Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विचार
रत्नाकरः।
त उदयनिस्सिया द्वन्द्रियादिजाकाराणां साधनागफलं च नान्या वत
व्यवहारं हि केवलिनोऽपि सुतरां मन्यन्त इत्यर्थगर्भितो जलविचारो लिख्यते
“संति पाणा उदयनिस्सिया जीवा अणेगे, इह च खलु भो अणगाराणां उदयजीवा वियाहिया” इत्येतस्य वृत्ती-शाक्यादयस्तूदकाश्रितानेव दीन्द्रियादिजीवानिच्छन्ति नोदकमित्येतदेव दर्शयति-खलुशब्दोऽवधारणे। इहैव ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिपिटकेऽनगाराणां साधूनामुदकरूपा जीवाः। चशब्दात्तदाश्रिताश्च पूतरकच्छेदनकलोद्दनकभ्रमरकमत्स्यायो जीवा व्याख्याताः। अवधारणफलं च नान्येषामुदकरूपाजीवाःप्रतिपादिताः। यद्येवमुदकमेव जीवस्ततोऽवश्यं तत्परिभोगेसति पातकभाजःसाधव इत्यत्रोच्यते-नैवत(नत)देवं यतो वयं त्रिविधमकायमाचक्ष्महे-सचित्तं मिश्रमचित्तं च । तत्र योऽचित्तोऽप्कायस्तेनोपयोगविधिः साधूनां नेतराभ्यां, कथं पुनरसौ भवत्यचित्तः किं खभावादाहोखिच्छस्त्रसम्बन्धात्? उभयथाऽपीति । तत्र यः खभावादेवाऽचित्तीभवति न बाह्यशस्त्रसम्बन्धात्तमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया। यतोऽनुश्रूयते-भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गःशैवलपटलनसादिरहितो महाहृदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपूर्णः स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजज्ञे, तथाऽचित्ततिलशकटस्थण्डिलपरिभोगानज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थ च, तथाहि-सामान्यश्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेवाचित्तमिति व्यवहरन्ति जलं, न पुनर्निरिन्धनमेवेति । अतो यहाह्य शस्त्रसंपर्कात्परिणामान्तरापन्नं वर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते । इत्याचाराङ्गप्रथमश्रुत
For Private 3 Personal Use Only
JainEducations
ainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 416