Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्थान
॥२॥
विंशति- ठाउं चिइवंदणोचिए ठाणे । जहसत्ति चित्तथुइथुत्त-माइणा देववंदणयं ॥ २२ ॥ उक्कोसं दव्वयं, आराहिअ जाइ अच्चु
जाव । भावत्थएण पावइ, अंतमुहुत्तण निव्याणं ॥ २३ ॥ अथवा त्रिविधा पञ्चविधाऽष्टविधा वा जिनपूजा. यतः-1 विग्योवसामिगेगा, अब्भुदअसाहिणी भवे बीया । निव्वुइकरणी तइया, अंगग्गयभावओ तिहा पूआ ॥ २४ ॥ पंचोवयारजुत्ता, पूआ अट्टोवयारकलिया य । रिद्धिविसेसेण पुणो, नेया सव्वोवयारा वा ॥ २५ ॥ वरकुसुमावलिअक्खय-चंदणवधूवपवरदीवहिं । पंचोवयारपूआ, कायव्वा वीयरागाणं ॥ २६ ॥ कुसुमक्खयगंधपईव-धूवनेवेज्जफलजलेहि पुणो । अट्टविहकम्ममहणी, जिणपूआ | अट्टहा भणिया ॥ २७ ॥ सव्वोवयारपूआ, न्हवणच्चणवत्थभूसणाईहिं । फलबलिदीवाइनट्टगीयआरत्तियाईहिं ।। २८ ।। निच्चं चिय संपुण्णा, जइवि हु एसा न तीरए काउं। तहवि अणुचिट्ठियब्वा, अक्खयदीवाइदाणेणं ॥२९॥ (श्रीहरिभद्रसूरिकृत) पंचवस्तुके,
स्नानं विलेपनविभूषणपुष्पवास-धूपप्रदीपफलतण्डुलपत्रपूगैः । नैवेद्यवारिवसनं चमरातपत्र-वादिवगीतनटनस्तुतिकोषवृद्धिः ॥ ३० ॥ इत्येकविंशतिविधा जिनराजपूजा, ख्याता सुरासुरगणेन कृता सदैव । खण्डीकृता कुमतिभिः कलिकालयोगा-द्यद्यप्रियं तदिह भाववशेन योज्यम् ॥ ३१ ॥
+ विघ्नोपशमिकैका अभ्युदयसाधनी भवेद् द्वितीया । निर्वृतिकरणी तृतीया अङ्गाग्रभावतत्रिधा पूजा ॥२४॥ पञ्चोपचारयुक्ता, पूजाऽष्टोपचारकलिता च । ऋद्धिविशेषेण पुनर्नेया सर्वोपचारा वा ॥२५॥ वरकुसुमावल्यक्षतचन्दनद्रवधूपप्रवरदी पैः । पञ्चोपचारपूजा कर्त्तव्या वीतरागाणाम् ॥ २६ ॥ कुसुमाक्षतगन्धप्रदीपधूपनैवेद्यफलजलैः पुनः । अष्टविधकर्ममथनी, जिनपूजाऽष्टधा भणिता ॥ २७ ॥ सर्वोपचारपूजा स्नपनार्चनवस्त्रभूषणादिभिः । फलबलिदीपादिनृत्यगीतारात्रिकादिभिः ॥२८॥ नित्यमेव संपूर्णा यद्यपि चैषा न शक्यते कर्तुं । तथाप्यनुष्ठातव्या अक्षतदीपादिदानेन ॥२९॥
3-00800101560000000000000000000000000000000
Jain Education International
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 196