Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 11
________________ विषयानुक्रमः विषयः पृष्ठम् सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च १५-१७ Bibliography and Abbreviations xix-xxi प्रस्तावना १-१६ Introduction ____I-23 वैशेषिकसूत्रम् १-७६ प्रथमोऽध्यायः-समवेताशेषपदार्थप्रतिपादनम्' १ प्रथममाह्निकम्-जातिमन्निरूपणम् १- ७ २ द्वितीयमाह्निकम्-जाति-विशेषयोर्निरूपणम् ८-१० द्वितीयोऽध्यायः-द्रव्यनिरूपणम् ११-२४ १ प्रथममाह्निकम्-भूतविशेषलक्षणम् ११-१५ २ द्वितीयमाह्निकम् –दिक्कालप्रतिपादनम् १६-२४ तृतीयोऽध्यायः--आत्मान्तःकरणलक्षणम् १ प्रथममाह्निकम्-आत्मलक्षणम् २५--२७ २ द्वितीयमाह्निकम्-अन्तःकरणलक्षणम् २८-३१ चतुर्थोऽध्यायः-शरीरतदुपयोगिविवेचनम् ३२-३६ १ प्रथममाह्निकम्-शरीरोपयोगिविवेचनम् ३२-३४ २ द्वितीयमाह्निकम्-शरीरविवेचनम् ३५-३६ पञ्चमोऽध्यायः-कर्मप्रतिपादनम् ३७-४४ १ प्रथममाह्निकम्-शरीरसम्बन्धिकर्मचिन्तनम् २ द्वितीयमाह्निकम्-मानसकर्मचिन्तनम् ४०-४४ १ एतद् विषयनिरूपणमस्मामिः सायणमाधवाचार्यरचितसर्वदर्शनसंग्रहानुसारेणाकारीति ध्येयम् । दृश्यतामत्र पृ. १३९ पं. १५-२६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 360