Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ विचार० ॥ १ ॥ Jain Education 50% ये सिद्धान्तमयाशयाः कृतधियः संदृन्धशास्त्राश्च ये तेषामेष विशेषलेशलिखनायासोऽस्तु हासाय वै । अन्येषां तु मुदे भविष्यति जने हास्या न कृत्यासहा, किं क्रीडाशकटी करोति विकटीभावं शिशूनां मुदः ॥ ५ ॥ अत्र च यथाक्रममङ्गोपाङ्गाद्यागमप्रकरणविचारा उद्देशकादिक्रमेण लिख्यन्ते । तत्र च प्रथममाचाराङ्गविचारा-स्तत्राऽपि पूर्व ज्ञानाधिकारतया मंगलत्वेन जातिस्मृतिमान् कियतो भवाञ्जानातीति जिज्ञासया च तत्स्वरूपं लिख्यते " से जं पुण जाणेज्जा सहसम्मइयाए” इत्येतस्य निर्युक्तौ - " एत्थ य सहसम्मइयाए जं पयं तत्थ जाणणा होइ । ओहीमणपज्जवनाणकेवले जाइसरणे य ॥ ६४ ॥ एतद्वत्तिश्च - अत्र च 'सहसम्मइयाएत्ति' सूत्रे यत्पदं तत्र 'जाणणत्ति' ज्ञानमुपात्तं भवति 'मन ज्ञाने' मननं मतिरितिकृत्वा, तच्च किंभूतं? इति दर्शयति--अवधिमनः पर्यायकेवलजातिस्मरणरूपमिति । तत्रावधिज्ञानी संख्येयानसंख्येयांश्च भवाञ्जानाति । एवं मनः पर्याय- | | ज्ञान्यपि । केवलज्ञानी तु नियमतोऽनन्तान् । जातिस्मरणस्तु नियमतः संख्येयानिति । शेषं स्पष्टम् । इत्याचारांग - प्रथमश्रुतस्कन्धप्रथमाध्ययनप्रथमोद्देशकनिर्युक्तिगाथावृत्ती २३७ प्रतौ १४ पत्रे ॥ १ ॥ एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्तीति जिज्ञासया लिख्यते " जे बायरे विहाणा, पज्जन्ता तत्तिया अपजत्ता । सुहुमावि होंति दुविहा, अपजत्ता वेव पज्जन्त्ता ॥ ७९ ॥ " " जे बायरे इत्यादि' यानि बादरपृथ्वीकाये विधानानि भेदाः प्रतिपादिताः, तानि यावन्ति For Private & Personal Use Only रत्नाकरः । H १ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 416