Book Title: Vishvakarmaprakash
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 174
________________ वि.प्र. ॥ ८६ ॥ भा. टी. अ. ११ | पूजन करे ॥ ३९ ॥ बाह्यदेशमें दिक्पालोंका पूजन करे और गृहके मध्यभागमें क्षेत्रपालको पूजे, अपनी शाखामें उक्तविधिसेः ग्रहोंके निमित्त होम करे ॥ ४० ॥ फिर वास्तुहोम करे और भूमि आदिकोंके निमित्त होम करे और भैरवी भैरव सिद्धिग्रह नाग और उपग्रह ॥ ४१ ॥ जो भैरवके समीपमें स्थित हैं उनका यथाविधि पूजन करके विधिसे क्षेत्रपालके मन्त्रसे होमको करे ॥ ४२ ॥ होमके अंतमें चि बेल वा बेलके बीजोंसे कोटपालके नामसे वास्तु होमको करे ॥ ४३ ॥ ॐकार है आदिमें जिसके ऐसे स्वामीके उस नाममंत्र से जिसके आदिमें भूर्भुवः स्वः दिक्पालान्पूजयेद्वाह्ये क्षेत्रपालञ्च मध्यतः । होमं कुर्याद्रहाणां तु स्वशाखोक्तविधानतः ॥ ४० ॥ वास्तुदोमं ततः कुर्याद्भूम्या दीनां तथैव च । भैरवी भैरवाः सिद्धिग्रहा नागा उपग्रहाः ॥ ४१ ॥ भैरवस्य समीपस्थांस्तान् सम्पूज्य यथाविधि । क्षेत्रपालस्य मन्त्रेण होमं कुर्याद्विधानतः ॥ ४२ ॥ होमान्ते पञ्चभिर्बिल्वेर्बिल्व वीजैस्तथापि वा । वास्तुदोमं प्रकुर्वीत कोटपालस्य नामतः ॥ ४३ ॥ स्वामिनामस्य मन्त्रेण प्रणवाद्येन वै द्विज । भूर्भुवः स्वरितिपूर्वेण पूर्जा वा होममेव च ॥ दुष्टग्रहाणां मंत्रैश्व हुने दष्टो त्तरं शतम् । प्रत्येकं जुहुयाद्विद्वांस्तिलैर्वाथ घृतेन वा ॥ ४४ ॥ उष्ट्रिमन्त्रं जपेन्मध्ये सहस्रेण शतेन वा । अष्टोत्तरं शतं हुत्वा बलि दादः परम् ॥ ४५ ॥ पूरिकाया बलिं पूर्वे दक्षिणे कृशरं ततः । पश्चिमे पायसं दद्यादुत्तरे घृतपायसम् ॥ ४६ ॥ दिक्पालानां बलिं चैव क्षेत्रपालबलिं ततः । कोटपालबलिं चैव कोटस्वामिबलिं ततः ॥ ४७ ॥ हों पूजा वा होमको करे, दुष्टग्रहोंके मन्त्रोंसे अष्टोत्तरशत १०८ आहुति दे. बुद्धिमान मनुष्य प्रत्येक ग्रहके नामसे तिल वा घृतसे होम करे क | ॥ ४४ ॥ मध्यमें एक सहस्र वा शत उष्ट्रिमन्त्रका जप करे और उससे अष्टोत्तरशत होमको करके बलिको दे ॥ ४५ ॥ पूर्वदिशामें पूरीकी बलि * दे. दक्षिणमें कृशरअन्नकी, पश्चिममें पायसकी, उत्तर में घी और पायसकी बलि दे ॥ ४६ ॥ दिक्पालोंकी बलि, फिर क्षेत्रपालकी बलिको, ।। ८६ ।।

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204