________________
वि.प्र.
॥ ८६ ॥
भा. टी.
अ. ११
| पूजन करे ॥ ३९ ॥ बाह्यदेशमें दिक्पालोंका पूजन करे और गृहके मध्यभागमें क्षेत्रपालको पूजे, अपनी शाखामें उक्तविधिसेः ग्रहोंके निमित्त होम करे ॥ ४० ॥ फिर वास्तुहोम करे और भूमि आदिकोंके निमित्त होम करे और भैरवी भैरव सिद्धिग्रह नाग और उपग्रह ॥ ४१ ॥ जो भैरवके समीपमें स्थित हैं उनका यथाविधि पूजन करके विधिसे क्षेत्रपालके मन्त्रसे होमको करे ॥ ४२ ॥ होमके अंतमें चि बेल वा बेलके बीजोंसे कोटपालके नामसे वास्तु होमको करे ॥ ४३ ॥ ॐकार है आदिमें जिसके ऐसे स्वामीके उस नाममंत्र से जिसके आदिमें भूर्भुवः स्वः दिक्पालान्पूजयेद्वाह्ये क्षेत्रपालञ्च मध्यतः । होमं कुर्याद्रहाणां तु स्वशाखोक्तविधानतः ॥ ४० ॥ वास्तुदोमं ततः कुर्याद्भूम्या दीनां तथैव च । भैरवी भैरवाः सिद्धिग्रहा नागा उपग्रहाः ॥ ४१ ॥ भैरवस्य समीपस्थांस्तान् सम्पूज्य यथाविधि । क्षेत्रपालस्य मन्त्रेण होमं कुर्याद्विधानतः ॥ ४२ ॥ होमान्ते पञ्चभिर्बिल्वेर्बिल्व वीजैस्तथापि वा । वास्तुदोमं प्रकुर्वीत कोटपालस्य नामतः ॥ ४३ ॥ स्वामिनामस्य मन्त्रेण प्रणवाद्येन वै द्विज । भूर्भुवः स्वरितिपूर्वेण पूर्जा वा होममेव च ॥ दुष्टग्रहाणां मंत्रैश्व हुने दष्टो त्तरं शतम् । प्रत्येकं जुहुयाद्विद्वांस्तिलैर्वाथ घृतेन वा ॥ ४४ ॥ उष्ट्रिमन्त्रं जपेन्मध्ये सहस्रेण शतेन वा । अष्टोत्तरं शतं हुत्वा बलि दादः परम् ॥ ४५ ॥ पूरिकाया बलिं पूर्वे दक्षिणे कृशरं ततः । पश्चिमे पायसं दद्यादुत्तरे घृतपायसम् ॥ ४६ ॥ दिक्पालानां बलिं चैव क्षेत्रपालबलिं ततः । कोटपालबलिं चैव कोटस्वामिबलिं ततः ॥ ४७ ॥
हों पूजा वा होमको करे, दुष्टग्रहोंके मन्त्रोंसे अष्टोत्तरशत १०८ आहुति दे. बुद्धिमान मनुष्य प्रत्येक ग्रहके नामसे तिल वा घृतसे होम करे क | ॥ ४४ ॥ मध्यमें एक सहस्र वा शत उष्ट्रिमन्त्रका जप करे और उससे अष्टोत्तरशत होमको करके बलिको दे ॥ ४५ ॥ पूर्वदिशामें पूरीकी बलि * दे. दक्षिणमें कृशरअन्नकी, पश्चिममें पायसकी, उत्तर में घी और पायसकी बलि दे ॥ ४६ ॥ दिक्पालोंकी बलि, फिर क्षेत्रपालकी बलिको,
।। ८६ ।।