Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 12
________________ विचार रत्नाकरः ॥ ३ ॥ Jain Education Intel श्रेष्ठि देवचन्द्र लालभाई जैन पुस्तकोद्धारे-ग्रन्थांकः ७२. भारदर्शनम्. अयं मन्थोऽतीवाशुद्ध आसीत्, तस्य शुध्यर्थं प्रातः स्मरणीयमहामहोपाध्याय श्रीमद्वीरविजयानां ज्ञानकोषात् हस्तलिखिते द्वे प्रती मिलीते । ययोरेका नूतना, द्वितीया जीर्णा, द्वेऽप्यतीवाशुद्धेस्त: । अयं ग्रन्थः प्रायेण सर्वत्राशुद्धिमान्नेव दृष्टः । तादृशस्यापि शोधनेखण्डप्रतापयुक्तशासननायक श्रीमद्विजयकमलसूरीशानां सुविहितपट्टाकाशेऽज्ञानतमोध्वंसकनभोमणिभिः श्रीमद्विजयदानसूरीश्वरैः यत्परिश्रमः संसेवितस्तेनैवास्या सीमोपकारकस्य प्रन्थरत्नाकरस्य प्रकाशने समर्थकृता वयं, ततस्तेषां नामसंकीर्त्तनेनैव वयमस्माकं रसनां पावनी कूर्मः । तेषां प्रभावाच्चास्य प्रन्थस्याध्येतारः सकलरहस्यार्थसार्थसम्पादनसुखभाजना भवन्त्वित्यभिलषामो वयम् । दृष्टिदोषात् मुद्रकदोषाद्वा या अशुद्धयः संजाताः ताः धीमद्भिः कृपां कृत्वा संशोधनीयाः ॥ } मोहमयीपत्तने आषाढ कृष्ण पञ्चम्यां वीर संवत् २४५३. साकरचन्द्रात्मजो जीवनचन्द्रः For Private & Personal Use Only आभार दर्शनम्, ॥ ३ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 416