Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 12
________________ विषयः पृष्ठम् षष्ठोऽध्यायः-श्रौतधर्मनिरूपणम् ४५-५१ १ प्रथममाह्निकम् -दानप्रतिग्रहधर्मविवेकः ४५-४७ २ द्वितीयमाह्निकम्-चातुराश्रम्योचितधर्मनिरूपणम् ४८-५१ सप्तमोऽध्यायः-गुणसमवायप्रतिपादनम् ५२-६१ १ प्रथममाह्निकम् -बुद्धिनिरपेक्षगुणप्रतिपादनम् ५२-५६ ___ २ द्वितीयमाह्निकम्-बुद्धिसापेक्षगुण-समवायप्रतिपादनम् ५७-६१ अष्टमोऽध्यायः-निर्विकल्पसविकल्पप्रत्यक्षप्रमाणचिन्तनम् ६२-६५ नवमोऽध्यायः-बुद्धिविशेषप्रतिपादनम् ६६-७१ दशमोऽध्यायः--अनुमानभेदप्रतिपादनम् ७२-७६ नव परिशिष्टानि ७७-२२४ प्रथमं परिशिष्टम् ( i ) अत्र मुद्रितस्य सूत्रपाठस्य उपस्कारकृदभिमतसूत्रपाठेन सह तुलना ७७- ९८ (ii) उपस्कारकृदभिमतसूत्रपाठस्य पाठान्तराणि ९९-१०० द्वितीयं परिशिष्टम्-मि. वृत्तिकृदभिमतसूत्रपाठेन सह तुलना १०१-१२२ तृतीयं परिशिष्टम्-अकारादिक्रमेण वैशेषिकसूत्रपाठः १२३-१३८ चतुर्थं परिशिष्टम् १३८-१४० (i) प्राचीन आह्निकविभागः १३८-१३९ (ii) वैशेषिकसूत्रसंख्यातारतम्यम् पञ्चमं परिशिष्टम्-सर्वसिद्धान्तप्रवेशके वैशेषिकदर्शनम् १४१-१४० षष्टं परिशिष्टम् ( i ) द्वादशारस्य नय चक्रस्य तद्वृत्तेस्तद्रचयितृणां च संक्षिप्तः परिचयः १४६-१४७ ( ii ) सवृत्तिके नयचक्रे विद्यमानाः प्राचीनवैशेषिकग्रन्थ-ग्रन्थकृतामुल्लेखाः १४७-१५२ सप्तमं परिशिष्टम् १५३-२१९ (i) वैशेषिकमतविचारप्रसङ्गे दिङ्नागरचितानां केषाञ्चिद् ग्रन्थानां निर्देशः १५३-१५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 360