॥3॥ अपुहुत्तपुहुत्ताई निहिसिउं इत्य होइ अहिगारा। चरणकरणाणुओगेण तस्स दारा का इमे हुण्ति॥4॥ निक्खेवे1गट्ठरनिरुत्तिविही4 पवित्ती5 य केण vA6 ? कस्स7? तद्दार टभेय9लक्खण10 तदरिहपरिसा11 य सुत्त्त्थो12॥5॥ एयाइपरूवेट कप्पे वणियगुणेण गुरुणा u|अन्नुओगो दस वेयालियस्स विहिणा खेय्ब्बो॥6॥ दसकालियंतिनाम संखाए कालओय निदेसो|द्स्कालिय्सुअख्ण्च्ण् अज्झयणुहेस निक्खिविउं । / नाम ठवणा दविए माउयपयसंगहिकए चेवा पजव भावे य तहा सत्तेए इक्कगा होति ॥ 8 ॥ नाम ठवणा दविए खित्ते काले तहेव भावे अआएसो खलु निक्खेवो दसगस्स य छविहो होइ॥9॥ चाला किडा मंदा बला य पंना य हायणि प्र्व्चा। पञ्भारमुम्मुही साइणी य दसमी य काल दसा ॥ 10 ॥ दव्वे अद् अहाउअ उवकमे देसकालकाले a। तः य पमाणे वंने भावे पगयं तु भावेण ॥ 11 ॥ sAmAiya'Nukkamao बनेउं विगयपोरिसीए ऊ। निजूढं किल सिजंभवेण दसकालियं तेणं आ ॥ 12 ॥ जेण व जं व पडुच्चा जत्तो जावंति जह य ते ठविया । सो तं च तओ ताणि य तहा य कमसो कहेयध्वं ॥ 13 ॥ सेजंभवं गणधरं जिणपडिमादसणेण पडिबुद्धं । मणगपियरं दसकालियस्स निजूहगं vNde॥14॥mnngN पडुच सेजंभवेण निहिया dasa'jjhayaNA । वेयालियाइ ठविया तम्हा दसकालियं णामं ॥15॥आय्प्प्वाय्पुव्वा निजूदा होइ ध्म्म्प्न्त्ती। कम्मप्पवायपुब्वा पिंडस्स उ एसणा तिविहा ॥ 16 ॥ सचप्पवायपुव्या निजूढा होइ वक्कसुद्धी u। अवसेसा निजूढा नवमस्स उ तैयवत्थूओ ॥ 17 ॥ वीओऽविअ आएसो गणिपिडगाओ दुवाल्स्ण्गाओ|eaNkir णिजूढं मणगस्स अन्नुगाह्त्त्त्थाए॥18॥ दुमपुफियाइया खलु दस अज्झयणा सभिक्खुयं जाव्|अहिगारेऽवि य एत्तो वोच्छं प्त्तेय्मेकेके॥19॥ पढमे धम्मपसंसा सो य इहेब जिणसासणम्मित्ति । बीए पिईए~ सका काउंजे एस धम्मोत्ति ॥ 20 ॥ तइए आयारकहा सुझ्यिआ आय्स्ण्ज्मोवाओ। तह जीवसंजमोऽविय होइ चउत्थंमि अज्झयणे ॥ 21 ॥ भिक्खविसोही तक्संजमस्स गुणकारिया उ प्ण्च्मे|छ्त्त्त्ते आयारकहा महई जोग्गा महयणस्स ॥ 22 ॥ वयणविभत्ती पुण सत्तमम्मि पणिहाणमट्ठमे भणियं । णवमे विणओ दसमे समाणियं एस भिक्खुत्ति ॥ 23 ॥ दो अज्झयणा चूलिय विसीययंते थिरीकरणमेगं । बीए विवित्तचरिया असीयणगुणाइरेगफला । ॥ 24 ॥ दसकालिअस्स एसो पिंडत्थो वण्णिओ समासेणं । एत्तो एकेकं पुण अज्झयणं कित्तैस्सामि ॥ 25 ॥ पढमज्झयणं दुमपुफियंति चत्तारि तस्स दाराई। वण्णेउवकमाई धम्मपसंसाइ अहिगारो॥26॥ | ओहो जं सामन्नं सुआभिहाणं चउविहं तं च । अज्झयणं अज्झीणं आय ज्झवणा य प्त्तेअण्॥27॥ नामाइचउम्भेयं वण्णेऊणं सुआन्नुसारेन्न्ण्। दुमपुष्फि आओजा चउसुपि कमेण भावेसुं ॥ 28 ॥ अज्झप्पस्साणयणं कम्माणं अवचओ उवचिआणं । अणुवचओ अ नवाणं तम्हा अज्झयणमिच्छति ॥ 29 ॥ अहिगम्मति व अत्था इमेण अहिगं च नयणमिच्छति । अहिगं च साहु गच्छह तम्हा अज्झयणमि च्छ्ण्ति॥30॥ जह दीवा दीवसयं पहप्पई सो अदिप्पई दीवो। दीवसमा आयरिया दिपंति परं च दीवति ॥ 3 ॥ नाणस्स desaNassa'vi चरणस्स य जेण आगमो होई। सो होइ भावआओ आओ लाहोत्ति आ निदिट्टो ॥ 32 ॥ अट्टविहं कम्मरयं पोराणं जं खवेइ जोगेहिं । एयं भावजावणं नेअव्वं आणुपुव्वीए ॥33॥न्नाम्दुमो ठवणदुमो दब्वदुमो चेव होइ भाव्दुमो। एमेव य पुष्फस्सवि चउब्बिहो होइ निक्खेवो ॥ 34 ॥ दुमा य पायवा रुक्खा, अगमा विडिमा त्रू। कुहा महील्हा वच्छा, रोवगा रंजगावि a॥35॥ पुष्पाणि अ कुसुमाणि अ फुडाणि तहेव होति पसवाणि । सुमणाणि असुहुमाणि अ पुष्फाणं हओण्ति एगट्टा ॥ 36 ॥ दुमपुष्फिआ य आहारएसणा गोअरे तया uNche। mesa jalUgA sappe vnn'kkhisugolputtude||37|| katthai pucchaha सीसो kahiMca'puTThA कहंति आय्रिया। सीसाणं तु हियट्ठा विपुलतरागं तु पुच्छाए ॥ 38 ॥ णामंठवणाधम्मो दब्वधम्मो अभावधम्मो a। एएसिं नाणत्तं वुच्छामि अहाणुपुवीए ॥ 39 ॥ दव्वं च अस्थिकायप्पयारधम्मो अमावधम्मो अ । दबस्स पजवा जे ते धम्मा tassa dvvss॥40||dhmmsthikaaydhmmo पयारधम्मो य विसयधम्मो y। लोइयकुप्पाक्यणिअलोगुत्तर log'nnegviho॥41|| गम्मपसुदेसरजे पुरखरगामगणगोविराईणं । सावज्जो उ कुवित्थियधम्मो न जिणेहि 14 उपसत्यो ॥ 42 ॥ दुविहो लोगुत्तरिओ सुअधम्मो खलु चरित्तधम्मो a। सुअधम्मो सझाओ चरित्तधम्मो समणधम्मो ॥ 43 ॥ दव्वे भावेऽवि अमंगलाई दव्वमि पुन्न्न्न्क्ल्साई। धम्मो उ भावमंगलमेत्तो 9363 श्री दशकालिक नियुक्ति मुनि दीपरनसागर Page #4 -------------------------------------------------------------------------- ________________ 9364 डो********** सिद्धित्तिकाऊ ॥ 44 ॥ हिंसाए पडिवक्खो होइ अहिंसा चउव्विआ सा u। दब्वे भावे अ तहा ahiMsa'jIvAivAotti // 45 // पुढविदगागणिमारुयवणस्सईचितिचौपणिदिअज्जीवे । पेहोपेह पमजणपरिट्ठवणमणोवईकाए ॥ 46 ॥ अणसणमूणोअरिआ वित्तीसंखेवणं र्स्च्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥ 47 ॥ पायच्छित्तं विणओ वेयावचं तहेव स्ज्झाओ। झाणं उस्सग्गोऽविअ अभितरओ तवो होइ ॥ 48 ॥ जिणवयणं सिद्धं चेव भण्णए कत्थई उदाहरणं । आसज्ज उ सोयारं heU'vi कहिंचि भण्णेजा ॥ 49 ॥ कत्थइ पंचावयवं दसहा वा सव्वहा न पडिसिद्धं । न य पुण सव्वं भण्णइ हंदी सवियारमक्खायं ॥ 50 ॥ तत्थाहरणं दुविहं चउब्विहं होइ एकमेकं तु । हेऊ चौव्यिहो खलु तेण उ साहिज्जए अत्थो ॥ 51 ॥ नायमुदाहरणंतिय दितोयम निदरिसणं तद्द य एगहं तं दुविहं चउब्विहं चैव नायव्वं ॥ 52 ॥ चरिअं च कप्पिअं वा दुविहं तत्तो चौव्विहेकैकं । आहरणे तदेसे तदोसे चेववनासे ॥ 53 ॥ चौहा खलु आहरणं होई अवाओ उवाय ठवणा य तहय पडुपन्नविणासमेव पढमं चउविगप्पं ॥ 54 ॥ दव्वावाए दोन्नि उ वाणिअगा भायरो घणनिमित्तं । वहपरिणएकमेकं दहंमि मच्छेण निव्वेओ ॥ 55 ॥ खेत्तंमि अवक्रमणं दसारखग्गस्स होइ अवरेणं । दीवायणो अ काले भावे मंडुकिआखवओ ॥ 56 ॥ सिक्खगासिक्खगाणं संवेगथिरट्टयाइ दोष्टंपि । दव्वाईया एवं दंसिजंते अवाया उ ॥ 57 ॥ दविअं कारणगहिअं विगिंचिअन्वमसिवाइखेत्तं च । बारसहिं एस्सकालो कोहाइविवेग भावम्मि ॥ 58 ॥ दव्यादिएहिं निचो एगतेणेव जेसिं अप्पा उ होइ अभावो तेसिं सुहदुहसंसारमोक्खाणं ॥ 59 ॥ सुहदुक्खसंपओगो न विजई निच्चवायपक्खमि । एगंतुच्छेअंमि अ सुहदुक्खविगप्पणमजुत्तं ॥ 60 ॥ एमेव चडविगप्पो होइ उवाओऽवि तत्थ दव्वंमि धातुव्वाओ पढमो नंगलकुलिएहिं खेत्तं तु ॥ 61 ॥ कालो अ नालियाइहिं होइ भावमि पंडिओ अभओ । चोरनिमित्तं नहिअ ( चोरस्स कए नहिं ) वडकुमारं परिकहेइ । / 62 / / एवं तु इहं आया पञ्चक्खं अणुवलम्भमाणोऽवि । सुहदुक्खमाइएहिं गिज्झइ हेऊहि अस्थित्ति ॥ 63 ॥ जह वस्साओ हस्थि गामा नगरं तु पाउसा स्र्य्ण्। ओदइयाउ उवसमं संकंती देवदतस्स ॥ 64 ॥ एवं सौ जीवस्सवि दव्वाईसंकमं पडुच्चा u। अत्थित्तं साहिज्जइ पञ्चक्खेणं परोक्खपि ॥ 65 ॥ एवं सौ जीवस्सवि दब्वाईसंकमं पडुच्चा u। परिणामो साहिज्जइ पञ्चक्खेणं परोक्खेत्ति ॥ 66 ॥ ठवणाकम्मं एकं दिट्टंतो तत्थ पुंडरीयं तु । अहवाऽवि सन्नढकणहिंगुसिवकयं उदाहरणं ॥ 67 ॥ सब्वभिचारं हेतुं सहसा वोत्तुं तमेव अन्नेहिं । उवबृहै सप्पसरं सामत्थं ca'ppaNo नाउं ॥ 68 ॥ होति पडुपन्नविणासणंमि गंधब्विया उदाह्र्न्न्ण्। सीसोऽवि कत्थवि जै अज्झोवज्जिज्ज तो गुरुणा ॥ 69 ॥ वारेयव्वु उवायेण jar3अवा वाऊलिओ वदेजाहि । सव्वेऽवि नत्थि भावा किं पुण जीवो ? स वोत्तब्बो ॥ 70 ॥ जं भणसि नत्थि भावा वयणमिणं अस्थि नत्थि ? जै अस्थि एवं पइन्नाहाणी असओ णु निसेहए को णु ? ॥ 71 ॥ णो य विवक्खापुच्वो सद्दोऽजीवुग्भवोत्ति न य सावि। जमजीवस्स उ सिद्धो पडिसेहधणीउ तो जीवो ॥ 72 ॥ आहरणं तदेसे चौहा अणुसट्टि तह उवालंभो । पुच्छा निस्सावयणं होइ सुभद्दाऽणुसडीए ॥ 73 ॥ साहुकारपुरोगं जह सा अणुसासिया पुरजणेणं । वेयावचाईसुवि एव जयंतेऽणुव्हेज्जा ॥ 74 ॥ जेसिंपि अत्थि आया वत्तच्वा तेऽवि अम्हवि स अस्थि । किंतु अकत्ता न भवै वेययई जेण सुहदुक्खं ॥ 75 ॥ उवलम्भम्मि मिगावै नाहियवाईवि एव व्त्त्व्यो। नत्थित्ति कुवित्राणं आयाऽभावे सह अजुत्त ॥ 76 ॥ अस्थित्ति जा वियका अहवा नत्थित्ति जं कुविन्नाणं । अचंताभावे पोग्गलस्स एयं चित्र न जुत्तं ॥ 77 ॥ पुच्छाइ कोणिओ खलु निस्सावयणमि गोयमस्सामी नाहियवाइं पुच्छे जीवत्थित्तं अणिच्छंतं ॥ 78 ॥ केणंति नत्थि आया ? जेण परोक्खोत्ति तव कुविन्नान्न्ण्। होइ परोक्खं तम्हा नत्थित्ति निसेहए को णु ? ॥ 79 ॥ अनावएसओ नाहियवाई जेसि नत्थि जीवो u। दाणाइफलं तेसिं न विजई चौह तदोसं ॥ 80 ॥ पढमं अहम्मजुत्तं पडिलोमं अत्तणो उवन्नासं दुरुवणियं तु चउत्थं अहम्मजुत्तंमि नलदामो ॥ 81 ॥ पडिलोमे जह अभओ पजोयं harai avahio sNto| गोविंदवायगोऽविय जह परपक्वं नियत्तेइ ॥ 82 ॥ अत्तौवनासंमि य तलागभेयंमि पिंगलो थवई । अणिमिसगिण्हण भिक्खुग दुरु (हु) वणीए उदाहरणं ॥ 83 ॥ चत्तारि उवन्नासे तव्वत्थुग अन्नवत्थुगे चेव । पडिणिभए हेउम्मि य होति इणमो उदाहरणा ॥ 84 ॥ तब्वत्थुर्यमि पुरिसो सव्वं भमिऊण साहै अपुच्वं । तयञ्जनवत्थुगंमिवि अभत्ते होइ एगतं ॥ 85 ॥ तुज्झ पिया मह पिउणो धारेह अणूणयं सयसहस्सं (पडिनिभंमि) / किं नु जवा किते ? जेण मुहाए न लब्भंति ॥ 86 ॥ अहवावि इमो हेऊ विन्नेओ तत्थिमो चउविअप्पो जावग थावग बंसग लसग हेऊ चउत्थो उ ॥ 87 ॥ उन्मामिगा अ महिला जावगहे उंमि उंटलिंडाई । लोगस्स मज्झजाणण थावगहेऊ उदाहरणं ॥ 88 ॥ सा सगडतित्तिरी वंसगंमि हेउम्मि होइ नायव्वा । तौसग वंसग रूसगद्दे उम्मि य मोयओ य पुणो ॥ 89 ॥ धम्मो गुणा अहिंसाइया उ ते परममंगल पद्मा । देवावि लोगपुज्जा पणमंति सुधम्ममी हेऊ ॥ 90 ॥ दितो अरहंता अणगारा य बहवो उ जिणसीसा । वत्तणुवत्ते नज्जइ जं नरवइणोऽवि पणमंति ॥ 91 ॥ उवसंहारो देवा जह तह रायावि पणमै सुधम्मं । तम्हा धम्मो मंगलमुक्किट्टमिई निगमणं च ॥ 92 ॥ त्रिपन्ना जिणसासणंमि साहंति साहवो धम्मं । हेऊ जम्हा sambhAviesu'hiMsAisa जयंति ॥ 93 ॥ जह जिणसासणनिरया धम्मं पार्लेति साहवो सुद्धं । न कुतित्थिएस एवं दीसइ परिवालणोवाओ ॥ 94 ॥ तेसुवि य धम्मसदो धम्मं निययं ca te psNsNti। नणु भणिओ सावज्जो कुतिस्थिधम्मो जिणवरेहिं ॥ 95 ॥ जो तेसु धम्मसदो सो उचयारेण निच्छएण इहं । जह सीहसह सीहे पाहण्णुवयारओऽण्णत्थ ॥ 96 ॥ एस पइन्नासुद्धी हेऊ अहिंसाइएस प्ण्च्सुवि। सम्भावेण जयंती हेउविसुद्धी इमा तत्थ ॥ 1 ॥ जं भत्तपाणौवगरणवसहिसयणासणाइस jyNti। फासूया kayaakAriya'NaNumayANudidvabhoI य ॥ 2 ॥ अप्फासुयकयकारियाणुमयौद्दिट्टभोइणो हंदि । तसधावरहिंसाए जणा अकुसला उ लिप्यंति ॥ 3 ॥ एसा हे उविसुद्धी दिहंतो तस्स चैव य विसुद्धी। इह ते भणिया 2365 श्री दर्शवेकालिक नियुक्ति मुनि दीपरत्नसागर KAK Page #5 -------------------------------------------------------------------------- ________________ 9365 अप्रेत्कपुत्क् उ फुडा सुत्तष्फासे उ इयमन्ना ॥ 4 ॥ (भाष्यम्) जह भमरोत्ति य एत्थं दिडंतो होइ आह्र्न्न्देसे। चंदमुहि दारिगेयं somatta'vahAraNa ण सेसं ॥ 97 ॥ एवं भमराहरणे अणिययवित्तित्तणं न सेसाणं । गहणं । दिट्टंतविसुद्धि सुत्तभणिया इमा वन्ना ॥ 98 ॥ एत्थ य भणिज्ज कोई समणाणं कीरए सुविहियाणं । पागोवजीविणोत्ति य लिप्यंवारं भदोसेणं ॥ 99 ॥ बासइ न तणस्स कए न तणं वडूइ कए मयकुलाणं । न य रुक्खा सयसाला कुन्ति कए महुयराणं ॥ 100 ॥ अग्मिम्मि हवी हूयै आइचो तेण पीणिओ sNto। varisai पयाहियाए तेणोसहिओ परोहति ॥ 101 ॥ किं दुम्भिक्खं जायई जै एवं? अह भवे दुरिहं तु । किं जायै सव्वत्था दुब्मिक्खं अह भवे इंदो1 ॥ 102 ॥ वासइ तो किं विग्धं निग्धायाईहिं जायए तस्स ? अह वासइ ऊसमए न वासई तो तणट्टाए ॥ 103 ॥ किंच दुमा पुण्कंति भ्रमराणं कारणा अहासमयं । मा भमरमहुयरिगणा किलामएजा अणाहारा ॥ 104 ॥ कस्सइ बुद्धी एसा वित्ती उवकप्पिआ प्याविन्ना। सत्ताणं तेण दुमा पुष्पंति महुयरिगणट्टा ॥ 105 ॥ तं न भवै जेण दुमा नामागोयस्स विहियस्स । उदरणं पुप्फफलं निवत्तयंति इमं चनं ॥ 106 ॥ अस्थि बहू वणखंडा भमरा जत्थ न उर्वेति न वसंति । tattha'vi पुष्पंति दुमा पगई एसा दुमगणाणं ॥ 107 ॥ जै पगई कीस पुणो सव्वं कालं na deti pussphphlN| जं काले पुष्फफलं दयंति ? गुरुराह अत एव ॥ 108 ॥ पगई एस दुमाणं जं uusamayammi Agae sNte| पुण्कंति पायवगणा फलं च कालेण बंधति ॥ 109 ॥ किंनु गिदी रंधंति समणाणं कारणा अहासमयं । मा समणा भगवंतो किलामएजा अणाहारा ॥ 110 ॥ samaNa'NukaMpanimittaM पुष्णनिमित्तं च गिहनिवासी u। कोइ भणिजा पागं करेंति सो भण्णइ न जम्हा ॥ 111 ॥ कंतारे दुब्भिक्रखे आयंके वा महै स्मुप्प्न्ने। रतिं समणसुविहिया सव्वाहारं न भुंजंति ॥ 112 ॥ अह कीस पुण गिहत्वा रत्ति आयरतरेण रंधति । समणेहिं सुविहिएहिं चउव्विहाहारविरएहिं ? ॥ 113 ॥ अस्थि बहुगामनगरा समणा jattha na urveti na vsNti| tatthavi रंधंति गिही पगई एसा गिहत्थाणं ॥ 114 ॥ पगई एस गिद्दिणो जं गिहिणो गामनगरनिगमेसुं । रंधति अप्पणो परियणस्स कालेण अट्टाए । 115 ॥ तत्थ समणा तवस्सी परकडपरनिट्टियं विगयधूमं । आहारं एसंती जोगाणं साहणट्टाए ॥ 116 ॥ नवकोडीपरिसुद्धं उग्गमउप्पायणेसणासुद्धं छट्टाणरक्खणट्टा अहिंसाणुपालणट्टाए ॥ 1 ॥ ( प्रक्षिमा ) दितसुद्धि एसा उवसंहारो य सुत्तनिधिट्टो । संती विज्जतित्ति य संतिं सिद्धिं च (व) साहेति ॥ 117 ॥ धारेइ तं तु दव्यं तं दव्वविहंगमं वियाणाहि । भावे विहंगमो पुण गुणसन्नासिद्धिओ दुविहो ॥ 118 ॥ विहमागासं भण्णइ गुणसिद्धी तप्पैडिओ लोगो । तेण उ विहंगमो सो भावत्थो वा गई दुविहा ॥ 119 ॥ भावगई कम्मगई भावगई पप्प अत्थिकाया उ । सव्वे विहंगमा खलु कम्मगईए इमे भेया ॥ 120 ॥ गिगई चलणगई कम्मगई उ समासओ दुविहा । तदुदयवेययजीवा विहंगमा पप्प विहगगई ॥ 121 ॥ चलणं कम्मगई खलु पहुच संसारिणो भवे जीवा पोग्गलदब्बाई वा विहंगमा एस गुणसिद्धी ॥ 122 ॥ सन्नासिद्धिं पप्पा विहंगमा होति पक्खिणो सव्वे । इहई पुण अहिगारो विहासगमणेहिं भमरेहिं ॥ 123 ॥ दाणेत्ति दत्तगिण्हण भत्ते भज सेव फासुगेन्न्ह्न्न्या। एसणतिगंमि निरया उवसंहारस्स सुद्धि इमा ॥ 124 ॥ अवि भमरमहुय - रिगणा अविदिन्न आवियंति कुसुमरसं । समणा पुण भगवन्तो नादिनं भोत्तुमिच्छति ॥ 125 ॥ अस्संजएहिं भ्रमरेहिं जै समा संजया खलु भ्व्ण्ति। एवं उवमं किम्चा नूणं अस्संजया समणा ॥ 126 ॥ उवमा खलु एस कया पुव्वृत्ता देसलक्खणोवणया । अणिययवित्तिनिमित्तं अहिंसाणुपालणट्टाए ॥ 127 ॥ जह दुमगणा उ तह नगरजणवया पयणपायणसहावा । जह भमरा तह मुणिणो नवरि अदत्तं न भुजति ॥ 128 ॥ कुसुमे सहावफुले आहारंति भमरा जह तहा उ । भत्तं सहावसिद्धं समणसुविहिया गवेति ॥ 129 ॥ उपसंहारो भमरा जह तद् समणावि अवहजीवित्ति दंतत्ति पुण पर्यमि नायव्वं वक्कसेसमिणं ॥ 130 ॥ जह इत्थ चैव इरियाइएस सव्वंमि दिक्खिय्प्यारे। तसथावरभूयहियं जयंति सम्भावियं साहू ॥ 131 ॥ उवसंहारविमुद्धी एस समत्ता उ निगमणं तेणं । वृचंति साहृणोत्ति य जेणं ते महयरसमाणा ॥ 132 ॥ तम्हा दयाइगुणसुट्टिएहिं भमरोव्व अव्ह्वित्तीहिण्। साहूहिं साहिउत्ति य उकिटं मंगलं धम्मो ॥ 133 ॥ निगमणसुद्धी तित्यंतरावि धम्मत्थमुजया विह्रे। भण्णइ कायाणं ते जयणं न मुणंति न करेंति ॥ 134 ॥ न ये उग्गमाइसुद्धं मुंजंति महयरा va'NuvarohiM नेव य तिगुत्तिगुत्ता जह साहू निचकालंपि ॥ 135 ॥ कार्य वायं च मणं च इंदियाई च पंच दमयंति धारैति बंभचेरं संजमयंती कसाए य ॥ 136 ॥ जं च तवे उज्जुत्ता तेसिं साहुलक्खणं पुण्णं । तो साहुणोति भण्णति साहवो निगमणं चेयं ॥ 137 ॥ ते उ पद्म विभत्ती हेउ विभत्ती विवक्ख प्द्दिसेहो। दिट्टंतो आसंका तप्पडिसेहो निगमणं च ॥ 138 ॥ धम्मो मंगलमुकिहंति पन्ना अत्तवयणनिद्देसो । सो य इहेव जिणमये नन्नत्थ पद्मपविभत्ती ॥ 139 ॥ सुरपूइओत्ति हेऊ धम्मट्ठाणे ठिया उ जं प्र्मे। हेउविभक्त्ती निरुवद्दि जियाण अवहेण य जयंति ॥ 140 ॥ जिणचयणपट्ठेऽवि हु ससुराईए अधम्मदणोऽवि मंगलबुद्धीइ जणो पणमै आईदुयविवक्खो ॥ 141 ॥ वीयदुयस्स विवक्खो सुरेहि" पुजति जण्णजाईवि । बुद्धाईवि सुरणया वृचन्ते णायपडिवक्खो ॥ 142 ॥ एवं तु अवयवाणं चउण्ड पडिवक्खु प्ण्च्मोऽव्य्वो। एतो छट्टोऽवयवो विवक्खपडिसेह तं वोच्छं ॥ 143 ॥ सायं संमत्त पुमं हासं रद्द आउनामगोअसुदं । धम्मफलं आइदुगे विवक्सपडिसेह मो एसो ॥ 144 ॥ अजींदिय सोवहिया वहगा जै तेऽवि नाम पुजंति । अग्गीवि होज सीओ हेउविभत्तीण पडिसेहो ॥ 145 ॥ बुद्धाई उपयारे प्याठाणं जिणा उ सम्भावं । दिते पडिसेहो उट्ठो एसो अवयवो उ । / 146 / / अरिहंतमग्गगामी दिहंतो साहुणोऽवि समचित्ता । पागरएस गिहीसु एसंते अवहमाणा उ ॥ 147 ॥ तत्थ भवे आसंका उद्दिस्स जैवि कीरए पागो। तेण व विसमं नायं वासतणा तस्स पडिसेद्दे ॥ 148 ॥ तम्हा उ सुरनराणं पुजत्ता मंगलं सया धम्मो दसमो एस अवयवो पैनहेऊ पुणोवयणं ॥ 149 ॥ णायंमि गिव्हियन्वे अगिण्डियव्वंमि चेव अत्यंमि जइयव्वमेव ई जो उचएसो सो नओ नाम ॥ 150 ॥ 1366 श्री दशवेकालिक नियुक्ति 1 मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ 9366 1 सव्वेसिंपि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयवियुद्धं जं चरणगुणडिओ साहू ॥ 151 ॥ दुमपुष्पियनिज्जत्ती समासओ वण्णिया विभासाए। जिणचौदसपुच्ची वित्थरेण कैयंति से अहं ॥ 152 ॥ दुमपुष्पियनिज्जत्ती संमत्ता 1 ॥ सामन्नपुव्वगस्स उ निक्खेयो होइ नामनिष्फण्णे । सामण्णस्स चौको तेरसगो पुव्वयस्स भवे ॥ 153 ॥ समणस्स उ निक्खेवो चौकओ छोइ आणुपुब्बीए । दब्बे सरीभविओ भावेण उ संजओ समणो ॥ 154 ॥ जह मम न पियं दुक्खं जाणिय एमेव सव्वजीवाणं । न हणइ न इणावेइ य सममणई तेण सो समणो ॥ 155 ॥ नत्थि य सि कोइ वेसो पियो व सव्र्व्वसु चैव जीवेसु। एएण होइ समणो एसो अन्नोऽवि पज्जाओ ॥ 156 ॥ तो समणो जै सुमणो भावेण य जै न होइ पाव्म्न्नो। सयणे य जणे य समो समो य माणावमाणेसु ॥ 157 ॥ उरगगिरिजलणसागरनहयलतरुगणसमो य जो होइ । भमरमिगधरणिजलरुहरविपत्रणसमो जओ समणो ॥ 158 ॥ विसतिणिसवायवंजुलकणियारुप्पलसमेण समणेणं । भ्रमरुंदुरुन डकुकुडाद्दागसमेण होयव्वं ॥ 1 ॥ ( प्रक्षिप्ता ) पव्वइए अणगारे पासंडे चरग तात्रसे भिक्खु । परिवाइए य समणे निग्गंथे संजए मुत्ते ॥ 159 ॥ तिने ताई दविए मुणी य खंते य दन्त विरए y। लूहे तीरहेऽविय हवंति समणस्स नामाई ॥ 160 ॥ णामं ठवणा दविए खेत्ते काल दिसि तावखेत्ते y। पद्मवग पुव्व वत्थू पाहुड ऐपाहुडे भावे ॥ 161 ॥ नामंठवणाकामा दव्यकामा य भावकामा y। एसो खलु कामाणं निक्खेवो चउविहो होइ ॥ 162 ॥ सदरस रुवगंधा फासा उदयंकरा य जे दव्वा दुविहा य भावकामा इच्छाकामा मयणकामा ॥ 163 ॥ इच्छा पसत्थापसत्थिगा य मयणंमि वेयुवोगो। teha'higAro तस्स उ वयंति धीरा निरुत्तमिणं ॥ 164 ॥ विमयसुहेसु पसतं अनुजणं कामरागपडिवद्धं । उक्कामयंति जीवं धम्माओ तेण ते कामा ॥ 165 ॥ अनंपिय से नामं कामा रोगत्ति पंडिया विंति कामे पत्येमाणो रोगे पत्थेइ खलु जंतू ॥ 166 ॥ णामपर्य ठवणपयं दव्यपयं चैव होइ भावपयं । एक्केकंपिय एत्तो णेगविहं होइ नायव्वं ॥ 167 ॥ आउट्टिमौक्किनं उण्णेज्जं पीलिमं च रंगं च गंधिमवेढिमपूरिमवाइमसंघाइमच्छेजे ॥ 168 ॥ भावपयंपि य दुविहं अवराह्यं च नो य अवराहं । नोअवराहं दुविहं माउग नोमाउगं चैव ॥ 169 ॥ नोमाउगंपि दुविहं गहियं च पइन्नयं च बोद्धव्यं । गहियं चउप्पयारं पन्नगं होइ णेगविहं ॥ 170 ॥ गजं पजं गेयं चुण्णं च चव्विहं तु गहियपयं । तिसमुद्वाणं सव्वं ई बेंति सलक्खणा कइणो ॥ 171 ॥ महुरं देउनिजुत्तं गहियमपायं विरामसंजुत्तं । अपरिमियं ca'vasANe कव्वं गज्जंति नायव्वं ॥ 172 ॥ पजं तु होइ तिविदं सम मदसमं च नाम विसमं च । पायेहि" अक्खरेहि" य एव विहिष्णू कई बेति ॥ 173 ॥ वंतिसमं तालसमं वण्णसमं गहसमं लयसमं च । कव्वं तु होइ गेयं पंचविहं गीयसनाए ॥ 174 ॥ अत्थबहुलं महत्वं हेउनिया ओवसग्गगंभीरं । बहुपायमवोच्छिन्नं गमणयसुद्धं च चुण्णपयं ॥ 175 ॥ इंदियविसयकसाया परीसहा वेयणा य उव्स्ग्गा। एए अवराहपया जत्थ विसीयंति दुम्मेहा ॥ 176 ॥ अट्टारस उ सहस्सा सीलंगाणं जिणेहिं पन्नत्ता । तेसि पडिरक्खणट्टा अवराहपए उ वज्जेजा ॥ 177 ॥ जोए करणे सन्ना इदिय भोमाह समणधम्मे y। सीलिंगसहस्साणं अट्ठारसगस्स निप्फत्ती ॥ 178 ॥ सामण्णपुच्चयनिज्जुनी समत्ता 2 ॥ नामंठवणादविए खेत्ते काले पहाण पर भावे। एएसि महंताणं पडिवक्ले खुट्टया होंति ॥ 179 ॥ पखुट्टएण पगयं आयारस्स उ चउक्कनिक्खेवो । नामं ठवणा दविए भावायारे य बोद्धव्वे ॥ 180 ॥ नामणधावणवासणसिक्खावणसुकरणाविरोहीणि । दव्वाणि जाणि लोए दव्वायारं वियाणाहि ॥ 181 ॥ दंसणनाणचरिते तवआयारे य वीरियायारे। एसो भावायारो पंचविहो होइ नायव्वो ॥ 182 ॥ निस्संकिय निकंखिय निव्वितिमिच्छा अमूढदिट्ठी अ । उववृह थिरीकरणे वच्छल पभावणे अट्ट ॥ 183 ॥ ऐसेसैडियायरियवाइधम्म कहीखमगनेमित्ती विज्जारायागणसंमया य तित्थं पभाविति ॥ 184 ॥ काले विणये बहुमाणे उवहाणे तह य अनिण्हवणे वंजणात्थतदुभए अट्ठविहो नाणमायारो ॥ 185 ॥ पणिहाणजोगजुत्तो पंचदि समिईहि" तिहि य गुत्तीहिण्। एस चरित्तायारो अट्टविहो होइ नायव्वो ॥ 186 ॥ चारसविम्मिवि तवे सम्भितरबाहिरे कुस्ल्दित्त्त्ते। अगिलाइ अणाजीवी नायव्वो सो तवायारो ॥ 187 ॥ अणिगृहियचलविरिओ परकमै जो झुत्त्माउत्तो। जुंजइ अ जहाथामं नायब्वो वीरियायारो ॥ 188 ॥ अत्थकहा कामकहा धम्मकहा चैव मीसिया य कहा । एतो एकेकावि य णेगविदा होइ नायव्वा ॥ 189 ॥ विज्जा सिप्पमुवाओ अणिवेओ संचओ अ दक्खत्तं । सामं दंडो भेओ उवप्पयाणं च अत्थकहा ॥ 190 ॥ सत्थाहसुओ दक्खत्तणेण सेट्टीसुओ य रुवेणं बुद्धीएं अमचसुओ जीवै पुनेहिं रायसुओ ॥ 191 ॥ दक्खत्तणयं पुरिसस्स पंचगं सैगमाहु सुंदेरं । बुद्धी पुण साहस्सा सयसाहस्साई पुन्नाई ॥ 192 ॥ रूवं वओ य वेसो दक्खतं सिक्खियं च विसेसुण्। दिहं सुयमणुभूयं च संथवो चैव कामकहा ॥ 193 ॥ धम्मका बोद्धव्वा चउब्विहा धीर्पुरिस्प्न्न्त्ता। अक्खेवणि विक्खेवणि संवेगे चेव निव्वे ॥ 194 ॥ आयारे ववहारे पन्नत्ती चैव दिद्वीवाए अ एसा चउव्विद्दा खलु कहा उ अक्वेवणी होइ ॥ 195 ॥ विज्जा चरणं च तवो पुरिसकारो य समीगुत्तीओ उवइस्सइ खलु जहियं कहाइ अक्खेवणीइ रसो ॥ 196 ॥ कहिऊण ससमयं तो कहेइ परसमयमह विव्च्चासा। मिच्छासम्मावाए एमेव हवंति दो भेया ॥ 197 ॥ जा ससमयकजा खलु होइ कहा लोग्वेय्स्ण्जुत्ता। परसमयाणं च कहा एसा विक्खेवणी नाम ॥ 198 ॥ जा ससमयेण पुवि अक्खाया तं भेज प्र्स्मे। परसासणवक्खेवा परस्स समयं परिकहेइ ॥ 199 ॥ आयपरसरीरगया इहलोए चैव तद्दय प्र्लोए। एसा चउव्विहा खलु कहा उ संवेयणी होइ ॥ 200 ॥ वीरिय विउब्वणिड्डी नाणचरणदंसणाण तह इड्डी । उवइस्सइ खलु जहियं कहाइ संवेयणीइ रसो ॥ 201 ॥ पावाणं कम्माणं असुभविवागो कहिजए जत्थ । इह य परत्थ य लोए कहा उ णिव्वेयणी नाम् ॥ 202 ॥ थोपि पमायकयं कम्मं साहिज्जई जहिं नियमा पौरासुहपरिणामं कहाइ निब्वेयणीइ रसो ॥ 203 ॥ सिद्धी य देवलोगो सुकुलुप्पत्ती य होइ संवेगो । नरगो तिरिक्खजोणी कुमाणुसत्तं च निव्वेओ ॥ 204 ॥ 1260 श्री दशवेकालिक नियुक्ति मुनि दीपरत्नसागर Page #7 -------------------------------------------------------------------------- ________________ वेणइयस्स पढमया कहा उ अक्खेवणी खेय्व्या|तो ससमयगहियत्थे कहिज विक्खेवणी पच्छा ॥ 205 ॥ अक्खेवणिअक्खित्ता जे जीवा ते लभन्ति संमत्तं । विक्खेवणीएं भज गाढतरागं च मिच्छन्नं ॥ 206 ॥ धम्मो अत्यो कामो उवइस्सइ जत्थ सुत्त्क्ब्बेसुण्। लोगे वेये समए सा उ कहा मीसिया णाम ॥ 207 ॥ इस्थिकहा भत्तकहा रायकहा चोरजणवयकहा यानडनट्टजालमुट्ठियकहा उ एसा भवे विकहा ॥ 208 ॥ एया चेव कहाओ पन्नवगपरूवर्ग समासज । अकहा कहा य विकहा हविज पुरिसंतरं पप्प ॥ 209 ॥ मिच्छत्तं वेयन्तो जं अन्नाणी कहं परिकहेइ । लिंगत्थो व गिही वा सा अकहा देसिया समए ॥ 21 ॥ तवसंजमगुणधारी जं चरणरया कहंति स्म्भाव्ण्। सबजगजीवहियं सा उ कहा देसिया स्मे॥211॥जो संजओ पमत्तो रागहोसवसगओ प्रिखेद्|सा उ विकहा पवयणे पण्णता धीरपुरिसेहिं ॥ 21 ॥ सिंगाररसुत्तैया मोहकवियफएण्फुगा सहासिति । जं सुणमाणस्स कहं समणेण ण सा कहेयचा ॥ 213 ॥ समणेण कहेयव्वा तवनियमकहा विरागसंजुत्ता । जं सोऊण मणुस्सो वचद संवेगनिब्बेयं ॥ 214 ॥ अस्थमहंतीवि कहा अपरिकिलेसबद्दला खेय्च्या। हंदि महया चडगरत्तणेण अत्थं कहा ह्न्नि॥215आखेत्ण् कालं परिसं सामत्थं ca'ppaNo बियाणेत्ता समणेण उअणवजा पगयंमि कहा क्द्देय्व्या॥216॥ तैयज्झयणनिजुत्ती संमत्ता 3 ॥ जीवाहारो भण्णइ आयारो तेणिमं तु आयायं । छज्जीवणियज्झयणं tassa'higArA इमे होंति ॥ 5 ॥ (भाष्यम्) जीवाजीवादिगमो चरित्तधम्मो तहेब जयणा य । उवएसो धम्मफलं छज्जीवणियाइ अहिगारा ॥ 217 ॥ छजीवणियाए खल निक्खेवो होइ नाम्निफ्ने। एएसिं तिण्डंपि उ पत्तेय परूवर्ण वोच्छं ॥218॥न्नाम्ण् ठवणा दपिए माउगपय संगहेकए चेव । पजव भावे य तहा सत्तेए एकगा होति ॥ 219 ॥ नाम ठवणा दविए खेने काले तहेव भावे । एसो उ छकगस्सा निक्खेवो उचिहो होइ ॥ 220 ॥ जीवस्स उ निक्खेवो परूवणा लक्षणं च अस्थिनं । अनामतनं निध कारगो देहवावित्तं ॥ 221 ॥ गुणि उडगइत्ते या निम्मय साफलता य परिमाणे । जीवस्स तिविह कालम्मि परिक्खा होइ कायव्वा ॥ 222 ॥ दो दार्गाहाओ॥ नामंठवणाजीवो दव्यजीवो य भावजीवो y॥ ओह भवग्गहणम्मि य तम्भवजीवे य भावम्मि ॥ 223 ॥ नामंठवण गयाओ दब्वे गुणपज्जवेहि रहिउत्ति । तिविहो य होइ भावे ओहे भव तम्भवे चेव ॥ 6 ॥ संते आउयकम्मे धरई तस्सेव जीवई उदे। तम्सेव निजराए मओनि सिद्धो नयमएणं ॥ 7 ॥ जेण य धरै भवगओ जीवो जेण य भवाउ स्ण्क्मी। जाणाहितं भवाउं चउव्विह तम्भवे दुविहं ॥ 8 ॥ निक्खेवोत्ति गयं ॥ विद्दा य hu~ti जीवा सुहमा तह बायरा य लोगम्मि । मुहुमा य सव्वलोए दो चेव य वायरविहाणा ॥ 9 ॥ सुहुमा य सब्बलोए परियावना भवंति नाय्वा। दो चेव बायराण पजत्तियरे अनायवा ॥ 1 ॥ परुवणादारं गयंति ॥ लक्षणमियाणि दारं चिधं हेऊ अकारणं लिंगं । लक्खणमी जीवस्स उ आयाणाई इमं तं c॥11॥(भास्स्य्म्) आयाणे परिभोगे जोगुवओगे कसाय लेसा y। आणापाणू इंदिय बंधोदयनिजरा चेव ॥ 224 ॥ चित्तं चेयण सन्ना विनाणं धारणा य बुद्धी a। ईहा मई वियका जीवस्स उ लक्खणा एए॥ 225 ॥ लक्विजइत्ति नज्जइ पञ्चक्खियरो बजेण जो अस्थो । तं तस्स लक्खणं खलु धूमुण्हाइव्व अग्गिस्स ॥ 12 ॥ अयगार कर परसू अम्गि सुवण्णे अ खीर नर वासी । आद्दारो दिट्ठता आयाणाईण जहसंखं ॥ 13 ॥ देहिंदियाइरित्तो आया खलु गज्झगाहगपओगा । संडासा अयपिंडो अययाराइव्य विनेओ ॥ 14 ॥ देहो मभोनिओं खलु भोजना ओयणाइथालं व । अन्नप्पओगिता खलु जोगा परसुव्व करणत्ता ॥ 15 ॥ उवओगा नाभायो अग्गिव्व स्ल्क्ख्न्नाप्रिचागा। सकसाया णाभावो पज्जयगमणा सुवणं v॥16॥ लेसाओ ष्णाभावो परिणमणमभावओ य खीरं व । उस्सासा णाभावो समसम्भावा खउच्च न्रो॥17॥ अक्खाणेयाणि परत्थगाणि वासाइवेह करणत्ता । गहवेयगनिजरओ kammassa'no जहाऽऽहारो ॥ 18 ॥ चित्तं तिकालविसयं चेयण पञ्चक्ख स्न्न्म्न्नुस्र्न्न्ण्। viNNANa'NegameyaM कालमसंखेयरं धरणा ॥ 19 ॥ अत्थस्स ऊह चुही ईहा चेट्ठस्थ अवगमो उमई । संभावणत्थ तका गुणपचक्या ghddovv'sthi॥20|| जम्हा चित्तासईया जीवस्स गुणा हवंति प्न्य्च्क्खा। गुणपचक्खत्तणओ घटुव्य जीवो अओ अस्थि॥21॥अस्थित्ति दारमहुणा जीवस्सइ अस्थि विजए(न चेय्न्नो)निय्मा। लोआययमयघायस्थमुच्चए तस्थिमो हेऊ ॥ 22 ॥ जो चिंतेइ सरीरे नस्थि अहं स एव होइ जीवोत्ति। न हु जीवमि असंते संसयउप्पायओ अनो॥23॥ जीवस्स एस धम्मो जा ईहा अस्थि नस्थि वा जीवो? / खाणुमणुस्साणुगया जह ईहा देवदत्तस्स ॥ 24 ॥ सिद्ध जीवस्स अस्थित्तं. स्द्दादेवान्नुमीये। नासओ भुवि भावस्स, सद्दो हवै केवलो ॥ 25 ॥ अस्थित्ति निविगप्पो जीवो नियमाउ सहओ सिद्धी । कम्हा? सुद्धपयत्ता घ्द्द्ख्र्सिण्गान्नुमान्नाओ॥26॥ चोयग-सुद्धपयत्ता सिद्धी जै एवं सुण्णसुद्धि अम्हंपि । तं न भवै संतेणं जं सुन्नं सुन्नगेहं व ॥ 27 ॥ मिच्छा भवेउ सनत्था, जे केई पार्लोइया। कत्ता चेवोपभोत्ता य, जै जीवो न विजइ ॥ 28 ॥ पाणिदया तबनियमा बंभं दिक्खा य इण्दिय्निरोहो। सत्रं निरत्थयमेयं, जै जीवोन विजइ ॥ 29 ॥ लोइया वेड्या चेव, तहा सामाइया विऊ। निच्चो जीवो पिहो देहा, ई सवे ववस्थिया ॥ 30 ॥ लोए acchejja'bhejo वेए सपरिसददगसियालो । samae'jja'hamAsi गओ तिविहो दिवाइसंसारो ॥ 31 ॥ अस्थि सरीरविहाया पिनिय्यागार्याइभावाओ। कुंभस्स जह कुलालो सो मुनो क्म्म्जोगाओ॥32॥ करिसण जहा बाऊ, गिज्झई काय्स्ण्सिओ|नान्नाईहिण् तहा जीवो, गिज्झई kaaysNsio॥33॥annidiygunnN जीवं, दुग्नेयं मंसचक्खुणा । सिद्धा पासंति सञ्चबू, नाणसिद्धाय साहुन्नो॥34॥ अत्तवयणं नु मत्थं विट्ठा य तओ ऐण्दियान्न्ण्पि। सिद्धी गहणाईणं तहेव जीवस्स विनेया ॥ 35 ॥ अण्णत्तममत्तत्तं निबत्तं चेव भण्णए समयं । कारणआविभागाईहेऊहि इमाहिं गाहाहि ॥ 36 ॥ (भाष्य) कारण विभाग कारणविणास बंधस्स पचयाभावा । | विरुदस्स य अत्थस्सापाउम्भावाविणासा य ॥226॥अन्त्ति दारमहुणा अचो देहा गिहाउ पुरिसोव्य |त्जीव्त्स्स्रीरिय्म्य्घाय्त्थ्ण् इमं भणियं ॥ 3 ॥ देहिंदियाइरित्तो आया खल तदुवलदात्याणं । तचि. 9367 / / 1368 श्री दर्शवकालिक नियुक्ति मुनि दीपरत्नसागर Page #8 -------------------------------------------------------------------------- ________________ गमेऽपि सरणओ गेहगवक्खेहिं पुरिसोच ॥ 38 ॥ न उ इंदियाई उवलद्धिमंति विगएमु विसयसंभरणा । जह गेहगवक्खेहिं जो अणुसरिया स उक्लदा ॥ 39 ॥ संपयममुत्तदार ऐंदियत्ता अछेयभेयत्ता । कबाडचिरहो वा अन्नाह्प्रिन्नाम्भास्साओ॥40॥छुम्त्थान्न्व्ल्ण्भा तहेव सम्वनुषयणओ चेव । लोयाइपसिद्धीओ जीवोऽमत्तोत्ति नायब्यो ॥ 41 ॥ णिचोत्ति दारमहणा णिचो अविणासि सासओ जीची। भावत्ते सइ जम्माभावाउ नहं व विनेओ ॥ 42 ॥ संसाराओ आलोयगाउ तह प्न्य्च्भिन्न्भावाओ|ख्न्न्भ्ण्ग्विघाय्त्य्ण् भणिअं तेलोकदंसीहि ॥ 43 ॥ लोगे वेए समए निचो जीवो विभासओ अम्हं । इहरा संसाराई सव्वंपि न जुजए तस्स ॥ 44 ॥ कारणाविभागाओ कारणाविणासओ य जीवस्स । निचत्तं विन्नेयं आगासपडाणुमाणाओ ॥ 45 ॥ हेउप्पभयो बंधो जम्माणतरहयस्स नो जुत्तो। ततोगविरहओ खलु चोराइघडाणुमाणाओ ॥46॥(भास्स्य्म्) पंधस्स पचयाओ स बजाई बंधपचया जीवो। एगंतखणिय तह निचवायघायथमिममुत्तं ॥ 1 ॥ पंधस्स पचया खलु मिच्छत्तं अविरई फसाया u। जेण पमाओ लेसा चोराइघ्द्दान्नुमान्नाओ॥2॥ अत्यविभावा निचोऽणिचो जीवो ख्कुण्भोव्म्मा। सवियाराणुवलंभा अविणासी पुग्गलो न्नेओ॥3॥ (pra0)अविणासी खलु जीवो vigAra'NuvalaMbhao झाऽऽगास्। उवलम्भंति विगारा कुंभाइविणासिदशाणं ॥ 4 ॥ (भाष्यम्) निरामयाऽमयभावा चाल्क्यान्नुस्र्न्नादुव्त्थान्ना। सुत्ताईहिं अगहणा जाईसरणा थणमिलासा ॥ 227 ॥ रोगस्सामयसना पालकयं जं जुवाऽन्नुस्ण्भ्र्ह्। जं कयमनमि भवे tasseva'nnatthuvatthANA // 48 // णिचो अणिदियत्ता खणिओ नवि होइ जाइसंभरणा । थणाभिलासा य वहा अमओ नौ मिम्मौन प्द्दो॥49॥ (भाष्यम् ) सवन्नुवदिद्वत्ता सकम्मफलभोयणा अमुत्ना। जीवस्स सिद्धमेवं निबत्तममुत्तमन्नत्तं ॥ 228 ॥ कत्तत्ति दारमहुणा सकम्मफलभोइणो जओ जीवा । वाणियकिसीवला इव कविलमयनिसेहणं एवं ॥50॥पावित्ति दारमहुणा देहबाबी मओऽग्गिउण्हं v। जीवा नौ सव्वगओ देहे लिण्गोच्ल्ण्भाओ॥51॥ अहुणा गुणित्ति दारं होइ गुणेहिं गुणित्ति विन्नेओ। ते भोगजोगौवओगमाइ रुवाइ व घडस्म ॥ 52 ॥ उईगइत्ति अहुणा अगुरुलहुत्ता sbhaavudd'gii। दिटुंत लाउएक एरंडफलाइएहि च ॥ 53 ॥ अमओ य होइ जीवो कारणविरहा जहेव आगासं । समयं च होअनिचं मिम्मयघडतंतुमाईये ॥ 54 ॥ साफतवारमहणा निचानिय प्रिन्नामिजीव्म्मि। होइ तय कम्माण इहरेगसभावओज्जुनं ॥55॥जीव्स्स् उपरिमाणं वित्थरओ जाव लोगमेत्तं तु। ओगाहणा य सुहमा तस्स पएसा असंखेजा ॥ 56 ॥ पत्येण पकलएण पजह कोड मिणेज स्म्ब्ध्न्नाई। एवं मवि. जमाणा हवंति लोगा अर्णता उ ॥ 57 ॥ (भाष्यम्) णामं ठवणसरीरे गई NikAya'sthikAya दविए y। माउग पजव संगह भारे तद्द भावकाए य ॥ 229 / / इत्थं पुण अहिगारो निकायकाएण होइ सुमि। उचारिअत्थसदिसाण कित्तणं सेसगाणंपि ॥ 230 ॥ दर्ष सत्थग्गिविसं नेहंबिलखारलोणमाईयं । भावो उ दुप्पउत्तो वाया काओ अविरई a॥231॥ किंची सकायसत्वं किंची परकाय तदुभयं किण्ची। एयं तु दवसत्थं भावे अस्संजमो सत्य ॥ 232 ॥ पीए जोणिभूए जीवो बुकमै सोय असो वा। जोऽपि य मूले जीवो सोऽवि य पत्ते प्त्त्म्याए॥233॥ विद्धस्थाऽविद्वत्था जोणी जीवाण होइ नाया। तत्थ अवीत्याए बुकमई सो य असोया ॥ 58 ॥ जो पुण मूले जीवो सो निवत्तेइ जा पढमपत्तं । कंदाइ जाच पीयं सेसं अन्ने पकुव्वंति ॥ 59 ॥ सेसं सुत्तफासं काए काए अहकर्म ध्या। अज्झयणस्था पंच य एगरणपयवंजणविसुद्धा ॥ 60 ॥ (भाष्यम्) सीयालं भंगसयं पचक्खाणंमि जस्स उबलदं । सो खलु पञ्चक्खाणे कुसलो सेसा अकुसला u॥1॥(p.) जीवाजीवाभिगमो आयारी चेव ध्म्म्प्न्त्नी। तत्तो चरितधम्मो चरणे धम्मे अ एग्त्त्त्था॥234 ॥ ई छज्जीवणियाज्झयणं 4॥मूल्गुन्ना वक्खाया उत्तरगुणावसरेण आयायं । पिंडज्झयणमियाणि निक्सेचे नामनिष्फळे ॥ 61 ॥ (भास्स्य्म्)| पिंडो अ एसणा य दुपयं नामं तु तस्स नायव । चाउचाउनिक्खेवेहि परुवणा तस्स कायना ॥ 235 ॥ नामंठवणापिंडो दवे भावे अ होइ नाय्वो। गुडओयणाइ दवे भावे कोहाइया पाउरो ॥ 236 ॥ पिडि संघाए जम्दा ते उइया संघया । य स्ण्सारे। संघाययंति जीवं kammeNa'TThapagAreNa // 237 // दवेसणा उ तिविहा सचित्ताचित्तमीसदशाणं । दुपयचउप्पयापया नरगयकरिसावणदुमाणं ॥238भावेस्न्ना उ दुविदा पसत्य अपसत्थगा य नाया। नाणाईण पसत्था अपसस्था कोइमाईणं ॥ 239 ॥ भावस्सुवगारित्ता एत्यं दधेसणाइ अहिगारो। तीइ पुण अत्यजुत्ती वत्तवा पिंडनिजुत्ती ॥ 240 ॥ पिण्डेसणा य सबा संखेवेणोयरै नवसु कोद्दीसु। न हणेइ न पयै न किणइ कारावणाणुमईदिनव ॥ 241 ॥ सा नवहा दुह कीरै उम्गमकोडी विसोहिकोडी आछसु पढमा ओयरह कीयतियम्मी विसोही u॥242॥ कोडीकरणं दुविहं उम्गमकोडी विमोहिकोडी a। उग्गमकोडी छकं विसोहिकोडी अन्नेग्विहा॥62॥ (भाष्यम् ) कम्मदेसिअचरमतिग पूइयं मीस च्रिम्पाहुद्दिआ। अज्झोयर अविसोही विसोहिकोडी भवे सेसा ॥ 243 ॥ नव चेवट्टारमगा सत्तावीसा तहेब चौपना । नउई दो चेव सया सत्तरिया हुंति कोडीणं ॥ 244 ॥ रागाई मिच्छाई रागाई समणधम्म नाणाई । नव नव सत्तावीसा नव नउईए य गुणगारा ॥ 245 ॥ इद पिंडेसणाज्झयणं 5 ॥ जो पुषि उदिट्टो आयारो सो अहीणमहरित्तो । सचेव य होइ कहा आयारकहाए~ महईए ॥ 246 ॥ धम्मो बावीसविहो अगारधम्मोऽणगारधम्मो a। पढमो अवारसविहो दसहा पण पीयओ होइ ॥ 247 ॥ पंच य FA अणुष्वयाई गुणवयाई च होति तिन्नेव । सिक्खापयाई चाउरो गिहिधम्मो बारसविदो a॥248॥ख्ण्ती amahava'jaba मुत्ति तव संजमे above। सचं सोयं आकिंचणं च बंभं च जधम्मो ॥ 245 ॥ धम्मो दिएसुवइट्ठो अत्यस्स चउचिहो उ निक्खेवो। ओहेण chaviha'tyo चउसद्दिविहो विभागेणं ॥ 250 ॥ धन्नाणि रयण थावर दुपय चउप्पय तहेव कुविअं च । ओहेण uviha'tyo एसो धीरेहिं प्न्न्त्तो॥251॥ चवीसा चउवीसा लिग दुग दसहा अणेगविह एव । सवेसिपि इमेसि विभागमहयं पवक्खामि ॥ 252 ॥ धन्नाई चउवीसं जव? गोहुम2 सालि3 वीहि4 सट्ठी a5| कोदव6 अणुया 7 कंगूट गलगः निल 10 1368361-श्री दर्शवकालिकनियुक्ति मुनि दीपरतसागर Page #9 -------------------------------------------------------------------------- ________________ मुग्ग11 मासा12 य ॥ 253 ॥ अयसि13 हरिमन्ध14 तिउडग15 निष्फाव16 सिलिंद17 रायमासा18 य । इक्खू19 मसूर20 तुवरी21 कुलत्थ22 तह धनग23 कलाया24 ॥ 254 ॥ रयणाणि चवीसं सुवण्णतौतपरययलोहाई । सीसगहिरण्णपासाणवैरमणिमोत्तिअपवालं ॥ 255 ॥ संखो तिणिसागुरुचंदणाणि वत्थामिलाणि कट्ठाणि । तह चम्मदंतवाला गंधा दबोसहाई च ॥ 256 ॥ भूमी घरा य तस्मण तिविहं पुण थावर मुणे । चकारवडमाणुस दुविहं पुण होई' दुपयं तु ॥ 257 ॥ गावी महिसी उट्ठा (हा) अयएलगआसआसतरगा a। घोडग गदह हत्थी चउप्पर्य होइ दसहा उ ॥ 258 ॥ नाणाबिहोवगरणं णेगविदं कुष्पलक्खणं दोः। एसो अत्यो भणिओ छविह चउसट्टिमेओ u॥ 259 ॥ कामो चउवीसविहो संपत्तो खल तहा अस्ण्प्त्तो। संपत्तो चौदसहा दसहा पुण hojsNptto॥260 // tatya असंपत्तो अत्य1 चिंतारतह सद3 स्ण्स्र्न्न्मेव्4| विकवय5 लजनासो6 पमाय 7 उम्माय8 त्म्भावो9॥26shaamrnnN10 च होई दसमो संपत्तंपिअ समासओ वोच्छ्ण्। दिट्ठीए संपाओ दिट्टीसेवा ya1 संभासोर ॥ 262 ॥ हसिअ3 ललिअ4 उवगदिअ दंत नहनिवायचंचणंद होइ। आलिंगण9 मायाणं10 कर11 सेवण 12 संग13 किवा14 a॥263 ॥ धम्मो अत्यो कामो तिते पिडिया पडिसवना । जिणवयणं उत्तिन्ना असवत्ता होंति नायबा ॥ 264 ॥ जिणवयणमि परिणए अवत्थविहिआणुठाणओ धम्मो । सच्छासयप्पयोगा अत्यो वीसंभओ कामो ॥ 265 ॥ धम्मस्स फलं मोक्सो सासयमौलं सिर्व अन्नाचाह्ण्। तमभिप्पेया साहू तम्हा धम्मत्थकामत्ति ॥ 266 ॥ परलोग मुत्तिमग्गो नत्थि हु मोक्खोत्ति चिंति अविहिनू । सो अस्थि अवितहो जिणमयंमि पवरो न अन्न्त्थ्॥ 267॥अत्त्त्थार्स् ठाणाई आयारकहाएं जाई भ्न्नियाई। तेसिं अनतरागं सेवंतुन होइ सो स्म्न्नो॥268॥ वयछकं कायछकं, अकप्पो गिहिभाय्न्न्। पलियंक निसेजा य, सिणाणं सोहवजणं ॥ 269 ॥ ई धम्मस्थकामज्झयणं 6 ॥ निस्खेवो अ (u) चौको बके दवं तु भास्द्चाई। भाव भासासदो तस्स य एगट्ठिया इणमो ॥ 270 ॥ वकं वयणं च गिरा सरस्सई भारही अगोवान्नी। भासा पन्नवणी देसणी अ वयजोग जोगे a॥271॥ दवे तिविहा अगहणे अ निसिरणे तह भवे पराघाए । भावे दवे अ सुए चरित्तमाराहणी चेव ॥ 272 ॥ आराहणी उ दवे सच्चा मोसा विराहणा होइ । सच्चामोसा मीसा असचमोसा य पडिसेहा ॥ 273 ॥ जणवय सम्मय ठवणा नामे स्वे पडुबसचे अ । ववहार भाव जोगे इसमे ओवम्मसच्चे a॥274 ॥ कोहे माणे माया लोभे पेने तहेव दोसे a। हास भये अक्खाइय उवघाए निस्सिआ द्स्मा॥275॥ उप्पन्नविगयमीसग जीवमजीवे अ जीवाजीये। तहणतमीसगा खल परित्त अद्धा य अबदा ॥ 276 ॥ आमंतणि आणवणी जायणि तद्द पुच्छणी अ पनवणी । पञ्चक्खाणी भासा भासा इच्छाणुलोमा a॥ 277 ॥ अणभिग्गहिआ भासा भासा अ अभिग्गहंमि बोदवा । संसयकरणी भासा वायड अवायडा चेव ॥ 278 ॥ सवावि असा दुविहा पज्जत्ता खलु तहा अप्ज्त्ता। पढमा दो पजत्ता उवरिष्ठा दो अपजत्ता ॥ 279 ॥ सुअधम्मे पुण तिविहा सचा मोसा असचमोसा a। सम्मदिट्टी उ सुओवउत्तु सो भासई सचं ॥ 280 ॥ सम्मदिट्टी उ सुअंमि अणुवउत्तो अहेउगं चेव । जं भासइ सा मोसा मिच्छादिट्ठीवि अ तहेव ॥ 281 ॥ हबद उ असचमोसा सुअंमि उपण्डिए तिनाणमि । जं उवउत्तो भासइ एत्तो वोच्छं चरित्तम्मि ॥ 282 ॥ पढमवीआ चरित्ते भासा दो चेव होंति नायवा । सचरित्तस्स उ भासा सचा मोसा उइयरस्स ॥ 283 ॥ णामंठवणासुद्धी दशसुद्धी अभावसुद्दी a। एएसि पत्तेअंपावणा होइ कायचा ॥ 284 ॥ तिविहा उदवसुदी तबादेसओ पहाणे a। तदवगमाएसो अणण्णमीसा हवै सुद्धी ॥ 285 ॥ वण्णरसगंधफासे समणण्णा सा पहाणओ सुद्धी तत्व उसुकिल महरा उसमया चेव उकोसा ॥ 286 ॥ एमवभावसुद्धी तब्भावाएसओ पहाणे अतिब्भावगमाएसो अणण्णमीसा हवै सुद्धी ॥287॥द्स्न्न्नान्न्च्रित्ते तवोबिसुजी फान्न्माएसो। जम्हा उ विसुदमलो तेण विसुद्धो हवै सुदो ॥ 288 ॥ जं वकं वयमाणस्स संजमो सुज्झई न पुण हिंसा । न य अत्तकलसभावो तेण इदं वकसुदित्ति ॥ 289 ॥ बयणविभतीकुसलस्स संजमंमी स्मुजुय्मिस्स्। दुभासिएण हुजा हु विराहणा तत्थ जइअव्वं ॥ 290 ॥ वयणविभत्तिअकुसलो वओगयं बहुविहं अयान्न्तो। जैविन भासइ किंची न चेव ययगुत्तयं पत्तो ॥ 29 ॥ वयणविभत्नीकुसलो वओगयं बहुविहं वियान्न्ण्तो। दिवसंपि भासमाणो तहावि वयगुत्तयं प्त्तो॥292॥ पुर्व बुद्धीइ पेहिता, पच्छा व्य्मुयाह्रे। अक्सुओ व नेतारं, बुद्धिमन्नेउ ते गिरा ॥ 293 ॥ ई सबकसुदीअज्झयणं 7 ॥ जो पुचिं उदिडो आयारो सो अहीन्न्मिरित्तो। दुविहो अहोइ पणिही दवे भावे ज्ञाय्ब्बो॥294॥ दब्बे निहाणमाई मायपौत्ताणि चेव द्ब्बान्नि। भाबिंदिअनोइंदिअ दुविहो उ पसत्य अप्स्त्यो॥295॥ सदेसु अरुवेस अ गंधेसु रसेसु तह य फासेसु । नवि रजइ नवि दुस्सइ एसा खलु इंदिअपणिही ॥ 296 ॥ सोइंदिअरस्सीहि उ मुक्काहिं सद्दमुच्छिओ जीयो । आइअइ अणाउनो सहगुणसमुट्टिए दोसे ॥ 29 ॥ जह एसो सहेसुं एसेव कमो उ सेसेहिपि। चौहिपि इंदिएहिं रूचे गंधे रसे फासे ॥ 298 ॥ जस्स खलु दुष्पणिदिआणि इंदिआई तवं crNtss|so हीरै असहीणेहिं सारही वा तुरंगहि ॥ 299 ॥ कोहं माणं मायं लोहं च महब्भयाणि चत्तारि । जो ऊंभइ सुद्धपा एसो नोइंदिअपणिही ॥ 30 ॥ जस्सविज दुप्पणिहिआ हओण्ति कसाया तवं चरंतस्म । सो चालतवस्मीविय गयण्डाणपरिस्ममं कुणै ॥ 301 ॥ सामन्नमणुचरंतस्स कसाया जस्स उकडा होति । मन्नामि उच्छुफरलं व निष्फलं तस्स सामन्नं ॥ 302 ॥ एसो दुविहो पणिही सुद्धो जै दोसु तस्स तेसि च । एत्तो पसत्यमपमस्थ लवणमज्झत्थनिष्फन्नं ॥ 30 ॥ मायागारवसहिओ इंदियनाईदिएहि अप्स्त्थो। धम्मत्था अ पसत्थो इंदियनोइंदियपणिही ॥ 304 ॥ अट्ठविहं कम्मरयं बंधै apstypnnihimaautto| तं चेव खयेह पुणो पसन्धपणिही समाउत्तो ॥ 305 ॥ दंसणनाणचरित्ताणि संजमो तस्स साहणडाए । पणिही पौंजियचो अणायणाई च वजाइं ॥ 306 ॥ दुष्पणिहिअजोगी पुण लंछिज्जइ संजमं अयाणतो । बीसत्यनिसटुंगोव्य कंटहार्3e जह 936927 श्रीदर्शवकालिक नियुक्ति मुनि दीपरत्नसागर Page #10 -------------------------------------------------------------------------- ________________ पडतो ॥ 307 ॥ सुप्पणिहिअजोगी पुण न लिप्पई पुव्व्भ्न्निअदोसेहिण्। निहाइअकम्माई सुक्कतणाई जहा अग्गी ॥ 308 ॥ तम्हा उ अप्पसत्यं पणिहाणं उज्झिऊण समणेणं । पणिहाणमि पसत्थे भणिओ आयारपणिहित्ति ॥ 309 ॥ इद आयारपणिहीअज्झयणं 8 ॥ विणयस्स समाहीए निक्खेवो होइ दोहवि चौको । दवविणयंमि तिणिसो सुवणमिवेवमाईणि ॥ 310 ॥ लोगोवयारविणओ अत्यनिमित्तं च कामहेउंचाभयविणय मुक्सविणो विणओ खलु पंचहा होइ॥311 ॥ अब्भुट्ठाणं अंजलि आसणदाणं अतिहिपूआ य । लोगोवयारविणओ देवयपूआ य विहवेणं ॥ 312 ॥ अम्भासवित्तिछंदाणुवत्तणं देसकालदाणं c। अम्भुट्टाणं अंजलि आसणदाणं ca atthke॥313॥ emeva कामविणओ भए अनेअवमाणुपुबीए । mokkhaMmi'vi पंचविहो परूवणा तस्सिमा होइ ॥ 314 ॥ दंसणनाणचरित्ते तवे अ तह ओवयारिए चेव । एसो अ मोक्खविणओ पंचविदो होइ नाय्चो॥315॥ दब्वाण सवभावा उवइट्ठा जे जहा जिणवरेहिं । ते तह सद्दहै नरो दसणविणओ हवै तम्हा ॥ 316 ॥ नाणं सिक्खइ नाणं गुणेइ नाणेण कणइ किच्चाई। नाणी नवं न बंधै नाणविणीओ हवै तम्हा ॥ 317 ॥ अट्टविहं कम्मचर्य जम्हा रित्तं करेइ ज्य्मान्नो। नवमन्नं च न बंधै चरित्तविणओ हवै तम्हा ॥ 318 ॥ अवणेइ तवेण तमं उवणेइ अ सम्गमोक्खमप्पाणं । तवविणयनिच्छियमई तवोविणीओ हवै तम्हा ॥ 319 ॥ अह ओवयारिओ पुण दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण तह य अन्नासाय्न्नाविन्नो॥320॥ पडिरूवो खलू विणओ काइअजोए य वाइ मान्न्सिओ। अट्ट चउविह दुविहो परूवणा तस्सिमा होइ ॥ 321 ॥ अम्भुट्टाणं अंजलि आसणदाणं अभिग्गह किई a|सुस्सूस्न्न्म्न्नुग्च्छ्न्न् संसाबण काय अट्ट. विहो ॥ 322 ॥ हिअमिआफरुसवाई अणुवीईभासि वाइओ विन्नो। अकुसलचित्तनिरोहो कुसलमणउदीरणा चेव ॥ 323 ॥ पडिरूवो खलु विणओ पराणुअत्तिमइओ मुन्नेअब्बो। अप्पडिरूवो विणओ नायवो केवलीणं तु ॥ 324 ॥ एसो भे परिकहिओ विणओ पडिरूवलक्षणो तिविहो। बावन्नविहिविहाणं ति अणासायणाविणयं ॥ 325 ॥ तित्थगर सिद्ध कुल गण संघ किया धम्म नाण नान्नीन्न्। आयरिज थेर ओज्झा गणीणं तेरस पयाणि ॥ 326 ॥ अणसायणा य भत्ती बहुमाणो tahaya vnsNjlnnaa| तित्थगराई तेरस चउम्गुणा होति चावना ॥ 327 ॥ वर्ष जेण व दवेण समाही आहियं च जं दवं । भावसमाहि चउबिह दसणनाणे तवचरित्ते ॥ 328 ॥ ई विणयसमाहीअज्झयणं 9 ॥ नामंठवणसयारो दवे भावे अहोइ नायबो । दवे पसंसमाई भावे जीवो तदुवउत्तो ॥ 329 ॥ निदेसपसंसाए अत्थीभावे अ होइ उ सगारो । निद्देसपसंसाए अहिगारो इत्थ अज्झयणे ॥ 330 ॥ जे भावा दसवेआलिअम्मि करणिज वण्णि जिणेहिं । तेसिं समावणमिति (मी)जो भिक्यू भनाइ स भिक्खू ॥ 331 ॥ चरगमरुगाइआणं भिक्षु. जीवीण काउणमपोहं । अज्झयणगुणनिउत्तो होइ पसंसाइ उ समिक्खू ॥ 332 ॥ भिक्खुस्स य निक्खेवो निरुत्त एगडिआणि लिंगाणि । अगुणडिओ न भिक्खू अवयवा पंच दाराई ॥ 333 ॥ णामंठवणाभिक्ख दभिक्ख अभावभिक्खू अ । दव्यम्मि आगमाई अनोऽपि अ पजयो इणमो ॥ 334 ॥ भेअओ भेअणं चेव, भिदि तहेच y। एएसि तिण्डंपिअ पत्तेयपरुवणं वोच्छ ॥ 335 ॥ जह दारुकम्मगारो । भेअणभित्तासंजओ भिक्ख । अग्रेऽपि दवभिक्खू जे जायणगा अविरया a॥336॥ गिहिणोऽवि सयारंभग उजपनं जणं विमगंता । जीवणिज दीणकिविणा ते विजा दाभिक्सति ॥ 337 ॥ मिच्छहिट्टी तसथावराण पुढवाइपिदिआईणं । निचं वहकरणरया अभयारी अ स्ण्चिआ॥ 338 ॥ दुपयचउप्पयधणधनकुवियतिअतिअपरिग्गहे निर्या। सचित्तभोइ पयमाणगा अ उदिडभोई a॥339॥ करणतिए जोअतिए सावज्जे आय्हेउप्रुभे। अट्ठाणगुपपत्ते ते विजा दबभिक्खुत्ति ॥ 340 ॥ इत्थीपरिम्गहाओ आन्नादान्नाइभाव्स्ण्गाओ। सुखतवाभावाओ कुतिस्थिआऽभचारिति ॥ 341 ॥ आगमतो उवउत्तो तरगुणसंवेजओ अ (u) भावंमि । तस्स निरुतं भेजगभेअणभेत्तत्रएण तिहा ॥ 342 ॥ भेत्ताऽऽगमोवउत्तो दुविहतवो भेअणं च भेत्त । अट्ठविदं कम्मखुदं तेण निरुतं सभिक्खुत्ति ॥ 343 ॥ भिदंतो अजह सुहं भिक्खू जयमाणओ जई होइ । संजमचरओ चरओ भवं खिवंतो भवंतो उ ॥ 344 ॥ जं भिक्खमत्तवित्ती तेण व भिक्खू खवेइ जं व अणं । तवसंजमे तवस्सित्ति वापि अनोऽवि प्ज्जाओ॥345॥ तिने ताई दविए वई असंते अदंत विरए a। मुणि तावस पनवगुजु भिक्खू बुद्दे जै विऊ a॥346॥ पब्वाइए अणगारे पासंडी चरग बंभणे चेव । परिवायगे असमणे निरगंथे संजए मुत्ते ॥ 347॥साहू लूहे अतहा तीरट्टी होइ चेव नाय्त्रो। नामाणि एवमाईणि हओण्ति तवसंजमरयाणं ॥ 348 ॥ संवेगो निवेओ विसयविवेगो सुसील्स्ण्स्ग्यो। आराहणा तवो नाणदंसणचरित्तविणओ a॥349॥ खंती amahava'java विमत्तया तह अदीणय तितिक्खा। आवस्सगपरिसुदी अ होति भिक्खुस्स लिण्गाई॥350॥ अज्झयणगुणी भिक्खू न सेस ई णो पैन को हेऊ । अगुणत्ता ई हेऊ को दिटुंतो? सुवण्णमिव ॥ 351 ॥ विसघाइ रसायण मंगलत्थ चिणिए पयाहिणावते । गुरुए aDajma'kutthe अट्ट सुवण्णे गुणा भ्न्निआ॥352॥ चौकारणपरिसुद्धं कसछेअणतावतालणाए a। जं तं विसघाइरसायणाइगुणसंजुअं होइ ॥ 353 ॥ तं कसिणगुणोवेनं होइ सुवणं न सेसयं जुत्ती|न्हि नामरूवमेत्तेण एवमगुणो हवै भिक्खू ॥ 354 ॥ जुत्तीसुवण्णगं पुण सुवण्णवणं तु जैवि कीरिजा|n हु दोइ तं सुवणं सेसेहि guNehiM'saMtahi // 355 // जे अज्झयणे भणिआ मिक्सुगुणा तेहि होइ सो मिक्स् । चण्णेण जवसुवण्णगं व संते गुन्न्निहिण्मि॥356॥ जो मिक्खू गुणरहिओ भिक्खं गिव्है न होइ सो भिक्खू । वण्णेण जुत्तिसुवण्णगं व असई गुणनिहिम्मि ॥ 357 ॥ उदिवकर्य भुंजइ उकायपमंदओ परं कुणै । पचक्खं च जलगए जो पियै कह नु सो भिक्खू ? ॥ 358 ॥ तम्हा जे अजायणे मिक्सुगुणा तेहि होइ सो भिक्खू । तेहि असौत्तरगणेहि होइ सो भाविअतरो उ ॥ 359 ॥ ई सभिक्खूअज्झयणं 10 ॥ दव्वे खेत्ते काले भावम्मि अ चूलिआय निक्खेवो । तं पुण उत्तरतंतं सुअगदिअत्थं तु स्ण्घ्न्नी॥360 ॥ दवे सञ्चित्ताई कुकुडचूडामणीमऊ3 श्रीदशवकालिक नियुक्ति मुनि दीपरनसागर 93901 Page #11 -------------------------------------------------------------------------- ________________ राई । खेतमि लोगनिकुड मंदरचूडा अ कृडाई ॥ 361 ॥ ऐरित्त अहिगमासा अहिगा संवच्छरा अ कालंमि । भावे खओवसमिए इमा उ चूडा मुणेअत्रा ॥ 362 ॥ दब्वे दुहा उ कम्मे नोकम्मरई अ म्ह्द्वाई। 18| भावरई नस्सेब उ उदए एमेव अरीवि॥ 363 ॥ चकं तु पुष्वभणि धम्मे रैकारगाणि वक्काणि । जेणमिमीए तेणं रैक्कसा हवै चूडा ॥ 364 ॥ जह नाम आउरस्सिह सीवणारेजेसु कीर्मान्नेसु। जंतणमपत्थकुच्छाऽऽमदोसविरई हिअकरी u॥365॥ अट्टविहकम्मरोगाउरस्स जीअस्स तह तिगिच्छाए। धम्मे रई अधम्मे अरई गुणकारिणी होइ ॥ 366 ॥ सज्झायसंजमतवे वेयावच्चे अ झाणजांगे । जो रमै नो रमै अस्संजमम्मि सो वचई सिद्धिं ॥ 367 ॥ तम्हा धम्मे रैकारगाणि अरैकारगाणि उ (य) अहम्मे । ठाणाणि ताणि जाणे जाई भणिआई अज्झयणे ॥ 368 ॥ 01 ॥ अहिगारो पवना चउविहो पीअलिअज्झ्य्न्ने। सेसाणं दाराणं अहक्कम फासणा होइ ॥ 63 ॥ (भाष्यम्) दब्वे सरीर भविओ भावेण य संजओ इहं तस्स । उम्गहिआ पग्गहिआ विहारचरिआ मुणेअव्वा ॥ 369 ॥ अणिएवं पहरिकं अण्णायं सामुआणि uNchN। अप्पोवही अकलहो विद्दारचरिया इसिपसत्था ॥ 370 ॥ छहिं मासेहिं अहीअं अज्झयणमिणं तु अजमणगेणं । उम्मासा परिआओ अह कालगओ समाहीए ॥ 371 ॥ आणंदर्भसुपायं कासी सिजंभवा तहिं थेरा। जसभहस्स य पृच्छा कहणा अ विजालणा sNgh॥372॥ iti दशवैकालिकनियुक्तिः श्रीभद्रबाहुस्वामिभिः कृता समाता ॥ श्रीसिद्धक्षेत्रीयश्रीवर्धमानजैनागममंदिर रनमायानामियमादायकारिता शोधिता च तपोगच्छीयाचार्यानन्दसागरेण ॥ श्रीवीरस्य संवत् 2467 आषाढकृष्णकादश्यां shnivaasre। मुनि दीपरत्नसागर